Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau |kenāṅgulīḥ peśanīḥ kena khāni kenocchlaṅkhau madhyataḥ kaḥ pratiṣṭhām ||1||

Mandala : 10

Sukta : 2

Suktam :   1



कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य ।जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥
kasmān nu gulphāvadharāvakṛṇvann aṣṭhīvantāvuttarau pūruṣasya |jaṅghe nirṛtya nyadadhuḥ kva svijjānunoḥ saṃdhī ka u tacciketa ||2||

Mandala : 10

Sukta : 2

Suktam :   2



चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥
catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyāmūrdhvaṃ śithiraṃ kabandham |śroṇī yadūrū ka u tajjajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva ||3||

Mandala : 10

Sukta : 2

Suktam :   3



कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥
kati devāḥ katame ta āsan ya uro grīvāścikyuḥ puruṣasya |kati stanau vyadadhuḥ kaḥ kaphodau kati skandhān kati pṛṣṭīracinvan ||4||

Mandala : 10

Sukta : 2

Suktam :   4



को अस्य बाहू समभरद्वीर्यां करवादिति ।अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥
ko asya bāhū samabharadvīryāṃ karavāditi |aṃsau ko asya taddevaḥ kusindhe adhyā dadhau ||5||

Mandala : 10

Sukta : 2

Suktam :   5



कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥
kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāvimau nāsike cakṣaṇī mukham |yeṣāṃ purutrā vijayasya mahnani catuṣpādo dvipado yanti yāmam ||6||

Mandala : 10

Sukta : 2

Suktam :   6



हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥
hanvorhi jihvāmadadhātpurūcīmadhā mahīmadhi śiśrāya vācam |sa ā varīvarti bhuvaneṣvantarapo vasānaḥ ka u tacciketa ||7||

Mandala : 10

Sukta : 2

Suktam :   7



मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् ।चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥
mastiṣkamasya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam |citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ ||8||

Mandala : 10

Sukta : 2

Suktam :   8



प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः ।आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥
priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ |ānandān ugro nandāṃśca kasmādvahati pūruṣaḥ ||9||

Mandala : 10

Sukta : 2

Suktam :   9



आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः ।राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४}
ārtiravartirnirṛtiḥ kuto nu puruṣe'matiḥ |rāddhiḥ samṛddhiravyṛddhirmatiruditayaḥ kutaḥ ||10|| {4}

Mandala : 10

Sukta : 2

Suktam :   10



को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥
ko asminn āpo vyadadhātviṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ |tīvrā aruṇā lohinīstāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ ||11||

Mandala : 10

Sukta : 2

Suktam :   11



को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे ॥१२॥
ko asmin rūpamadadhātko mahmānaṃ ca nāma ca |gātuṃ ko asmin kaḥ ketuṃ kaścaritrāni pūruṣe ||12||

Mandala : 10

Sukta : 2

Suktam :   12



को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।समानमस्मिन् को देवोऽधि शिश्राय पूरुषे ॥१३॥
ko asmin prāṇamavayatko apānaṃ vyānamu |samānamasmin ko devo'dhi śiśrāya pūruṣe ||13||

Mandala : 10

Sukta : 2

Suktam :   13



को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे ।को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥
ko asmin yajñamadadhādeko devo'dhi pūruṣe |ko asmintsatyaṃ ko'nṛtaṃ kuto mṛtyuḥ kuto'mṛtam ||14||

Mandala : 10

Sukta : 2

Suktam :   14



को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्।बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥१५॥
ko asmai vāsaḥ paryadadhātko asyāyurakalpayat|balaṃ ko asmai prāyacchatko asyākalpayajjavam ||15||

Mandala : 10

Sukta : 2

Suktam :   15



केनापो अन्वतनुत केनाहरकरोद्रुचे ।उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥
kenāpo anvatanuta kenāharakarodruce |uṣasaṃ kenānvainddha kena sāyaṃbhavaṃ dade ||16||

Mandala : 10

Sukta : 2

Suktam :   16



को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥
ko asmin reto nyadadhāttanturā tāyatāmiti |medhāṃ ko asminn adhyauhatko bāṇaṃ ko nṛto dadhau ||17||

Mandala : 10

Sukta : 2

Suktam :   17



केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
kenemāṃ bhūmimaurṇotkena paryabhavaddivam |kenābhi mahnā parvatān kena karmāṇi puruṣaḥ ||18||

Mandala : 10

Sukta : 2

Suktam :   18



केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥
kena parjanyamanveti kena somaṃ vicakṣaṇam |kena yajñaṃ ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ ||19||

Mandala : 10

Sukta : 2

Suktam :   19



केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५}
kena śrotriyamāpnoti kenemaṃ parameṣṭhinam |kenemamagniṃ pūruṣaḥ kena saṃvatsaraṃ mame ||20|| {5}

Mandala : 10

Sukta : 2

Suktam :   20



ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥
brahma śrotriyamāpnoti brahmemaṃ parameṣṭhinam |brahmemamagniṃ pūruṣo brahma saṃvatsaraṃ mame ||21||

Mandala : 10

Sukta : 2

Suktam :   21



केन देवामनु क्षियति केन दैवजनीर्विशः ।केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥
kena devāmanu kṣiyati kena daivajanīrviśaḥ |kenedamanyan nakṣatraṃ kena satkṣatramucyate ||22||

Mandala : 10

Sukta : 2

Suktam :   22



ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥
brahma devāmanu kṣiyati brahma daivajanīrviśaḥ |brahmedamanyan nakṣatraṃ brahma satkṣatramucyate ||23||

Mandala : 10

Sukta : 2

Suktam :   23



केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥
keneyaṃ bhūmirvihitā kena dyauruttarā hitā |kenedamūrdhvaṃ tiryakcāntarikṣaṃ vyaco hitam ||24||

Mandala : 10

Sukta : 2

Suktam :   24



ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥
brahmaṇā bhūmirvihitā brahma dyauruttarā hitā |brahmedamūrdhvaṃ tiryakcāntarikṣaṃ vyaco hitam ||25||

Mandala : 10

Sukta : 2

Suktam :   25



मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥
mūrdhānamasya saṃsīvyātharvā hṛdayaṃ ca yat|mastiṣkādūrdhvaḥ prairayatpavamāno'dhi śīrṣataḥ ||26||

Mandala : 10

Sukta : 2

Suktam :   26



तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥
tadvā atharvaṇaḥ śiro devakośaḥ samubjitaḥ |tatprāṇo abhi rakṣati śiro annamatho manaḥ ||27||

Mandala : 10

Sukta : 2

Suktam :   27



ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥
ūrdhvo nu sṛṣṭā3 tiryaṅnu sṛṣṭā3 sarvā diśaḥ puruṣa ā babhūvā3 |puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate ||28||

Mandala : 10

Sukta : 2

Suktam :   28



यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥
yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram |tasmai brahma ca brāhmāśca cakṣuḥ prāṇaṃ prajāṃ daduḥ ||29||

Mandala : 10

Sukta : 2

Suktam :   29



न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥
na vai taṃ cakṣurjahāti na prāṇo jarasaḥ purā |puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate ||30||

Mandala : 10

Sukta : 2

Suktam :   30



अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥
aṣṭācakrā navadvārā devānāṃ pūrayodhyā |tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ ||31||

Mandala : 10

Sukta : 2

Suktam :   31



तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥
tasmin hiraṇyaye kośe tryare tripratiṣṭhite |tasmin yadyakṣamātmanvattadvai brahmavido viduḥ ||32||

Mandala : 10

Sukta : 2

Suktam :   32



प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६}
prabhrājamānāṃ hariṇīṃ yaśasā saṃparīvṛtām |puraṃ hiraṇyayīṃ brahmā viveśāparājitām ||33|| {6}

Mandala : 10

Sukta : 2

Suktam :   33


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In