| |
|

This overlay will guide you through the buttons:

शं नो देवीरभिष्टय आपो भवन्तु पीतये ।शं योरभि स्रवन्तु नः ॥१॥
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye .śaṃ yorabhi sravantu naḥ ..1..

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।अग्निं च विश्वशंभुवम् ॥२॥
apsu me somo abravīdantarviśvāni bheṣajā .agniṃ ca viśvaśaṃbhuvam ..2..

आपः पृणीत भेषजं वरूथं तन्वे मम ।ज्योक्च सूर्यं दृशे ॥३॥
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama .jyokca sūryaṃ dṛśe ..3..

शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।शिवा नः सन्तु वार्षिकीः ॥४ ॥
śaṃ na āpo dhanvanyāḥ śamu santvanūpyāḥ .śaṃ naḥ khanitrimā āpaḥ śamu yāḥ kumbha ābhṛtāḥ .śivā naḥ santu vārṣikīḥ ..4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In