| |
|

This overlay will guide you through the buttons:

नमस्ते जायमानायै जाताया उत ते नमः ।बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥
namaste jāyamānāyai jātāyā uta te namaḥ .bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ ..1..

यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः ।शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥
yo vidyātsapta pravataḥ sapta vidyātparāvataḥ .śiro yajñasya yo vidyātsa vaśāṃ prati gṛhṇīyāt..2..

वेदाहं सप्त प्रवतः सप्त वेद परावतः ।शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥
vedāhaṃ sapta pravataḥ sapta veda parāvataḥ .śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam ..3..

यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।वशां सहस्रधारां ब्रह्मणाच्छावदामसि ॥४॥
yayā dyauryayā pṛthivī yayāpo gupitā imāḥ .vaśāṃ sahasradhārāṃ brahmaṇācchāvadāmasi ..4..

शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥
śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ .ye devāstasyāṃ prāṇanti te vaśāṃ vidurekadhā ..5..

यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा ॥६॥
yajñapadīrākṣīrā svadhāprāṇā mahīlukā .vaśā parjanyapatnī devām̐ apyeti brahmaṇā ..6..

अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ।ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥
anu tvāgniḥ prāviśadanu somo vaśe tvā .ūdhaste bhadre parjanyo vidyutaste stanā vaśe ..7..

अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥
apastvaṃ dhukṣe prathamā urvarā aparā vaśe .tṛtīyaṃ rāṣṭraṃ dhukṣe'nnaṃ kṣīraṃ vaśe tvam ..8..

यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि ।इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥
yadādityairhūyamānopātiṣṭha ṛtavari .indraḥ sahasraṃ pātrāntsomaṃ tvāpāyayadvaśe ..9..

यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्।तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३}
yadanūcīndramairāttvā ṛṣabho'hvayat.tasmātte vṛtrahā payaḥ kṣīraṃ kruddho'haradvaśe ..10.. {33}

यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे ।इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥
yatte kruddho dhanapatirā kṣīramaharadvaśe .idaṃ tadadya nākastriṣu pātreṣu rakṣati ..11..

त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा ।अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥
triṣu pātreṣu taṃ somamā devyaharadvaśā .atharvā yatra dīkṣito barhiṣyāsta hiraṇyaye ..12..

सं हि सोमेनागत समु सर्वेण पद्वता ।वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥
saṃ hi somenāgata samu sarveṇa padvatā .vaśā samudramadhyaṣṭhadgandharvaiḥ kalibhiḥ saha ..13..

सं हि वातेनागत समु सर्वैः पतत्रिभिः ।वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥
saṃ hi vātenāgata samu sarvaiḥ patatribhiḥ .vaśā samudre prānṛtyadṛcaḥ sāmāni bibhratī ..14..

सं हि सूर्येणागत समु सर्वेण चक्षुषा ।वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥
saṃ hi sūryeṇāgata samu sarveṇa cakṣuṣā .vaśā samudramatyakhyadbhadrā jyotīṃṣi bibhratī ..15..

अभीवृता हिरण्येन यदतिष्ठ ऋतावरि ।अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥
abhīvṛtā hiraṇyena yadatiṣṭha ṛtāvari .aśvaḥ samudro bhūtvādhyaskandadvaśe tvā ..16..

तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा ।अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥
tadbhadrāḥ samagacchanta vaśā deṣṭryatho svadhā .atharvā yatra dīkṣito barhiṣyāsta hiraṇyaye ..17..

वशा माता राजन्यस्य वशा माता स्वधे तव ।वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥
vaśā mātā rājanyasya vaśā mātā svadhe tava .vaśāyā yajña āyudhaṃ tataścittamajāyata ..18..

ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि ।ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥
ūrdhvo bindurudacaradbrahmaṇaḥ kakudādadhi .tatastvaṃ jajñiṣe vaśe tato hotājāyata ..19..

आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४}
āsnaste gāthā abhavann uṣṇihābhyo balaṃ vaśe .pājasyājjajñe yajña stanebhyo raśmayastava ..20.. {34}

ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥
īrmābhyāmayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava .āntrebhyo jajñire atrā udarādadhi vīrudhaḥ ..21..

यदुदरं वरुणस्यानुप्राविशथा वशे ।ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥
yadudaraṃ varuṇasyānuprāviśathā vaśe .tatastvā brahmodahvayatsa hi netramavettava ..22..

सर्वे गर्भादवेपन्त जायमानादसूस्वः ।ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥
sarve garbhādavepanta jāyamānādasūsvaḥ .sasūva hi tāmāhu vaśeti brahmabhiḥ kḷptaḥ sa hyasyā bandhuḥ ..23..

युध एकः सं सृजति यो अस्या एक इद्वशी ।तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥
yudha ekaḥ saṃ sṛjati yo asyā eka idvaśī .tarāṃsi yajñā abhavan tarasāṃ cakṣurabhavadvaśā ..24..

वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्।वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥
vaśā yajñaṃ pratyagṛhṇādvaśā sūryamadhārayat.vaśāyāmantaraviśadodano brahmaṇā saha ..25..

वशामेवामृतमाहुर्वशां मृत्युमुपासते ।वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥
vaśāmevāmṛtamāhurvaśāṃ mṛtyumupāsate .vaśedaṃ sarvamabhavaddevā manuṣyā asurāḥ pitara ṛṣayaḥ ..26..

य एवं विद्यात्स वशां प्रति गृह्णीयात्।तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥
ya evaṃ vidyātsa vaśāṃ prati gṛhṇīyāt.tathā hi yajñaḥ sarvapādduhe dātre'napasphuran ..27..

तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥
tisro jihvā varuṇasyāntardīdyatyāsani .tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā ..28..

चतुर्धा रेतो अभवद्वशायाः ।आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥
caturdhā reto abhavadvaśāyāḥ .āpasturīyamamṛtaṃ turīyaṃ yajñasturīyaṃ paśavasturīyam ..29..

वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः ।वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥
vaśā dyaurvaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ .vaśāyā dugdhamapibantsādhyā vasavaśca ye ..30..

वशाया दुग्धं पीत्वा साध्या वसवश्च ये ।ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥
vaśāyā dugdhaṃ pītvā sādhyā vasavaśca ye .te vai bradhnasya viṣṭapi payo asyā upāsate ..31..

सोममेनामेके दुह्रे घृतमेक उपासते ।य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥
somamenāmeke duhre ghṛtameka upāsate .ya evaṃ viduṣe vaśāṃ daduste gatāstridivaṃ divaḥ ..32..

ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते ।ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥
brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokāntsamaśnute .ṛtaṃ hyasyāmārpitamapi brahmātho tapaḥ ..33..

वशां देवा उप जीवन्ति वशां मनुष्या उत ।वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५}
vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta .vaśedaṃ sarvamabhavadyāvatsūryo vipaśyati ..34.. {35}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In