| |
|

This overlay will guide you through the buttons:

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१०.५.१॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha .jiṣṇave yogāya brahmayogairvo yunajmi ..10.5.1..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥१०.५.२॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha .jiṣṇave yogāya kṣatrayogairvo yunajmi ..10.5.2..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥१०.५.३॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha .jiṣṇave yogāyendrayogairvo yunajmi ..10.5.3..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥१०.५.४॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha .jiṣṇave yogāya somayogairvo yunajmi ..10.5.4..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥१०.५.५॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha .jiṣṇave yogāyāpsuyogairvo yunajmi ..10.5.5..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥१०.५.६॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha .jiṣṇave yogāya viśvāni mā bhūtānyupa tiṣṭhantu yuktā ma āpa stha ..10.5.6..

अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.७॥
agnerbhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.7..

इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.८॥
indrasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.8..

सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.९॥
somasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.9..

वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१०॥ {१३}
varuṇasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.10.. {13}

मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.११॥
mitrāvaruṇayorbhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.11..

यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१२॥
yamasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.12..

पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१३॥
pitṝṇāṃ bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.13..

देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१४॥
devasya saviturbhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta .prajāpatervo dhāmnāsmai lokāya sādaye ..10.5.14..

यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१५ ॥
yo va āpo'pāṃ bhāgo'psvantaryajuṣyo devayajanaḥ .idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.15 ..

यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१६ ॥
yo va āpo'pāmūrmirapsvantaryajuṣyo devayajanaḥ .idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.16 ..

यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१७ ॥
yo va āpo'pāṃ vatso'psvantaryajuṣyo devayajanaḥ .idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.17 ..

यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१८ ॥
yo va āpo'pāṃ vṛṣabho'psvantaryajuṣyo devayajanaḥ .. idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .. taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.18 ..

यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१९ ॥
yo va āpo'pāṃ hiraṇyagarbho'psvantaryajuṣyo devayajanaḥ .idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.19 ..

यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२० ॥
yo va āpo'pāmaśmā pṛśnirdivyo'psvantaryajuṣyo devayajanaḥ .idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.20 ..

यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२१ ॥
yo va āpo'pāmagnayo'psvantaryajuṣyo devayajanaḥ .idaṃ tamati sṛjāmi taṃ mābhyavanikṣi .tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā .. 10.5.21 ..

यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१०.५.२२॥
yadarvācīnaṃ traihāyaṇādanṛtaṃ kiṃ codima .āpo mā tasmātsarvasmādduritātpāntvaṃhasaḥ ..10.5.22..

समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥१०.५.२३॥
samudraṃ vaḥ pra hiṇomi svāṃ yonimapītana .ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃ canāmamat..10.5.23..

अरिप्रा आपो अप रिप्रमस्मत्।प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥१०.५.२४॥
ariprā āpo apa ripramasmat.prāsmadeno duritaṃ supratīkāḥ pra duṣvapnyaṃ pra malaṃ vahantu ..10.5.24..

विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२५॥
viṣṇoḥ kramo'si sapatnahā pṛthivīsaṃśito'gnitejāḥ .pṛthivīmanu vi krame'haṃ pṛthivyāstaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.25..

विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२६॥
viṣṇoḥ kramo'si sapatnahāntarikṣasaṃśito vāyutejāḥ .antarikṣamanu vi krame'hamantarikṣāttaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.26..

विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२७॥
viṣṇoḥ kramo'si sapatnahā dyausaṃśitaḥ sūryatejāḥ .divamanu vi krame'haṃ divastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.27..

विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२८॥
viṣṇoḥ kramo'si sapatnahā diksaṃśito manastejāḥ .diśo anu vi krame'haṃ digbhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.28..

विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२९॥
viṣṇoḥ kramo'si sapatnahāśāsaṃśito vātatejāḥ .āśā anu vi krame'hamāśābhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.29..

विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३०॥ {१५}
viṣṇoḥ kramo'si sapatnahā ṛksaṃśito sāmatejāḥ .ṛco'nu vi krame'hamṛgbhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.30.. {15}

विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३१॥
viṣṇoḥ kramo'si sapatnahā yajñasaṃśito brahmatejāḥ .yajñamanu vi krame'haṃ yajñāttaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.31..

विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३२॥
viṣṇoḥ kramo'si sapatnahauṣadhīsaṃśito somatejāḥ .oṣadhīranu vi krame'hamoṣadhībhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.32..

विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३३॥
viṣṇoḥ kramo'si sapatnahāpsusaṃśito varuṇatejāḥ .apo'nu vi krame'hamadbhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.33..

विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३४॥
viṣṇoḥ kramo'si sapatnahā kṛṣisaṃśito'nnatejāḥ .kṛṣimanu vi krame'haṃ kṛṣyāstaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.34..

विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३५॥
viṣṇoḥ kramo'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ .prāṇamanu vi krame'haṃ prāṇāttaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .sa mā jīvīttaṃ prāṇo jahātu ..10.5.35..

जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१०.५.३६॥
jitamasmākamudbhinnamasmākamabhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ .idamahamāmuṣyāyaṇasyāmuṣyāḥ putrasya varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..10.5.36..

सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥१०.५.३७॥
sūryasyāvṛtamanvāvarte dakṣiṇāmanvāvṛtam .sā me draviṇaṃ yacchatu sā me brāhmaṇavarcasam ..10.5.37..

दिशो ज्योतिष्मतीरभ्यावर्ते ।ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥१०.५.३८॥
diśo jyotiṣmatīrabhyāvarte .tā me draviṇaṃ yacchantu tā me brāhmaṇavarcasam ..10.5.38..

सप्तऋषीन् अभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.३९॥
saptaṛṣīn abhyāvarte .te me draviṇaṃ yacchantu te me brāhmaṇavarcasam ..10.5.39..

ब्रह्माभ्यावर्ते ।तन् मे द्रविणं यच्छन्तु तन् मे ब्राह्मणवर्चसम् ॥१०.५.४०॥ {१६}
brahmābhyāvarte .tan me draviṇaṃ yacchantu tan me brāhmaṇavarcasam ..10.5.40.. {16}

ब्राह्मणामभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.४१॥
brāhmaṇāmabhyāvarte .te me draviṇaṃ yacchantu te me brāhmaṇavarcasam ..10.5.41..

यं वयं मृगयामहे तं वधै स्तृणवामहै ।व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥१०.५.४२॥
yaṃ vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai .vyātte parameṣṭhino brahmaṇāpīpadāma tam ..10.5.42..

वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥१०.५.४३॥
vaiśvānarasya daṃṣṭrābhyāṃ hetistaṃ samadhādabhi .iyaṃ taṃ psātvāhutiḥ samiddevī sahīyasī ..10.5.43..

राज्ञो वरुणस्य बन्धोऽसि ।सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥१०.५.४४॥
rājño varuṇasya bandho'si .so'mumāmuṣyāyaṇamamuṣyāḥ putramanne prāṇe badhāna ..10.5.44..

यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥१०.५.४५॥
yatte annaṃ bhuvaspata ākṣiyati pṛthivīmanu .tasya nastvaṃ bhuvaspate saṃprayaccha prajāpate ..10.5.45..

अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१०.५.४६॥
apo divyā acāyiṣaṃ rasena samapṛkṣmahi .payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā ..10.5.46..

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१०.५.४७॥
saṃ māgne varcasā sṛja saṃ prajayā samāyuṣā .vidyurme asya devā indro vidyātsaha ṛṣibhiḥ ..10.5.47..

यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१०.५.४८॥
yadagne adya mithunā śapato yadvācastṛṣṭaṃ janayanta rebhāḥ .manyormanasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ..10.5.48..

परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१०.५.४९॥
parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi .parārciṣā mūradevāṃ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi ..10.5.49..

अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥१०.५.५०॥ {१७}
apāmasmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān .so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve ..10.5.50.. {17}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In