Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
indrasya prathamo ratho devānāmaparo ratho varuṇasya tṛtīya it|ahīnāmapamā ratha sthānumāradathārṣat||1||

Mandala : 10

Sukta : 4

Suktam :   1



दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।रथस्य बन्धुरम् ॥२॥
darbhaḥ śocistarūṇakamaśvasya vāraḥ paruṣasya vāraḥ |rathasya bandhuram ||2||

Mandala : 10

Sukta : 4

Suktam :   2



अव श्वेत पदा जहि पूर्वेण चापरेण च ।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
ava śveta padā jahi pūrveṇa cāpareṇa ca |udaplutamiva dārvahīnāmarasaṃ viṣaṃ vārugram ||3||

Mandala : 10

Sukta : 4

Suktam :   3



अरंघुषो निमज्योन्मज पुनरब्रवीत्।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
araṃghuṣo nimajyonmaja punarabravīt|udaplutamiva dārvahīnāmarasaṃ viṣaṃ vārugram ||4||

Mandala : 10

Sukta : 4

Suktam :   4



पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
paidvo hanti kasarṇīlaṃ paidvaḥ śvitramutāsitam |paidvo ratharvyāḥ śiraḥ saṃ bibheda pṛdākvāḥ ||5||

Mandala : 10

Sukta : 4

Suktam :   5



पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
paidva prehi prathamo'nu tvā vayamemasi |ahīn vyasyatātpatho yena smā vayamemasi ||6||

Mandala : 10

Sukta : 4

Suktam :   6



इदं पैद्वो अजायतेदमस्य परायणम् ।इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
idaṃ paidvo ajāyatedamasya parāyaṇam |imānyarvataḥ padāhighnyo vājinīvataḥ ||7||

Mandala : 10

Sukta : 4

Suktam :   7



संयतं न वि ष्परद्व्यात्तं न सं यमत्।अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
saṃyataṃ na vi ṣparadvyāttaṃ na saṃ yamat|asmin kṣetre dvāvahī strī ca pumāṃśca tāvubhāvarasā ||8||

Mandala : 10

Sukta : 4

Suktam :   8



अरसास इहाहयो ये अन्ति ये च दूरके ।घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
arasāsa ihāhayo ye anti ye ca dūrake |ghanena hanmi vṛścikamahiṃ daṇḍenāgatam ||9||

Mandala : 10

Sukta : 4

Suktam :   9



अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
aghāśvasyedaṃ bheṣajamubhayo svajasya ca |indro me'himaghāyantamahiṃ paidvo arandhayat||10|| {10}

Mandala : 10

Sukta : 4

Suktam :   10



पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
paidvasya manmahe vayaṃ sthirasya sthiradhāmnaḥ |ime paścā pṛdākavaḥ pradīdhyata āsate ||11||

Mandala : 10

Sukta : 4

Suktam :   11



नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।जघानेन्द्रो जघ्निमा वयम् ॥१२॥
naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā |jaghānendro jaghnimā vayam ||12||

Mandala : 10

Sukta : 4

Suktam :   12



हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
hatāstiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ |darviṃ karikrataṃ śvitraṃ darbheṣvasitaṃ jahi ||13||

Mandala : 10

Sukta : 4

Suktam :   13



कैरातिका कुमारिका सका खनति भेषजम् ।हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
kairātikā kumārikā sakā khanati bheṣajam |hiraṇyayībhirabhribhirgirīnāmupa sānuṣu ||14||

Mandala : 10

Sukta : 4

Suktam :   14



आयमगन् युवा भिषक्पृश्निहापराजितः ।स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
āyamagan yuvā bhiṣakpṛśnihāparājitaḥ |sa vai svajasya jambhana ubhayorvṛścikasya ca ||15||

Mandala : 10

Sukta : 4

Suktam :   15



इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।वातापर्जन्योभा ॥१६॥
indro me'himarandhayan mitraśca varuṇaśca |vātāparjanyobhā ||16||

Mandala : 10

Sukta : 4

Suktam :   16



इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
indro me'himarandhayatpṛdākuṃ ca pṛdākvam |svajaṃ tiraścirājiṃ kasarṇīlaṃ daśonasim ||17||

Mandala : 10

Sukta : 4

Suktam :   17



इन्द्रो जघान प्रथमं जनितारमहे तव ।तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
indro jaghāna prathamaṃ janitāramahe tava |teṣāmu tṛhyamāṇānāṃ kaḥ svitteṣāmasadrasaḥ ||18||

Mandala : 10

Sukta : 4

Suktam :   18



सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
saṃ hi śīrṣāṇyagrabhaṃ pauñjiṣṭha iva karvaram |sindhormadhyaṃ paretya vyanijamaherviṣam ||19||

Mandala : 10

Sukta : 4

Suktam :   19



अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ |hatāstiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ ||20|| {11}

Mandala : 10

Sukta : 4

Suktam :   20



ओषधीनामहं वृण उर्वरीरिव साधुया ।नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
oṣadhīnāmahaṃ vṛṇa urvarīriva sādhuyā |nayāmyarvatīrivāhe niraitu viṣam ||21||

Mandala : 10

Sukta : 4

Suktam :   21



यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
yadagnau sūrye viṣaṃ pṛthivyāmoṣadhīṣu yat|kāndāviṣaṃ kanaknakaṃ niraitvaitu te viṣam ||22||

Mandala : 10

Sukta : 4

Suktam :   22



ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ |yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema ||23||

Mandala : 10

Sukta : 4

Suktam :   23



तौदी नामासि कन्या घृताची नाम वा असि ।अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
taudī nāmāsi kanyā ghṛtācī nāma vā asi |adhaspadena te padamā dade viṣadūṣaṇam ||24||

Mandala : 10

Sukta : 4

Suktam :   24



अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
aṅgādaṅgātpra cyāvaya hṛdayaṃ pari varjaya |adhā viṣasya yattejo'vācīnaṃ tadetu te ||25||

Mandala : 10

Sukta : 4

Suktam :   25



आरे अभूद्विषमरौद्विषे विषमप्रागपि ।अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
āre abhūdviṣamaraudviṣe viṣamaprāgapi |agnirviṣamaherniradhātsomo niraṇayīt|daṃṣṭāramanvagādviṣamahiramṛta ||26|| {12}

Mandala : 10

Sukta : 4

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In