| |
|

This overlay will guide you through the buttons:

अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
asmin vasu vasavo dhārayantvindraḥ pūṣā varuṇo mitro agniḥ .imamādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu ..1..

अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
asya devāḥ pradiśi jyotirastu sūryo agniruta vā hiraṇyam .sapatnā asmadadhare bhavantūttamaṃ nākamadhi rohayemam ..2..

येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
yenendrāya samabharaḥ payāṃsyuttamena brahmaṇā jātavedaḥ .tena tvamagna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehyenam ..3..

ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥
aiṣāṃ yajñamuta varco dade'haṃ rāyaspoṣamuta cittānyagne .sapatnā asmadadhare bhavantūttamaṃ nākamadhi rohayemam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In