Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१०.५.१॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |jiṣṇave yogāya brahmayogairvo yunajmi ||10.5.1||

Mandala : 10

Sukta : 5

Suktam :   1



इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥१०.५.२॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |jiṣṇave yogāya kṣatrayogairvo yunajmi ||10.5.2||

Mandala : 10

Sukta : 5

Suktam :   2



इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥१०.५.३॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |jiṣṇave yogāyendrayogairvo yunajmi ||10.5.3||

Mandala : 10

Sukta : 5

Suktam :   3



इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥१०.५.४॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |jiṣṇave yogāya somayogairvo yunajmi ||10.5.4||

Mandala : 10

Sukta : 5

Suktam :   4



इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥१०.५.५॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |jiṣṇave yogāyāpsuyogairvo yunajmi ||10.5.5||

Mandala : 10

Sukta : 5

Suktam :   5



इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥१०.५.६॥
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |jiṣṇave yogāya viśvāni mā bhūtānyupa tiṣṭhantu yuktā ma āpa stha ||10.5.6||

Mandala : 10

Sukta : 5

Suktam :   6



अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.७॥
agnerbhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.7||

Mandala : 10

Sukta : 5

Suktam :   7



इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.८॥
indrasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.8||

Mandala : 10

Sukta : 5

Suktam :   8



सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.९॥
somasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.9||

Mandala : 10

Sukta : 5

Suktam :   9



वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१०॥ {१३}
varuṇasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.10|| {13}

Mandala : 10

Sukta : 5

Suktam :   10



मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.११॥
mitrāvaruṇayorbhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.11||

Mandala : 10

Sukta : 5

Suktam :   11



यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१२॥
yamasya bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.12||

Mandala : 10

Sukta : 5

Suktam :   12



पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१३॥
pitṝṇāṃ bhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.13||

Mandala : 10

Sukta : 5

Suktam :   13



देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१४॥
devasya saviturbhāga stha apāṃ śukramāpo devīrvarco asmāsu dhatta |prajāpatervo dhāmnāsmai lokāya sādaye ||10.5.14||

Mandala : 10

Sukta : 5

Suktam :   14



यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१५ ॥
yo va āpo'pāṃ bhāgo'psvantaryajuṣyo devayajanaḥ |idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.15 ||

Mandala : 10

Sukta : 5

Suktam :   15



यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१६ ॥
yo va āpo'pāmūrmirapsvantaryajuṣyo devayajanaḥ |idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.16 ||

Mandala : 10

Sukta : 5

Suktam :   16



यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१७ ॥
yo va āpo'pāṃ vatso'psvantaryajuṣyo devayajanaḥ |idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.17 ||

Mandala : 10

Sukta : 5

Suktam :   17



यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१८ ॥
yo va āpo'pāṃ vṛṣabho'psvantaryajuṣyo devayajanaḥ || idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ || taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.18 ||

Mandala : 10

Sukta : 5

Suktam :   18



यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१९ ॥
yo va āpo'pāṃ hiraṇyagarbho'psvantaryajuṣyo devayajanaḥ |idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.19 ||

Mandala : 10

Sukta : 5

Suktam :   19



यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२० ॥
yo va āpo'pāmaśmā pṛśnirdivyo'psvantaryajuṣyo devayajanaḥ |idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.20 ||

Mandala : 10

Sukta : 5

Suktam :   20



यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२१ ॥
yo va āpo'pāmagnayo'psvantaryajuṣyo devayajanaḥ |idaṃ tamati sṛjāmi taṃ mābhyavanikṣi |tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 10.5.21 ||

Mandala : 10

Sukta : 5

Suktam :   21



यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१०.५.२२॥
yadarvācīnaṃ traihāyaṇādanṛtaṃ kiṃ codima |āpo mā tasmātsarvasmādduritātpāntvaṃhasaḥ ||10.5.22||

Mandala : 10

Sukta : 5

Suktam :   22



समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥१०.५.२३॥
samudraṃ vaḥ pra hiṇomi svāṃ yonimapītana |ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃ canāmamat||10.5.23||

Mandala : 10

Sukta : 5

Suktam :   23



अरिप्रा आपो अप रिप्रमस्मत्।प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥१०.५.२४॥
ariprā āpo apa ripramasmat|prāsmadeno duritaṃ supratīkāḥ pra duṣvapnyaṃ pra malaṃ vahantu ||10.5.24||

Mandala : 10

Sukta : 5

Suktam :   24



विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२५॥
viṣṇoḥ kramo'si sapatnahā pṛthivīsaṃśito'gnitejāḥ |pṛthivīmanu vi krame'haṃ pṛthivyāstaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.25||

Mandala : 10

Sukta : 5

Suktam :   25



विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२६॥
viṣṇoḥ kramo'si sapatnahāntarikṣasaṃśito vāyutejāḥ |antarikṣamanu vi krame'hamantarikṣāttaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.26||

Mandala : 10

Sukta : 5

Suktam :   26



विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२७॥
viṣṇoḥ kramo'si sapatnahā dyausaṃśitaḥ sūryatejāḥ |divamanu vi krame'haṃ divastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.27||

Mandala : 10

Sukta : 5

Suktam :   27



विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२८॥
viṣṇoḥ kramo'si sapatnahā diksaṃśito manastejāḥ |diśo anu vi krame'haṃ digbhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.28||

Mandala : 10

Sukta : 5

Suktam :   28



विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२९॥
viṣṇoḥ kramo'si sapatnahāśāsaṃśito vātatejāḥ |āśā anu vi krame'hamāśābhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.29||

Mandala : 10

Sukta : 5

Suktam :   29



विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३०॥ {१५}
viṣṇoḥ kramo'si sapatnahā ṛksaṃśito sāmatejāḥ |ṛco'nu vi krame'hamṛgbhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.30|| {15}

Mandala : 10

Sukta : 5

Suktam :   30



विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३१॥
viṣṇoḥ kramo'si sapatnahā yajñasaṃśito brahmatejāḥ |yajñamanu vi krame'haṃ yajñāttaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.31||

Mandala : 10

Sukta : 5

Suktam :   31



विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३२॥
viṣṇoḥ kramo'si sapatnahauṣadhīsaṃśito somatejāḥ |oṣadhīranu vi krame'hamoṣadhībhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.32||

Mandala : 10

Sukta : 5

Suktam :   32



विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३३॥
viṣṇoḥ kramo'si sapatnahāpsusaṃśito varuṇatejāḥ |apo'nu vi krame'hamadbhyastaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.33||

Mandala : 10

Sukta : 5

Suktam :   33



विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३४॥
viṣṇoḥ kramo'si sapatnahā kṛṣisaṃśito'nnatejāḥ |kṛṣimanu vi krame'haṃ kṛṣyāstaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.34||

Mandala : 10

Sukta : 5

Suktam :   34



विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३५॥
viṣṇoḥ kramo'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ |prāṇamanu vi krame'haṃ prāṇāttaṃ nirbhajāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |sa mā jīvīttaṃ prāṇo jahātu ||10.5.35||

Mandala : 10

Sukta : 5

Suktam :   35



जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१०.५.३६॥
jitamasmākamudbhinnamasmākamabhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ |idamahamāmuṣyāyaṇasyāmuṣyāḥ putrasya varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||10.5.36||

Mandala : 10

Sukta : 5

Suktam :   36



सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥१०.५.३७॥
sūryasyāvṛtamanvāvarte dakṣiṇāmanvāvṛtam |sā me draviṇaṃ yacchatu sā me brāhmaṇavarcasam ||10.5.37||

Mandala : 10

Sukta : 5

Suktam :   37



दिशो ज्योतिष्मतीरभ्यावर्ते ।ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥१०.५.३८॥
diśo jyotiṣmatīrabhyāvarte |tā me draviṇaṃ yacchantu tā me brāhmaṇavarcasam ||10.5.38||

Mandala : 10

Sukta : 5

Suktam :   38



सप्तऋषीन् अभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.३९॥
saptaṛṣīn abhyāvarte |te me draviṇaṃ yacchantu te me brāhmaṇavarcasam ||10.5.39||

Mandala : 10

Sukta : 5

Suktam :   39



ब्रह्माभ्यावर्ते ।तन् मे द्रविणं यच्छन्तु तन् मे ब्राह्मणवर्चसम् ॥१०.५.४०॥ {१६}
brahmābhyāvarte |tan me draviṇaṃ yacchantu tan me brāhmaṇavarcasam ||10.5.40|| {16}

Mandala : 10

Sukta : 5

Suktam :   40



ब्राह्मणामभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.४१॥
brāhmaṇāmabhyāvarte |te me draviṇaṃ yacchantu te me brāhmaṇavarcasam ||10.5.41||

Mandala : 10

Sukta : 5

Suktam :   41



यं वयं मृगयामहे तं वधै स्तृणवामहै ।व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥१०.५.४२॥
yaṃ vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai |vyātte parameṣṭhino brahmaṇāpīpadāma tam ||10.5.42||

Mandala : 10

Sukta : 5

Suktam :   42



वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥१०.५.४३॥
vaiśvānarasya daṃṣṭrābhyāṃ hetistaṃ samadhādabhi |iyaṃ taṃ psātvāhutiḥ samiddevī sahīyasī ||10.5.43||

Mandala : 10

Sukta : 5

Suktam :   43



राज्ञो वरुणस्य बन्धोऽसि ।सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥१०.५.४४॥
rājño varuṇasya bandho'si |so'mumāmuṣyāyaṇamamuṣyāḥ putramanne prāṇe badhāna ||10.5.44||

Mandala : 10

Sukta : 5

Suktam :   44



यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥१०.५.४५॥
yatte annaṃ bhuvaspata ākṣiyati pṛthivīmanu |tasya nastvaṃ bhuvaspate saṃprayaccha prajāpate ||10.5.45||

Mandala : 10

Sukta : 5

Suktam :   45



अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१०.५.४६॥
apo divyā acāyiṣaṃ rasena samapṛkṣmahi |payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā ||10.5.46||

Mandala : 10

Sukta : 5

Suktam :   46



सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१०.५.४७॥
saṃ māgne varcasā sṛja saṃ prajayā samāyuṣā |vidyurme asya devā indro vidyātsaha ṛṣibhiḥ ||10.5.47||

Mandala : 10

Sukta : 5

Suktam :   47



यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१०.५.४८॥
yadagne adya mithunā śapato yadvācastṛṣṭaṃ janayanta rebhāḥ |manyormanasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||10.5.48||

Mandala : 10

Sukta : 5

Suktam :   48



परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१०.५.४९॥
parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |parārciṣā mūradevāṃ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi ||10.5.49||

Mandala : 10

Sukta : 5

Suktam :   49



अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥१०.५.५०॥ {१७}
apāmasmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān |so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve ||10.5.50|| {17}

Mandala : 10

Sukta : 5

Suktam :   50


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In