| |
|

This overlay will guide you through the buttons:

स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
stuvānamagna ā vaha yātudhānaṃ kimīdinam .tvaṃ hi deva vandito hantā dasyorbabhūvitha ..1..

आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
ājyasya parameṣṭhin jātavedastanūvaśin .agne taulasya prāśāna yātudhānān vi lāpaya ..2..

वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
vi lapantu yātudhānā attriṇo ye kimīdinaḥ .athedamagne no havirindraśca prati haryatam ..3..

अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān .bravītu sarvo yātumān ayamasmītyetya ..4..

पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ .tvayā sarve paritaptāḥ purastātta ā yantu prabruvāṇā upedam ..5..

आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
ā rabhasva jātavedo'smākārthāya jajñiṣe .dūto no agne bhūtvā yātudhānān vi lāpaya ..6..

त्वमग्ने यातुधानान् उपबद्धामिहा वह ।अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
tvamagne yātudhānān upabaddhāmihā vaha .athaiṣāmindro vajreṇāpi śīrṣāṇi vṛścatu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In