| |
|

This overlay will guide you through the buttons:

इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
indrasya prathamo ratho devānāmaparo ratho varuṇasya tṛtīya it.ahīnāmapamā ratha sthānumāradathārṣat..1..

दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।रथस्य बन्धुरम् ॥२॥
darbhaḥ śocistarūṇakamaśvasya vāraḥ paruṣasya vāraḥ .rathasya bandhuram ..2..

अव श्वेत पदा जहि पूर्वेण चापरेण च ।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
ava śveta padā jahi pūrveṇa cāpareṇa ca .udaplutamiva dārvahīnāmarasaṃ viṣaṃ vārugram ..3..

अरंघुषो निमज्योन्मज पुनरब्रवीत्।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
araṃghuṣo nimajyonmaja punarabravīt.udaplutamiva dārvahīnāmarasaṃ viṣaṃ vārugram ..4..

पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
paidvo hanti kasarṇīlaṃ paidvaḥ śvitramutāsitam .paidvo ratharvyāḥ śiraḥ saṃ bibheda pṛdākvāḥ ..5..

पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
paidva prehi prathamo'nu tvā vayamemasi .ahīn vyasyatātpatho yena smā vayamemasi ..6..

इदं पैद्वो अजायतेदमस्य परायणम् ।इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
idaṃ paidvo ajāyatedamasya parāyaṇam .imānyarvataḥ padāhighnyo vājinīvataḥ ..7..

संयतं न वि ष्परद्व्यात्तं न सं यमत्।अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
saṃyataṃ na vi ṣparadvyāttaṃ na saṃ yamat.asmin kṣetre dvāvahī strī ca pumāṃśca tāvubhāvarasā ..8..

अरसास इहाहयो ये अन्ति ये च दूरके ।घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
arasāsa ihāhayo ye anti ye ca dūrake .ghanena hanmi vṛścikamahiṃ daṇḍenāgatam ..9..

अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
aghāśvasyedaṃ bheṣajamubhayo svajasya ca .indro me'himaghāyantamahiṃ paidvo arandhayat..10.. {10}

पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
paidvasya manmahe vayaṃ sthirasya sthiradhāmnaḥ .ime paścā pṛdākavaḥ pradīdhyata āsate ..11..

नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।जघानेन्द्रो जघ्निमा वयम् ॥१२॥
naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā .jaghānendro jaghnimā vayam ..12..

हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
hatāstiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ .darviṃ karikrataṃ śvitraṃ darbheṣvasitaṃ jahi ..13..

कैरातिका कुमारिका सका खनति भेषजम् ।हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
kairātikā kumārikā sakā khanati bheṣajam .hiraṇyayībhirabhribhirgirīnāmupa sānuṣu ..14..

आयमगन् युवा भिषक्पृश्निहापराजितः ।स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
āyamagan yuvā bhiṣakpṛśnihāparājitaḥ .sa vai svajasya jambhana ubhayorvṛścikasya ca ..15..

इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।वातापर्जन्योभा ॥१६॥
indro me'himarandhayan mitraśca varuṇaśca .vātāparjanyobhā ..16..

इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
indro me'himarandhayatpṛdākuṃ ca pṛdākvam .svajaṃ tiraścirājiṃ kasarṇīlaṃ daśonasim ..17..

इन्द्रो जघान प्रथमं जनितारमहे तव ।तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
indro jaghāna prathamaṃ janitāramahe tava .teṣāmu tṛhyamāṇānāṃ kaḥ svitteṣāmasadrasaḥ ..18..

सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
saṃ hi śīrṣāṇyagrabhaṃ pauñjiṣṭha iva karvaram .sindhormadhyaṃ paretya vyanijamaherviṣam ..19..

अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ .hatāstiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ ..20.. {11}

ओषधीनामहं वृण उर्वरीरिव साधुया ।नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
oṣadhīnāmahaṃ vṛṇa urvarīriva sādhuyā .nayāmyarvatīrivāhe niraitu viṣam ..21..

यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
yadagnau sūrye viṣaṃ pṛthivyāmoṣadhīṣu yat.kāndāviṣaṃ kanaknakaṃ niraitvaitu te viṣam ..22..

ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ .yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema ..23..

तौदी नामासि कन्या घृताची नाम वा असि ।अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
taudī nāmāsi kanyā ghṛtācī nāma vā asi .adhaspadena te padamā dade viṣadūṣaṇam ..24..

अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
aṅgādaṅgātpra cyāvaya hṛdayaṃ pari varjaya .adhā viṣasya yattejo'vācīnaṃ tadetu te ..25..

आरे अभूद्विषमरौद्विषे विषमप्रागपि ।अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
āre abhūdviṣamaraudviṣe viṣamaprāgapi .agnirviṣamaherniradhātsomo niraṇayīt.daṃṣṭāramanvagādviṣamahiramṛta ..26.. {12}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In