| |
|

This overlay will guide you through the buttons:

इदं हविर्यातुधानान् नदी फेनमिवा वहत्।य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
idaṃ haviryātudhānān nadī phenamivā vahat.ya idaṃ strī pumān akariha sa stuvatāṃ janaḥ ..1..

अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
ayaṃ stuvāna āgamadimaṃ sma prati haryata .bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam ..2..

यातुधानस्य सोमप जहि प्रजां नयस्व च ।नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
yātudhānasya somapa jahi prajāṃ nayasva ca .ni stuvānasya pātaya paramakṣyutāvaram ..3..

यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥
yatraiṣāmagne janimāni vettha guhā satāmattriṇāṃ jātavedaḥ .tāṃstvaṃ brahmaṇā vāvṛdhāno jahyeṣāṃ śatatarhamagne ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In