Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

नमस्ते जायमानायै जाताया उत ते नमः ।बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥
namaste jāyamānāyai jātāyā uta te namaḥ |bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ ||1||

Mandala : 10

Sukta : 10

Suktam :   1



यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः ।शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥
yo vidyātsapta pravataḥ sapta vidyātparāvataḥ |śiro yajñasya yo vidyātsa vaśāṃ prati gṛhṇīyāt||2||

Mandala : 10

Sukta : 10

Suktam :   2



वेदाहं सप्त प्रवतः सप्त वेद परावतः ।शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥
vedāhaṃ sapta pravataḥ sapta veda parāvataḥ |śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam ||3||

Mandala : 10

Sukta : 10

Suktam :   3



यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।वशां सहस्रधारां ब्रह्मणाच्छावदामसि ॥४॥
yayā dyauryayā pṛthivī yayāpo gupitā imāḥ |vaśāṃ sahasradhārāṃ brahmaṇācchāvadāmasi ||4||

Mandala : 10

Sukta : 10

Suktam :   4



शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥
śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ |ye devāstasyāṃ prāṇanti te vaśāṃ vidurekadhā ||5||

Mandala : 10

Sukta : 10

Suktam :   5



यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा ॥६॥
yajñapadīrākṣīrā svadhāprāṇā mahīlukā |vaśā parjanyapatnī devāँ apyeti brahmaṇā ||6||

Mandala : 10

Sukta : 10

Suktam :   6



अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ।ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥
anu tvāgniḥ prāviśadanu somo vaśe tvā |ūdhaste bhadre parjanyo vidyutaste stanā vaśe ||7||

Mandala : 10

Sukta : 10

Suktam :   7



अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥
apastvaṃ dhukṣe prathamā urvarā aparā vaśe |tṛtīyaṃ rāṣṭraṃ dhukṣe'nnaṃ kṣīraṃ vaśe tvam ||8||

Mandala : 10

Sukta : 10

Suktam :   8



यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि ।इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥
yadādityairhūyamānopātiṣṭha ṛtavari |indraḥ sahasraṃ pātrāntsomaṃ tvāpāyayadvaśe ||9||

Mandala : 10

Sukta : 10

Suktam :   9



यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्।तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३}
yadanūcīndramairāttvā ṛṣabho'hvayat|tasmātte vṛtrahā payaḥ kṣīraṃ kruddho'haradvaśe ||10|| {33}

Mandala : 10

Sukta : 10

Suktam :   10



यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे ।इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥
yatte kruddho dhanapatirā kṣīramaharadvaśe |idaṃ tadadya nākastriṣu pātreṣu rakṣati ||11||

Mandala : 10

Sukta : 10

Suktam :   11



त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा ।अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥
triṣu pātreṣu taṃ somamā devyaharadvaśā |atharvā yatra dīkṣito barhiṣyāsta hiraṇyaye ||12||

Mandala : 10

Sukta : 10

Suktam :   12



सं हि सोमेनागत समु सर्वेण पद्वता ।वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥
saṃ hi somenāgata samu sarveṇa padvatā |vaśā samudramadhyaṣṭhadgandharvaiḥ kalibhiḥ saha ||13||

Mandala : 10

Sukta : 10

Suktam :   13



सं हि वातेनागत समु सर्वैः पतत्रिभिः ।वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥
saṃ hi vātenāgata samu sarvaiḥ patatribhiḥ |vaśā samudre prānṛtyadṛcaḥ sāmāni bibhratī ||14||

Mandala : 10

Sukta : 10

Suktam :   14



सं हि सूर्येणागत समु सर्वेण चक्षुषा ।वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥
saṃ hi sūryeṇāgata samu sarveṇa cakṣuṣā |vaśā samudramatyakhyadbhadrā jyotīṃṣi bibhratī ||15||

Mandala : 10

Sukta : 10

Suktam :   15



अभीवृता हिरण्येन यदतिष्ठ ऋतावरि ।अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥
abhīvṛtā hiraṇyena yadatiṣṭha ṛtāvari |aśvaḥ samudro bhūtvādhyaskandadvaśe tvā ||16||

Mandala : 10

Sukta : 10

Suktam :   16



तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा ।अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥
tadbhadrāḥ samagacchanta vaśā deṣṭryatho svadhā |atharvā yatra dīkṣito barhiṣyāsta hiraṇyaye ||17||

Mandala : 10

Sukta : 10

Suktam :   17



वशा माता राजन्यस्य वशा माता स्वधे तव ।वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥
vaśā mātā rājanyasya vaśā mātā svadhe tava |vaśāyā yajña āyudhaṃ tataścittamajāyata ||18||

Mandala : 10

Sukta : 10

Suktam :   18



ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि ।ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥
ūrdhvo bindurudacaradbrahmaṇaḥ kakudādadhi |tatastvaṃ jajñiṣe vaśe tato hotājāyata ||19||

Mandala : 10

Sukta : 10

Suktam :   19



आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४}
āsnaste gāthā abhavann uṣṇihābhyo balaṃ vaśe |pājasyājjajñe yajña stanebhyo raśmayastava ||20|| {34}

Mandala : 10

Sukta : 10

Suktam :   20



ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥
īrmābhyāmayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava |āntrebhyo jajñire atrā udarādadhi vīrudhaḥ ||21||

Mandala : 10

Sukta : 10

Suktam :   21



यदुदरं वरुणस्यानुप्राविशथा वशे ।ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥
yadudaraṃ varuṇasyānuprāviśathā vaśe |tatastvā brahmodahvayatsa hi netramavettava ||22||

Mandala : 10

Sukta : 10

Suktam :   22



सर्वे गर्भादवेपन्त जायमानादसूस्वः ।ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥
sarve garbhādavepanta jāyamānādasūsvaḥ |sasūva hi tāmāhu vaśeti brahmabhiḥ kḷptaḥ sa hyasyā bandhuḥ ||23||

Mandala : 10

Sukta : 10

Suktam :   23



युध एकः सं सृजति यो अस्या एक इद्वशी ।तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥
yudha ekaḥ saṃ sṛjati yo asyā eka idvaśī |tarāṃsi yajñā abhavan tarasāṃ cakṣurabhavadvaśā ||24||

Mandala : 10

Sukta : 10

Suktam :   24



वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्।वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥
vaśā yajñaṃ pratyagṛhṇādvaśā sūryamadhārayat|vaśāyāmantaraviśadodano brahmaṇā saha ||25||

Mandala : 10

Sukta : 10

Suktam :   25



वशामेवामृतमाहुर्वशां मृत्युमुपासते ।वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥
vaśāmevāmṛtamāhurvaśāṃ mṛtyumupāsate |vaśedaṃ sarvamabhavaddevā manuṣyā asurāḥ pitara ṛṣayaḥ ||26||

Mandala : 10

Sukta : 10

Suktam :   26



य एवं विद्यात्स वशां प्रति गृह्णीयात्।तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥
ya evaṃ vidyātsa vaśāṃ prati gṛhṇīyāt|tathā hi yajñaḥ sarvapādduhe dātre'napasphuran ||27||

Mandala : 10

Sukta : 10

Suktam :   27



तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥
tisro jihvā varuṇasyāntardīdyatyāsani |tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā ||28||

Mandala : 10

Sukta : 10

Suktam :   28



चतुर्धा रेतो अभवद्वशायाः ।आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥
caturdhā reto abhavadvaśāyāḥ |āpasturīyamamṛtaṃ turīyaṃ yajñasturīyaṃ paśavasturīyam ||29||

Mandala : 10

Sukta : 10

Suktam :   29



वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः ।वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥
vaśā dyaurvaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ |vaśāyā dugdhamapibantsādhyā vasavaśca ye ||30||

Mandala : 10

Sukta : 10

Suktam :   30



वशाया दुग्धं पीत्वा साध्या वसवश्च ये ।ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥
vaśāyā dugdhaṃ pītvā sādhyā vasavaśca ye |te vai bradhnasya viṣṭapi payo asyā upāsate ||31||

Mandala : 10

Sukta : 10

Suktam :   31



सोममेनामेके दुह्रे घृतमेक उपासते ।य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥
somamenāmeke duhre ghṛtameka upāsate |ya evaṃ viduṣe vaśāṃ daduste gatāstridivaṃ divaḥ ||32||

Mandala : 10

Sukta : 10

Suktam :   32



ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते ।ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥
brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokāntsamaśnute |ṛtaṃ hyasyāmārpitamapi brahmātho tapaḥ ||33||

Mandala : 10

Sukta : 10

Suktam :   33



वशां देवा उप जीवन्ति वशां मनुष्या उत ।वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५}
vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta |vaśedaṃ sarvamabhavadyāvatsūryo vipaśyati ||34|| {35}

Mandala : 10

Sukta : 10

Suktam :   34


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In