| |
|

This overlay will guide you through the buttons:

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।महे रणाय चक्षसे ॥१॥
āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana .mahe raṇāya cakṣase ..1..

यो वः शिवतमो रसस्तस्य भाजयतेह नः ।उशतीरिव मातरः ॥२॥
yo vaḥ śivatamo rasastasya bhājayateha naḥ .uśatīriva mātaraḥ ..2..

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।आपो जनयथा च नः ॥३॥
tasmā araṃ gamāma vo yasya kṣayāya jinvatha .āpo janayathā ca naḥ ..3..

ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।अपो याचामि भेषजम् ॥४॥
īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām .apo yācāmi bheṣajam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In