| |
|

This overlay will guide you through the buttons:

यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।सारादेत्वप नुदाम एनाम् ॥१॥
yāṃ kalpayanti vahatau vadhūmiva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ .sārādetvapa nudāma enām ..1..

शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।सारादेत्वप नुदाम एनाम् ॥२॥
śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā .sārādetvapa nudāma enām ..2..

शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु ॥३॥
śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā .jāyā patyā nutteva kartāraṃ bandhvṛcchatu ..3..

अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥
anayāhamoṣadhyā sarvāḥ kṛtyā adūduṣam .yāṃ kṣetre cakruryāṃ goṣu yāṃ vā te puruṣeṣu ..4..

अघमस्त्वघकृते शपथः शपथीयते ।प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥
aghamastvaghakṛte śapathaḥ śapathīyate .pratyakpratiprahiṇmo yathā kṛtyākṛtaṃ hanat..5..

प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥
pratīcīna āṅgiraso'dhyakṣo naḥ purohitaḥ .pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi ..6..

यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥
yastvovāca parehīti pratikūlamudāyyam .taṃ kṛtye'bhinivartasva māsmān icho anāgasaḥ ..7..

यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया ।तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥
yaste parūṃṣi saṃdadhau rathasyeva rbhurdhiyā .taṃ gaccha tatra te'yanamajñātaste'yaṃ janaḥ ..8..

ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥
ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ .śaṃbhvidaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi ..9..

यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१}
yaddurbhagāṃ prasnapitāṃ mṛtavatsāmupeyima .apaitu sarvaṃ matpāpaṃ draviṇaṃ mopa tiṣṭhatu ..10.. {1}

यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥
yatte pitṛbhyo dadato yajñe vā nāma jagṛhuḥ .saṃdeśyātsarvasmātpāpādimā muñcantu tvauṣadhīḥ ..11..

देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्।मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥
devainasātpitryān nāmagrāhātsaṃdeśyādabhiniṣkṛtāt.muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām ..12..

यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥
yathā vātaścyāvayati bhūmyā reṇumantarikṣāccābhram .evā matsarvaṃ durbhūtaṃ brahmanuttamapāyati ..13..

अप क्राम नानदती विनद्धा गर्दभीव ।कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥
apa krāma nānadatī vinaddhā gardabhīva .kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā ..14..

अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥
ayaṃ panthāḥ kṛtyeti tvā nayāmo'bhiprahitāṃ prati tvā pra hiṇmaḥ .tenābhi yāhi bhañjatyanasvatīva vāhinī viśvarūpā kurūtinī ..15..

पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥
parākte jyotirapathaṃ te arvāganyatrāsmadayanā kṛṇuṣva .pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi ..16..

वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥
vāta iva vṛkṣān ni mṛṇīhi pādaya mā gāmaśvaṃ puruṣamucchiṣa eṣām .kartṝn nivṛtyetaḥ kṛtye'prajāstvāya bodhaya ..17..

यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥
yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ .agnau vā tvā gārhapatye'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam ..18..

उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥
upāhṛtamanubuddhaṃ nikhātaṃ vairaṃ tsāryanvavidāma kartram .tadetu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām ..19..

स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥२०॥ {२}
svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi .uttiṣṭhaiva parehīto'jñāte kimihecchasi ..20.. {2}

ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥
grīvāste kṛtye pādau cāpi kartsyāmi nirdrava .indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī ..21..

सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥
somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu ..22..

भवाशर्वावस्यतां पापकृते कृत्याकृते ।दुष्कृते विद्युतं देवहेतिम् ॥२३॥
bhavāśarvāvasyatāṃ pāpakṛte kṛtyākṛte .duṣkṛte vidyutaṃ devahetim ..23..

यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥
yadyeyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā .seto'ṣṭāpadī bhūtvā punaḥ parehi duchune ..24..

अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥
abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi .jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam ..25..

परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥
parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya .mṛgaḥ sa mṛgayustvaṃ na tvā nikartumarhati ..26..

उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥
uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā .uta pūrvasya nighnato ni hantyaparaḥ prati ..27..

एतद्धि शृणु मे वचोऽथेहि यत एयथ ।यस्त्वा चकार तं प्रति ॥२८॥
etaddhi śṛṇu me vaco'thehi yata eyatha .yastvā cakāra taṃ prati ..28..

अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥
anāgohatyā vai bhīmā kṛtye mā no gāmaśvaṃ puruṣaṃ vadhīḥ .yatrayatrāsi nihitā tatastvotthāpayāmasi parṇāllaghīyasī bhava ..29..

यदि स्थ तमसावृता जालेनभिहिता इव ।सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥
yadi stha tamasāvṛtā jālenabhihitā iva .sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi ..30..

कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥
kṛtyākṛto valagino'bhiniṣkāriṇaḥ prajām .mṛṇīhi kṛtye mocchiṣo'mūn kṛtyākṛto jahi ..31..

यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३}
yathā sūryo mucyate tamasaspari rātriṃ jahātyuṣasaśca ketūn .evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi ..32.. {3}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In