| |
|

This overlay will guide you through the buttons:

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।पृञ्चतीर्मधुना पयः ॥१॥
ambayo yantyadhvabhirjāmayo adhvarīyatām .pṛñcatīrmadhunā payaḥ ..1..

अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।ता नो हिन्वन्त्वध्वरम् ॥२॥
amūryā upa sūrye yābhirvā sūryaḥ saha .tā no hinvantvadhvaram ..2..

अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।सिन्धुभ्यः कर्त्वं हविः ॥३॥
apo devīrupa hvaye yatra gāvaḥ pibanti naḥ .sindhubhyaḥ kartvaṃ haviḥ ..3..

अप्स्वन्तरमृतमप्सु भेषजम् ।अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
apsvantaramṛtamapsu bheṣajam .apāmuta praśastibhiraśvā bhavatha vājino gāvo bhavatha vājinīḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In