| |
|

This overlay will guide you through the buttons:

अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥
ayaṃ me varaṇo maṇiḥ sapatnakṣayaṇo vṛṣā .tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ ..1..

प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्।अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥
praiṇān chṛṇīhi pra mṛṇā rabhasva maṇiste astu puraetā purastāt.avārayanta varaṇena devā abhyācāramasurāṇāṃ śvaḥśvaḥ ..2..

अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥
ayaṃ maṇirvaraṇo viśvabheṣajaḥ sahasrākṣo harito hiraṇyayaḥ .sa te śatrūn adharān pādayāti pūrvastān dabhnuhi ye tvā dviṣanti ..3..

अयं ते कृत्यां विततां पौरुषेयादयं भयात्।अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥
ayaṃ te kṛtyāṃ vitatāṃ pauruṣeyādayaṃ bhayāt.ayaṃ tvā sarvasmātpāpādvaraṇo vārayiṣyate ..4..

वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥
varaṇo vārayātā ayaṃ devo vanaspatiḥ .yakṣmo yo asminn āviṣṭastamu devā avīvaran ..5..

स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥
svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvādajuṣṭām .parikṣavācchakuneḥ pāpavādādayaṃ maṇirvaraṇo vārayiṣyate ..6..

अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात्।मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥
arātyāstvā nirṛtyā abhicārādatho bhayāt.mṛtyorojīyaso vadhādvaraṇo vārayiṣyate ..7..

यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥
yan me mātā yan me pitā bhrātaro yacca me svā yadenaścakṛmā vayam .tato no vārayiṣyate'yaṃ devo vanaspatiḥ ..8..

वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥
varaṇena pravyathitā bhrātṛvyā me sabandhavaḥ .asūrtaṃ rajo apyaguste yantvadhamaṃ tamaḥ ..9..

अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७}
ariṣṭo'hamariṣṭagurāyuṣmāntsarvapūruṣaḥ .taṃ māyaṃ varaṇo maṇiḥ pari pātu diśodiśaḥ ..10.. {7}

अयं मे वरण उरसि राजा देवो वनस्पतिः ।स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥
ayaṃ me varaṇa urasi rājā devo vanaspatiḥ .sa me śatrūn vi bādhatāmindro dasyūn ivāsurān ..11..

इमं बिभर्मि वरणमायुष्मान् छतशारदः ।स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥
imaṃ bibharmi varaṇamāyuṣmān chataśāradaḥ .sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaśca me dadhat..12..

यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥
yathā vāto vanaspatīn vṛkṣān bhanaktyojasā .evā sapatnān me bhaṅgdhi pūrvān jātāmutāparān varaṇastvābhi rakṣatu ..13..

यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥
yathā vātaścāgniśca vṛkṣān psāto vanaspatīn .evā sapatnān me psāhi pūrvān jātāmutāparān varaṇastvābhi rakṣatu ..14..

यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥
yathā vātena prakṣīṇā vṛkṣāḥ śere nyarpitāḥ .evā sapatnāṃstvaṃ mama pra kṣiṇīhi nyarpaya .pūrvān jātāmutāparān varaṇastvābhi rakṣatu ..15..

तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥
tāṃstvaṃ pra chinddhi varaṇa purā diṣṭātpurāyuṣaḥ .ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ ..16..

यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥
yathā sūryo atibhāti yathāsmin teja āhitam .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..17..

यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥
yathā yaśaścandramasyāditye ca nṛcakṣasi .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..18..

यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥
yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..19..

यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८}
yathā yaśaḥ kanyāyāṃ yathāsmintsaṃbhṛte rathe .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..20.. {8}

यथा यशः सोमपीथे मधुपर्के यथा यशः ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥
yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..21..

यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥
yathā yaśo'gnihotre vaṣaṭkāre yathā yaśaḥ .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..22..

यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥
yathā yaśo yajamāne yathāsmin yajña āhitam .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..23..

यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥
yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..24..

यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९}
yathā deveṣvamṛtaṃ yathaiṣu satyamāhitam .evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yacchatu .tejasā mā samukṣatu yaśasā samanaktu mā ..25.. {9}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In