| |
|

This overlay will guide you through the buttons:

केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau .kenāṅgulīḥ peśanīḥ kena khāni kenocchlaṅkhau madhyataḥ kaḥ pratiṣṭhām ..1..

कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य ।जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥
kasmān nu gulphāvadharāvakṛṇvann aṣṭhīvantāvuttarau pūruṣasya .jaṅghe nirṛtya nyadadhuḥ kva svijjānunoḥ saṃdhī ka u tacciketa ..2..

चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥
catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyāmūrdhvaṃ śithiraṃ kabandham .śroṇī yadūrū ka u tajjajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva ..3..

कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥
kati devāḥ katame ta āsan ya uro grīvāścikyuḥ puruṣasya .kati stanau vyadadhuḥ kaḥ kaphodau kati skandhān kati pṛṣṭīracinvan ..4..

को अस्य बाहू समभरद्वीर्यां करवादिति ।अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥
ko asya bāhū samabharadvīryāṃ karavāditi .aṃsau ko asya taddevaḥ kusindhe adhyā dadhau ..5..

कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥
kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāvimau nāsike cakṣaṇī mukham .yeṣāṃ purutrā vijayasya mahnani catuṣpādo dvipado yanti yāmam ..6..

हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥
hanvorhi jihvāmadadhātpurūcīmadhā mahīmadhi śiśrāya vācam .sa ā varīvarti bhuvaneṣvantarapo vasānaḥ ka u tacciketa ..7..

मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् ।चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥
mastiṣkamasya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam .citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ ..8..

प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः ।आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥
priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ .ānandān ugro nandāṃśca kasmādvahati pūruṣaḥ ..9..

आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः ।राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४}
ārtiravartirnirṛtiḥ kuto nu puruṣe'matiḥ .rāddhiḥ samṛddhiravyṛddhirmatiruditayaḥ kutaḥ ..10.. {4}

को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥
ko asminn āpo vyadadhātviṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ .tīvrā aruṇā lohinīstāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ ..11..

को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे ॥१२॥
ko asmin rūpamadadhātko mahmānaṃ ca nāma ca .gātuṃ ko asmin kaḥ ketuṃ kaścaritrāni pūruṣe ..12..

को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।समानमस्मिन् को देवोऽधि शिश्राय पूरुषे ॥१३॥
ko asmin prāṇamavayatko apānaṃ vyānamu .samānamasmin ko devo'dhi śiśrāya pūruṣe ..13..

को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे ।को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥
ko asmin yajñamadadhādeko devo'dhi pūruṣe .ko asmintsatyaṃ ko'nṛtaṃ kuto mṛtyuḥ kuto'mṛtam ..14..

को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्।बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥१५॥
ko asmai vāsaḥ paryadadhātko asyāyurakalpayat.balaṃ ko asmai prāyacchatko asyākalpayajjavam ..15..

केनापो अन्वतनुत केनाहरकरोद्रुचे ।उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥
kenāpo anvatanuta kenāharakarodruce .uṣasaṃ kenānvainddha kena sāyaṃbhavaṃ dade ..16..

को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥
ko asmin reto nyadadhāttanturā tāyatāmiti .medhāṃ ko asminn adhyauhatko bāṇaṃ ko nṛto dadhau ..17..

केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
kenemāṃ bhūmimaurṇotkena paryabhavaddivam .kenābhi mahnā parvatān kena karmāṇi puruṣaḥ ..18..

केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥
kena parjanyamanveti kena somaṃ vicakṣaṇam .kena yajñaṃ ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ ..19..

केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५}
kena śrotriyamāpnoti kenemaṃ parameṣṭhinam .kenemamagniṃ pūruṣaḥ kena saṃvatsaraṃ mame ..20.. {5}

ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥
brahma śrotriyamāpnoti brahmemaṃ parameṣṭhinam .brahmemamagniṃ pūruṣo brahma saṃvatsaraṃ mame ..21..

केन देवामनु क्षियति केन दैवजनीर्विशः ।केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥
kena devāmanu kṣiyati kena daivajanīrviśaḥ .kenedamanyan nakṣatraṃ kena satkṣatramucyate ..22..

ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥
brahma devāmanu kṣiyati brahma daivajanīrviśaḥ .brahmedamanyan nakṣatraṃ brahma satkṣatramucyate ..23..

केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥
keneyaṃ bhūmirvihitā kena dyauruttarā hitā .kenedamūrdhvaṃ tiryakcāntarikṣaṃ vyaco hitam ..24..

ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥
brahmaṇā bhūmirvihitā brahma dyauruttarā hitā .brahmedamūrdhvaṃ tiryakcāntarikṣaṃ vyaco hitam ..25..

मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥
mūrdhānamasya saṃsīvyātharvā hṛdayaṃ ca yat.mastiṣkādūrdhvaḥ prairayatpavamāno'dhi śīrṣataḥ ..26..

तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥
tadvā atharvaṇaḥ śiro devakośaḥ samubjitaḥ .tatprāṇo abhi rakṣati śiro annamatho manaḥ ..27..

ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥
ūrdhvo nu sṛṣṭā3 tiryaṅnu sṛṣṭā3 sarvā diśaḥ puruṣa ā babhūvā3 .puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate ..28..

यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥
yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram .tasmai brahma ca brāhmāśca cakṣuḥ prāṇaṃ prajāṃ daduḥ ..29..

न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥
na vai taṃ cakṣurjahāti na prāṇo jarasaḥ purā .puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate ..30..

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥
aṣṭācakrā navadvārā devānāṃ pūrayodhyā .tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ ..31..

तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥
tasmin hiraṇyaye kośe tryare tripratiṣṭhite .tasmin yadyakṣamātmanvattadvai brahmavido viduḥ ..32..

प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६}
prabhrājamānāṃ hariṇīṃ yaśasā saṃparīvṛtām .puraṃ hiraṇyayīṃ brahmā viveśāparājitām ..33.. {6}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In