Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।पृञ्चतीर्मधुना पयः ॥१॥
ambayo yantyadhvabhirjāmayo adhvarīyatām |pṛñcatīrmadhunā payaḥ ||1||

Mandala : 1

Sukta : 4

Suktam :   1



अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।ता नो हिन्वन्त्वध्वरम् ॥२॥
amūryā upa sūrye yābhirvā sūryaḥ saha |tā no hinvantvadhvaram ||2||

Mandala : 1

Sukta : 4

Suktam :   2



अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।सिन्धुभ्यः कर्त्वं हविः ॥३॥
apo devīrupa hvaye yatra gāvaḥ pibanti naḥ |sindhubhyaḥ kartvaṃ haviḥ ||3||

Mandala : 1

Sukta : 4

Suktam :   3



अप्स्वन्तरमृतमप्सु भेषजम् ।अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
apsvantaramṛtamapsu bheṣajam |apāmuta praśastibhiraśvā bhavatha vājino gāvo bhavatha vājinīḥ ||4||

Mandala : 1

Sukta : 4

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In