Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

शं नो देवीरभिष्टय आपो भवन्तु पीतये ।शं योरभि स्रवन्तु नः ॥१॥
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye |śaṃ yorabhi sravantu naḥ ||1||


अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।अग्निं च विश्वशंभुवम् ॥२॥
apsu me somo abravīdantarviśvāni bheṣajā |agniṃ ca viśvaśaṃbhuvam ||2||


आपः पृणीत भेषजं वरूथं तन्वे मम ।ज्योक्च सूर्यं दृशे ॥३॥
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |jyokca sūryaṃ dṛśe ||3||


शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।शिवा नः सन्तु वार्षिकीः ॥४ ॥
śaṃ na āpo dhanvanyāḥ śamu santvanūpyāḥ |śaṃ naḥ khanitrimā āpaḥ śamu yāḥ kumbha ābhṛtāḥ |śivā naḥ santu vārṣikīḥ ||4||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In