| |
|

This overlay will guide you through the buttons:

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।पृञ्चतीर्मधुना पयः ॥१॥
अम्बयः यन्ति अध्वभिः जामयः अध्वरीयताम् ।पृञ्चतीः मधुना पयः ॥१॥
ambayaḥ yanti adhvabhiḥ jāmayaḥ adhvarīyatām .pṛñcatīḥ madhunā payaḥ ..1..

अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।ता नो हिन्वन्त्वध्वरम् ॥२॥
अमूर्याः उप सूर्ये याभिः वा सूर्यः सह ।ताः नः हिन्वन्तु अध्वरम् ॥२॥
amūryāḥ upa sūrye yābhiḥ vā sūryaḥ saha .tāḥ naḥ hinvantu adhvaram ..2..

अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।सिन्धुभ्यः कर्त्वं हविः ॥३॥
अपः देवीः उप ह्वये यत्र गावः पिबन्ति नः ।सिन्धुभ्यः कर्त्वम् हविः ॥३॥
apaḥ devīḥ upa hvaye yatra gāvaḥ pibanti naḥ .sindhubhyaḥ kartvam haviḥ ..3..

अप्स्वन्तरमृतमप्सु भेषजम् ।अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
अप्सु अन्तर् अमृतम् अप्सु भेषजम् ।अपाम् उत प्रशस्तिभिः अश्वाः भवथ वाजिनः गावः भवथ वाजिनीः ॥४॥
apsu antar amṛtam apsu bheṣajam .apām uta praśastibhiḥ aśvāḥ bhavatha vājinaḥ gāvaḥ bhavatha vājinīḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In