| |
|

This overlay will guide you through the buttons:

कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् ।क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥
kasminn aṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtamasyādhyāhitam .kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyamasya pratiṣṭhitam ..1..

कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥
kasmādaṅgāddīpyate agnirasya kasmādaṅgātpavate mātariśva .kasmādaṅgādvi mimīte'dhi candramā maha skambhasya mimāno aṅgam ..2..

कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् ।कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥
kasminn aṅge tiṣṭhati bhūmirasya kasminn aṅge tiṣṭhatyantarikṣam .kasminn aṅge tiṣṭhatyāhitā dyauḥ kasminn aṅge tiṣṭhatyuttaraṃ divaḥ ..3..

क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥
kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā .yatra prepsantīrabhiyantyāvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..4..

क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥
kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ .yatra yantyṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..5..

क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥
kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne .yatra prepsantīrabhiyantyāpaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..6..

यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्।स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥
yasmintstabdhvā prajāpatirlokāntsarvāmadhārayat.skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..7..

यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥
yatparamamavamaṃ yacca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam .kiyatā skambhaḥ pra viveśa tatra yan na prāviśatkiyattadbabhūva ..8..

कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य ।एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥
kiyatā skambhaḥ pra viveśa bhūtaṃ kiyadbhaviṣyadanvāśaye'sya .ekaṃ yadaṅgamakṛṇotsahasradhā kiyatā skambhaḥ pra viveśa tatra ..9..

यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः ।असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२}
yatra lokāmśca kośāṃścāpo brahma janā viduḥ .asacca yatra saccānta skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..10.. {22}

यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् ।ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥
yatra tapaḥ parākramya vrataṃ dhārayatyuttaram .ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..11..

यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता ।यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥
yasmin bhūmirantarikṣaṃ dyauryasminn adhyāhitā .yatrāgniścandramāḥ sūryo vātastiṣṭhantyārpitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..12..

यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः ।स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥
yasya trayastriṃśaddevā aṅge sarve samāhitāḥ .skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..13..

यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही ।एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥
yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajurmahī .ekarṣiryasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..14..

यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते ।समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥
yatrāmṛtaṃ ca mṛtyuśca puruṣe'dhi samāhite .samudro yasya nāḍyaḥ puruṣe'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..15..

यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥
yasya catasraḥ pradiśo nāḍyastiṣṭhanti prathamāḥ .yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..16..

ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् ।यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥
ye puruṣe brahma viduste viduḥ parameṣṭhinam .yo veda parameṣṭhinaṃ yaśca veda prajāpatim .jyeṣṭhaṃ ye brāhmaṇaṃ viduste skambhamanusaṃviduḥ ..17..

यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् ।अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥
yasya śiro vaiśvānaraścakṣuraṅgiraso'bhavan .aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..18..

यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत ।विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥
yasya brahma mukhamāhurjihvāṃ madhukaśāmuta .virājamūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..19..

यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३}
yasmādṛco apātakṣan yajuryasmādapākaṣan .sāmāni yasya lomānyatharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..20.. {23}

असच्शाखां प्रतिष्ठन्तीं परममिव जना विदुः ।उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥
asacśākhāṃ pratiṣṭhantīṃ paramamiva janā viduḥ .uto sanmanyante'vare ye te śākhāmupāsate ..21..

यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः ।भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥
yatrādityāśca rudrāśca vasavaśca samāhitāḥ .bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..22..

यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा ।निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥
yasya trayastriṃśaddevā nidhiṃ rakṣanti sarvadā .nidhiṃ tamadya ko veda yaṃ devā abhirakṣatha ..23..

यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥
yatra devā brahmavido brahma jyeṣṭhamupāsate .yo vai tān vidyātpratyakṣaṃ sa brahmā veditā syāt..24..

बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे ।एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥
bṛhanto nāma te devā ye'sataḥ pari jajñire .ekaṃ tadaṅgaṃ skambhasyāsadāhuḥ paro janāḥ ..25..

यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्।एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥
yatra skambhaḥ prajanayan purāṇaṃ vyavartayat.ekaṃ tadaṅgaṃ skambhasya purāṇamanusaṃviduḥ ..26..

यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे ।तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहमविदो विदुः ॥२७॥
yasya trayastriṃśaddevā aṅge gātrā vibhejire .tān vai trayastriṃśaddevān eke brahamavido viduḥ ..27..

हिरण्यगर्भं परममनत्युद्यं जना विदुः ।स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥
hiraṇyagarbhaṃ paramamanatyudyaṃ janā viduḥ .skambhastadagre prāsiñcaddhiraṇyaṃ loke antarā ..28..

स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् ।स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥
skambhe lokāḥ skambhe tapaḥ skambhe'dhyṛtamāhitam .skambha tvā veda pratyakṣamindre sarvaṃ samāhitam ..29..

इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् ।इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४}
indre lokā indre tapa indre'dhyṛtamāhitam .indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam ..30.. {24}

नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः ।यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥
nāma nāmnā johavīti purā sūryātpuroṣasaḥ .yadajaḥ prathamaṃ saṃbabhūva sa ha tatsvarājyamiyāya yasmān nānyatparamasti bhūtam ..31..

यस्य भूमिः प्रमान्तरिक्षमुतोदरम् ।दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥
yasya bhūmiḥ pramāntarikṣamutodaram .divaṃ yaścakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ..32..

यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः ।अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥
yasya sūryaścakṣuścandramāśca punarṇavaḥ .agniṃ yaścakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ..33..

यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् ।दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
yasya vātaḥ prāṇāpānau cakṣuraṅgiraso'bhavan .diśo yaścakre prajñānīstasmai jyeṣṭhāya brahmaṇe namaḥ ..34..

स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् ।स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥
skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorvantarikṣam .skambho dādhāra pradiśaḥ ṣaḍurvīḥ skambha idaṃ viśvaṃ bhuvanamā viveśa ..35..

यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे ।सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥
yaḥ śramāttapaso jāto lokāntsarvāntsamānaśe .somaṃ yaścakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ..36..

कथं वातो नेलयति कथं न रमते मनः ।किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥
kathaṃ vāto nelayati kathaṃ na ramate manaḥ .kimāpaḥ satyaṃ prepsantīrnelayanti kadā cana ..37..

महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥
mahadyakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe .tasmin chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ ..38..

यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥
yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā .yasmai devāḥ sadā baliṃ prayacchanti vimite'mitaṃ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ..39..

अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥
apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā .sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau ..40..

यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।स वै गुह्यः प्रजापतिः ॥४१॥
yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda .sa vai guhyaḥ prajāpatiḥ ..41..

तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥
tantrameke yuvatī virūpe abhyākrāmaṃ vayataḥ ṣaṇmayūkham .prānyā tantūṃstirate dhatte anyā nāpa vṛñjāte na gamāto antam ..42..

तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्।पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥
tayorahaṃ parinṛtyantyoriva na vi jānāmi yatarā parastāt.pumān enadvayatyudgṛṇanti pumān enadvi jabhārādhi nāke ..43..

इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५}
ime mayūkhā upa tastabhurdivaṃ sāmāni cakrustasarāṇi vātave ..44.. {25}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In