| |
|

This overlay will guide you through the buttons:

इदं हविर्यातुधानान् नदी फेनमिवा वहत्।य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
इदम् हविः यातुधानान् नदी फेनम् इव आ वहत्।यः इदम् स्त्री पुमान् स स्तुवताम् जनः ॥१॥
idam haviḥ yātudhānān nadī phenam iva ā vahat.yaḥ idam strī pumān sa stuvatām janaḥ ..1..

अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
अयम् स्तुवानः आगमत् इमम् स्म प्रति हर्यत ।बृहस्पते वशे लब्ध्वा अग्नीषोमा वि विध्यतम् ॥२॥
ayam stuvānaḥ āgamat imam sma prati haryata .bṛhaspate vaśe labdhvā agnīṣomā vi vidhyatam ..2..

यातुधानस्य सोमप जहि प्रजां नयस्व च ।नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
यातुधानस्य सोम-प जहि प्रजाम् नयस्व च ।नि स्तुवानस्य पातय परमक्ष्युता अवरम् ॥३॥
yātudhānasya soma-pa jahi prajām nayasva ca .ni stuvānasya pātaya paramakṣyutā avaram ..3..

यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥
यत्र एषाम् अग्ने जनिमानि वेत्थ गुहा सताम् अत्त्रिणाम् जातवेदः ।तान् त्वम् ब्रह्मणा वावृधानः जहि एषाम् शततर्हम् अग्ने ॥४॥
yatra eṣām agne janimāni vettha guhā satām attriṇām jātavedaḥ .tān tvam brahmaṇā vāvṛdhānaḥ jahi eṣām śatatarham agne ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In