Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् ।क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥
kasminn aṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtamasyādhyāhitam |kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyamasya pratiṣṭhitam ||1||

Mandala : 10

Sukta : 7

Suktam :   1



कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥
kasmādaṅgāddīpyate agnirasya kasmādaṅgātpavate mātariśva |kasmādaṅgādvi mimīte'dhi candramā maha skambhasya mimāno aṅgam ||2||

Mandala : 10

Sukta : 7

Suktam :   2



कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् ।कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥
kasminn aṅge tiṣṭhati bhūmirasya kasminn aṅge tiṣṭhatyantarikṣam |kasminn aṅge tiṣṭhatyāhitā dyauḥ kasminn aṅge tiṣṭhatyuttaraṃ divaḥ ||3||

Mandala : 10

Sukta : 7

Suktam :   3



क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥
kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā |yatra prepsantīrabhiyantyāvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||4||

Mandala : 10

Sukta : 7

Suktam :   4



क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥
kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ |yatra yantyṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||5||

Mandala : 10

Sukta : 7

Suktam :   5



क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥
kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne |yatra prepsantīrabhiyantyāpaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||6||

Mandala : 10

Sukta : 7

Suktam :   6



यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्।स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥
yasmintstabdhvā prajāpatirlokāntsarvāmadhārayat|skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||7||

Mandala : 10

Sukta : 7

Suktam :   7



यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥
yatparamamavamaṃ yacca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam |kiyatā skambhaḥ pra viveśa tatra yan na prāviśatkiyattadbabhūva ||8||

Mandala : 10

Sukta : 7

Suktam :   8



कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य ।एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥
kiyatā skambhaḥ pra viveśa bhūtaṃ kiyadbhaviṣyadanvāśaye'sya |ekaṃ yadaṅgamakṛṇotsahasradhā kiyatā skambhaḥ pra viveśa tatra ||9||

Mandala : 10

Sukta : 7

Suktam :   9



यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः ।असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२}
yatra lokāmśca kośāṃścāpo brahma janā viduḥ |asacca yatra saccānta skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||10|| {22}

Mandala : 10

Sukta : 7

Suktam :   10



यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् ।ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥
yatra tapaḥ parākramya vrataṃ dhārayatyuttaram |ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||11||

Mandala : 10

Sukta : 7

Suktam :   11



यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता ।यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥
yasmin bhūmirantarikṣaṃ dyauryasminn adhyāhitā |yatrāgniścandramāḥ sūryo vātastiṣṭhantyārpitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||12||

Mandala : 10

Sukta : 7

Suktam :   12



यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः ।स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥
yasya trayastriṃśaddevā aṅge sarve samāhitāḥ |skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||13||

Mandala : 10

Sukta : 7

Suktam :   13



यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही ।एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥
yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajurmahī |ekarṣiryasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||14||

Mandala : 10

Sukta : 7

Suktam :   14



यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते ।समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥
yatrāmṛtaṃ ca mṛtyuśca puruṣe'dhi samāhite |samudro yasya nāḍyaḥ puruṣe'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||15||

Mandala : 10

Sukta : 7

Suktam :   15



यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥
yasya catasraḥ pradiśo nāḍyastiṣṭhanti prathamāḥ |yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||16||

Mandala : 10

Sukta : 7

Suktam :   16



ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् ।यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥
ye puruṣe brahma viduste viduḥ parameṣṭhinam |yo veda parameṣṭhinaṃ yaśca veda prajāpatim |jyeṣṭhaṃ ye brāhmaṇaṃ viduste skambhamanusaṃviduḥ ||17||

Mandala : 10

Sukta : 7

Suktam :   17



यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् ।अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥
yasya śiro vaiśvānaraścakṣuraṅgiraso'bhavan |aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||18||

Mandala : 10

Sukta : 7

Suktam :   18



यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत ।विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥
yasya brahma mukhamāhurjihvāṃ madhukaśāmuta |virājamūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||19||

Mandala : 10

Sukta : 7

Suktam :   19



यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३}
yasmādṛco apātakṣan yajuryasmādapākaṣan |sāmāni yasya lomānyatharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||20|| {23}

Mandala : 10

Sukta : 7

Suktam :   20



असच्शाखां प्रतिष्ठन्तीं परममिव जना विदुः ।उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥
asacśākhāṃ pratiṣṭhantīṃ paramamiva janā viduḥ |uto sanmanyante'vare ye te śākhāmupāsate ||21||

Mandala : 10

Sukta : 7

Suktam :   21



यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः ।भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥
yatrādityāśca rudrāśca vasavaśca samāhitāḥ |bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||22||

Mandala : 10

Sukta : 7

Suktam :   22



यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा ।निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥
yasya trayastriṃśaddevā nidhiṃ rakṣanti sarvadā |nidhiṃ tamadya ko veda yaṃ devā abhirakṣatha ||23||

Mandala : 10

Sukta : 7

Suktam :   23



यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥
yatra devā brahmavido brahma jyeṣṭhamupāsate |yo vai tān vidyātpratyakṣaṃ sa brahmā veditā syāt||24||

Mandala : 10

Sukta : 7

Suktam :   24



बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे ।एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥
bṛhanto nāma te devā ye'sataḥ pari jajñire |ekaṃ tadaṅgaṃ skambhasyāsadāhuḥ paro janāḥ ||25||

Mandala : 10

Sukta : 7

Suktam :   25



यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्।एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥
yatra skambhaḥ prajanayan purāṇaṃ vyavartayat|ekaṃ tadaṅgaṃ skambhasya purāṇamanusaṃviduḥ ||26||

Mandala : 10

Sukta : 7

Suktam :   26



यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे ।तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहमविदो विदुः ॥२७॥
yasya trayastriṃśaddevā aṅge gātrā vibhejire |tān vai trayastriṃśaddevān eke brahamavido viduḥ ||27||

Mandala : 10

Sukta : 7

Suktam :   27



हिरण्यगर्भं परममनत्युद्यं जना विदुः ।स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥
hiraṇyagarbhaṃ paramamanatyudyaṃ janā viduḥ |skambhastadagre prāsiñcaddhiraṇyaṃ loke antarā ||28||

Mandala : 10

Sukta : 7

Suktam :   28



स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् ।स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥
skambhe lokāḥ skambhe tapaḥ skambhe'dhyṛtamāhitam |skambha tvā veda pratyakṣamindre sarvaṃ samāhitam ||29||

Mandala : 10

Sukta : 7

Suktam :   29



इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् ।इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४}
indre lokā indre tapa indre'dhyṛtamāhitam |indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam ||30|| {24}

Mandala : 10

Sukta : 7

Suktam :   30



नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः ।यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥
nāma nāmnā johavīti purā sūryātpuroṣasaḥ |yadajaḥ prathamaṃ saṃbabhūva sa ha tatsvarājyamiyāya yasmān nānyatparamasti bhūtam ||31||

Mandala : 10

Sukta : 7

Suktam :   31



यस्य भूमिः प्रमान्तरिक्षमुतोदरम् ।दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥
yasya bhūmiḥ pramāntarikṣamutodaram |divaṃ yaścakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||32||

Mandala : 10

Sukta : 7

Suktam :   32



यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः ।अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥
yasya sūryaścakṣuścandramāśca punarṇavaḥ |agniṃ yaścakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||33||

Mandala : 10

Sukta : 7

Suktam :   33



यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् ।दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
yasya vātaḥ prāṇāpānau cakṣuraṅgiraso'bhavan |diśo yaścakre prajñānīstasmai jyeṣṭhāya brahmaṇe namaḥ ||34||

Mandala : 10

Sukta : 7

Suktam :   34



स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् ।स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥
skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorvantarikṣam |skambho dādhāra pradiśaḥ ṣaḍurvīḥ skambha idaṃ viśvaṃ bhuvanamā viveśa ||35||

Mandala : 10

Sukta : 7

Suktam :   35



यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे ।सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥
yaḥ śramāttapaso jāto lokāntsarvāntsamānaśe |somaṃ yaścakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||36||

Mandala : 10

Sukta : 7

Suktam :   36



कथं वातो नेलयति कथं न रमते मनः ।किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥
kathaṃ vāto nelayati kathaṃ na ramate manaḥ |kimāpaḥ satyaṃ prepsantīrnelayanti kadā cana ||37||

Mandala : 10

Sukta : 7

Suktam :   37



महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥
mahadyakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe |tasmin chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ ||38||

Mandala : 10

Sukta : 7

Suktam :   38



यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥
yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā |yasmai devāḥ sadā baliṃ prayacchanti vimite'mitaṃ skambhaṃ taṃ brūhi katamaḥ svideva saḥ ||39||

Mandala : 10

Sukta : 7

Suktam :   39



अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥
apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā |sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau ||40||

Mandala : 10

Sukta : 7

Suktam :   40



यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।स वै गुह्यः प्रजापतिः ॥४१॥
yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda |sa vai guhyaḥ prajāpatiḥ ||41||

Mandala : 10

Sukta : 7

Suktam :   41



तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥
tantrameke yuvatī virūpe abhyākrāmaṃ vayataḥ ṣaṇmayūkham |prānyā tantūṃstirate dhatte anyā nāpa vṛñjāte na gamāto antam ||42||

Mandala : 10

Sukta : 7

Suktam :   42



तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्।पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥
tayorahaṃ parinṛtyantyoriva na vi jānāmi yatarā parastāt|pumān enadvayatyudgṛṇanti pumān enadvi jabhārādhi nāke ||43||

Mandala : 10

Sukta : 7

Suktam :   43



इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५}
ime mayūkhā upa tastabhurdivaṃ sāmāni cakrustasarāṇi vātave ||44|| {25}

Mandala : 10

Sukta : 7

Suktam :   44


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In