| |
|

This overlay will guide you through the buttons:

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।महे रणाय चक्षसे ॥१॥
आपः हि स्थ मयोभुवः ताः नः ऊर्जे दधातन ।महे रणाय चक्षसे ॥१॥
āpaḥ hi stha mayobhuvaḥ tāḥ naḥ ūrje dadhātana .mahe raṇāya cakṣase ..1..

यो वः शिवतमो रसस्तस्य भाजयतेह नः ।उशतीरिव मातरः ॥२॥
यः वः शिवतमः रसः तस्य भाजयत इह नः ।उशतीः इव मातरः ॥२॥
yaḥ vaḥ śivatamaḥ rasaḥ tasya bhājayata iha naḥ .uśatīḥ iva mātaraḥ ..2..

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।आपो जनयथा च नः ॥३॥
तस्मै अरम् गमाम वः यस्य क्षयाय जिन्वथ ।आपः जनयथ च नः ॥३॥
tasmai aram gamāma vaḥ yasya kṣayāya jinvatha .āpaḥ janayatha ca naḥ ..3..

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।अपो याचामि भेषजम् ॥४॥
ईशानाः वार्याणाम् क्षयन्तीः चर्षणीनाम् ।अपः याचामि भेषजम् ॥४॥
īśānāḥ vāryāṇām kṣayantīḥ carṣaṇīnām .apaḥ yācāmi bheṣajam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In