Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।सारादेत्वप नुदाम एनाम् ॥१॥
yāṃ kalpayanti vahatau vadhūmiva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ |sārādetvapa nudāma enām ||1||

Mandala : 10

Sukta : 1

Suktam :   1



शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।सारादेत्वप नुदाम एनाम् ॥२॥
śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā |sārādetvapa nudāma enām ||2||

Mandala : 10

Sukta : 1

Suktam :   2



शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु ॥३॥
śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā |jāyā patyā nutteva kartāraṃ bandhvṛcchatu ||3||

Mandala : 10

Sukta : 1

Suktam :   3



अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥
anayāhamoṣadhyā sarvāḥ kṛtyā adūduṣam |yāṃ kṣetre cakruryāṃ goṣu yāṃ vā te puruṣeṣu ||4||

Mandala : 10

Sukta : 1

Suktam :   4



अघमस्त्वघकृते शपथः शपथीयते ।प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥
aghamastvaghakṛte śapathaḥ śapathīyate |pratyakpratiprahiṇmo yathā kṛtyākṛtaṃ hanat||5||

Mandala : 10

Sukta : 1

Suktam :   5



प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥
pratīcīna āṅgiraso'dhyakṣo naḥ purohitaḥ |pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi ||6||

Mandala : 10

Sukta : 1

Suktam :   6



यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥
yastvovāca parehīti pratikūlamudāyyam |taṃ kṛtye'bhinivartasva māsmān icho anāgasaḥ ||7||

Mandala : 10

Sukta : 1

Suktam :   7



यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया ।तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥
yaste parūṃṣi saṃdadhau rathasyeva rbhurdhiyā |taṃ gaccha tatra te'yanamajñātaste'yaṃ janaḥ ||8||

Mandala : 10

Sukta : 1

Suktam :   8



ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥
ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ |śaṃbhvidaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi ||9||

Mandala : 10

Sukta : 1

Suktam :   9



यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१}
yaddurbhagāṃ prasnapitāṃ mṛtavatsāmupeyima |apaitu sarvaṃ matpāpaṃ draviṇaṃ mopa tiṣṭhatu ||10|| {1}

Mandala : 10

Sukta : 1

Suktam :   10



यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥
yatte pitṛbhyo dadato yajñe vā nāma jagṛhuḥ |saṃdeśyātsarvasmātpāpādimā muñcantu tvauṣadhīḥ ||11||

Mandala : 10

Sukta : 1

Suktam :   11



देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्।मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥
devainasātpitryān nāmagrāhātsaṃdeśyādabhiniṣkṛtāt|muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām ||12||

Mandala : 10

Sukta : 1

Suktam :   12



यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥
yathā vātaścyāvayati bhūmyā reṇumantarikṣāccābhram |evā matsarvaṃ durbhūtaṃ brahmanuttamapāyati ||13||

Mandala : 10

Sukta : 1

Suktam :   13



अप क्राम नानदती विनद्धा गर्दभीव ।कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥
apa krāma nānadatī vinaddhā gardabhīva |kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā ||14||

Mandala : 10

Sukta : 1

Suktam :   14



अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥
ayaṃ panthāḥ kṛtyeti tvā nayāmo'bhiprahitāṃ prati tvā pra hiṇmaḥ |tenābhi yāhi bhañjatyanasvatīva vāhinī viśvarūpā kurūtinī ||15||

Mandala : 10

Sukta : 1

Suktam :   15



पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥
parākte jyotirapathaṃ te arvāganyatrāsmadayanā kṛṇuṣva |pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi ||16||

Mandala : 10

Sukta : 1

Suktam :   16



वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥
vāta iva vṛkṣān ni mṛṇīhi pādaya mā gāmaśvaṃ puruṣamucchiṣa eṣām |kartṝn nivṛtyetaḥ kṛtye'prajāstvāya bodhaya ||17||

Mandala : 10

Sukta : 1

Suktam :   17



यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥
yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ |agnau vā tvā gārhapatye'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam ||18||

Mandala : 10

Sukta : 1

Suktam :   18



उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥
upāhṛtamanubuddhaṃ nikhātaṃ vairaṃ tsāryanvavidāma kartram |tadetu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām ||19||

Mandala : 10

Sukta : 1

Suktam :   19



स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥२०॥ {२}
svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi |uttiṣṭhaiva parehīto'jñāte kimihecchasi ||20|| {2}

Mandala : 10

Sukta : 1

Suktam :   20



ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥
grīvāste kṛtye pādau cāpi kartsyāmi nirdrava |indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī ||21||

Mandala : 10

Sukta : 1

Suktam :   21



सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥
somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu ||22||

Mandala : 10

Sukta : 1

Suktam :   22



भवाशर्वावस्यतां पापकृते कृत्याकृते ।दुष्कृते विद्युतं देवहेतिम् ॥२३॥
bhavāśarvāvasyatāṃ pāpakṛte kṛtyākṛte |duṣkṛte vidyutaṃ devahetim ||23||

Mandala : 10

Sukta : 1

Suktam :   23



यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥
yadyeyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā |seto'ṣṭāpadī bhūtvā punaḥ parehi duchune ||24||

Mandala : 10

Sukta : 1

Suktam :   24



अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥
abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi |jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam ||25||

Mandala : 10

Sukta : 1

Suktam :   25



परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥
parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya |mṛgaḥ sa mṛgayustvaṃ na tvā nikartumarhati ||26||

Mandala : 10

Sukta : 1

Suktam :   26



उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥
uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā |uta pūrvasya nighnato ni hantyaparaḥ prati ||27||

Mandala : 10

Sukta : 1

Suktam :   27



एतद्धि शृणु मे वचोऽथेहि यत एयथ ।यस्त्वा चकार तं प्रति ॥२८॥
etaddhi śṛṇu me vaco'thehi yata eyatha |yastvā cakāra taṃ prati ||28||

Mandala : 10

Sukta : 1

Suktam :   28



अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥
anāgohatyā vai bhīmā kṛtye mā no gāmaśvaṃ puruṣaṃ vadhīḥ |yatrayatrāsi nihitā tatastvotthāpayāmasi parṇāllaghīyasī bhava ||29||

Mandala : 10

Sukta : 1

Suktam :   29



यदि स्थ तमसावृता जालेनभिहिता इव ।सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥
yadi stha tamasāvṛtā jālenabhihitā iva |sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi ||30||

Mandala : 10

Sukta : 1

Suktam :   30



कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥
kṛtyākṛto valagino'bhiniṣkāriṇaḥ prajām |mṛṇīhi kṛtye mocchiṣo'mūn kṛtyākṛto jahi ||31||

Mandala : 10

Sukta : 1

Suktam :   31



यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३}
yathā sūryo mucyate tamasaspari rātriṃ jahātyuṣasaśca ketūn |evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi ||32|| {3}

Mandala : 10

Sukta : 1

Suktam :   32


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In