| |
|

This overlay will guide you through the buttons:

अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।अपि वृश्चाम्योजसा ॥१॥
arātīyorbhrātṛvyasya durhārdo dviṣataḥ śiraḥ .api vṛścāmyojasā ..1..

वर्म मह्यमयं मणिः फालाज्जातः करिष्यति ।पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥
varma mahyamayaṃ maṇiḥ phālājjātaḥ kariṣyati .pūrṇo manthena māgamadrasena saha varcasā ..2..

यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥
yattvā śikvaḥ parāvadhīttakṣā hastena vāsyā .āpastvā tasmajjīvalāḥ punantu śucayaḥ śucim ..3..

हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्।गृहे वसतु नोऽतिथिः ॥४॥
hiraṇyasragayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat.gṛhe vasatu no'tithiḥ ..4..

तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे ।स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥
tasmai ghṛtaṃ suraṃ madhvannamannaṃ kṣadāmahe .sa naḥ piteva putrebhyaḥ śreyaḥśreyaścikitsatu bhūyobhūyaḥ śvaḥśvo devebhyo maṇiretya ..5..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥
yamabadhnādbṛhaspatirmaṇiṃ phālaṃ ghṛtaścutamugraṃ khadiramojase .tamagniḥ pratyamuñcata so asmai duha ājyaṃ bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..6..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् ।सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥
yamabadhnādbṛhaspatirmaṇiṃ phālaṃ ghṛtaścutamugraṃ khadiramojase .tamindraḥ pratyamuñcataujase vīryāya kam .so asmai balamidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..7..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥
yamabadhnādbṛhaspatirmaṇiṃ phālaṃ ghṛtaścutamugraṃ khadiramojase .taṃ somaḥ pratyamuñcata mahe śrotrāya cakṣase .so asmai varca idduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..8..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः ।सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९ - अ॥
yamabadhnādbṛhaspatirmaṇiṃ phālaṃ ghṛtaścutamugraṃ khadiramojase .taṃ sūryaḥ pratyamuñcata tenemā ajayaddiśaḥ .so asmai bhūtimidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..9 - a..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः ।सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८}
yamabadhnādbṛhaspatirmaṇiṃ phālaṃ ghṛtaścutamugraṃ khadiramojase .taṃ bibhraccandramā maṇimasurāṇāṃ puro'jayaddānavānāṃ hiraṇyayīḥ .so asmai śriyamidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..10.. {18}

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .so asmai vājinamidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..11..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तेनेमां मणिना कृषिमश्विनावभि रक्षतः ।स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .tenemāṃ maṇinā kṛṣimaśvināvabhi rakṣataḥ .sa bhiṣagbhyāṃ maho duhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..12..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः ।सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .taṃ bibhratsavitā maṇiṃ tenedamajayatsvaḥ .so asmai sūnṛtāṃ duhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..13..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः ।स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .tamāpo bibhratīrmaṇiṃ sadā dhāvantyakṣitāḥ .sa ābhyo'mṛtamidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..14..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् ।सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .taṃ rājā varuṇo maṇiṃ pratyamuñcata śaṃbhuvam .so asmai satyamidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..15..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् ।स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan .sa ebhyo jitimidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..16..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् ।स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥
yamabadhnādbṛhaspatirvātāya maṇimāśave .tamimaṃ devatā maṇiṃ pratyamuñcanta śambhuvam .sa ābhyo viśvamidduhe bhūyobhūyaḥ śvaḥśvastena tvaṃ dviṣato jahi ..17..

ऋतवस्तमबध्नतार्तवास्तमबध्नत ।संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥
ṛtavastamabadhnatārtavāstamabadhnata .saṃvatsarastaṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati ..18..

अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत ।प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥
antardeśā abadhnata pradiśastamabadhnata .prajāpatisṛṣṭo maṇirdviṣato me'dharāmakaḥ ..19..

अथर्वाणो अबध्नताथर्वणा अबध्नत ।तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९}
atharvāṇo abadhnatātharvaṇā abadhnata .tairmedino aṅgiraso dasyūnāṃ bibhiduḥ purastena tvaṃ dviṣato jahi ..20.. {19}

तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्।तेन त्वं द्विषतो जहि ॥२१॥
taṃ dhātā pratyamuñcata sa bhūtaṃ vyakalpayat.tena tvaṃ dviṣato jahi ..21..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgamadrasena saha varcasā ..22..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgamatsaha gobhirajāvibhirannena prajayā saha ..23..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgamatsaha vrīhiyavābhyāṃ mahasā bhūtyā saha ..24..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgaman madhorghṛtasya dhārayā kīlālena maṇiḥ saha ..25..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgamadūrjayā payasā saha draviṇena śriyā saha ..26..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgamattejasā tviṣyā saha yaśasā kīrtyā saha ..27..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥
yamabadhnādbṛhaspatirdevebhyo asurakṣitim .sa māyaṃ maṇirāgamatsarvābhirbhūtibhiḥ saha ..28..

तमिमं देवता मणिं मह्यं ददतु पुष्टये ।अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥
tamimaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye .abhibhuṃ kṣatravardhanaṃ sapatnadambhanaṃ maṇim ..29..

ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०}
brahmaṇā tejasā saha prati muñcāmi me śivam .asapatnaḥ sapatnahā sapatnān me'dharāmakaḥ ..30.. {20}

उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः ।यस्य लोका इमे त्रयः पयो दुग्धमुपासते ।स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥
uttaraṃ dviṣato māmayaṃ maṇiḥ kṛṇotu devajāḥ .yasya lokā ime trayaḥ payo dugdhamupāsate .sa māyamadhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ ..31..

यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥
yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā .sa māyamadhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ ..32..

यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥
yathā bījamurvarāyāṃ kṛṣṭe phālena rohati .evā mayi prajā paśavo'nnamannaṃ vi rohatu ..33..

यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥
yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam .taṃ tvaṃ śatadakṣiṇa maṇe śraiṣṭhyāya jinvatāt..34..

एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१}
etamidhmaṃ samāhitaṃ juṣaṇo agne prati harya homaiḥ .tasmin vidhema sumatiṃ svasti prajāṃ cakṣuḥ paśūntsamiddhe jātavedasi brahmaṇā ..35.. {21}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In