Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।महे रणाय चक्षसे ॥१॥
āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana |mahe raṇāya cakṣase ||1||

Mandala : 1

Sukta : 5

Suktam :   1



यो वः शिवतमो रसस्तस्य भाजयतेह नः ।उशतीरिव मातरः ॥२॥
yo vaḥ śivatamo rasastasya bhājayateha naḥ |uśatīriva mātaraḥ ||2||

Mandala : 1

Sukta : 5

Suktam :   2



तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।आपो जनयथा च नः ॥३॥
tasmā araṃ gamāma vo yasya kṣayāya jinvatha |āpo janayathā ca naḥ ||3||

Mandala : 1

Sukta : 5

Suktam :   3



ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।अपो याचामि भेषजम् ॥४॥
īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām |apo yācāmi bheṣajam ||4||

Mandala : 1

Sukta : 5

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In