Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
asmin vasu vasavo dhārayantvindraḥ pūṣā varuṇo mitro agniḥ |imamādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu ||1||

Mandala : 1

Sukta : 9

Suktam :   1



अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
asya devāḥ pradiśi jyotirastu sūryo agniruta vā hiraṇyam |sapatnā asmadadhare bhavantūttamaṃ nākamadhi rohayemam ||2||

Mandala : 1

Sukta : 9

Suktam :   2



येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
yenendrāya samabharaḥ payāṃsyuttamena brahmaṇā jātavedaḥ |tena tvamagna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehyenam ||3||

Mandala : 1

Sukta : 9

Suktam :   3



ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥
aiṣāṃ yajñamuta varco dade'haṃ rāyaspoṣamuta cittānyagne |sapatnā asmadadhare bhavantūttamaṃ nākamadhi rohayemam ||4||

Mandala : 1

Sukta : 9

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In