Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaścādhitiṣṭhati |svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||1||

Mandala : 10

Sukta : 8

Suktam :   1



स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
skambheneme viṣṭabhite dyauśca bhūmiśca tiṣṭhataḥ |skambha idaṃ sarvamātmanvadyatprāṇan nimiṣacca yat||2||

Mandala : 10

Sukta : 8

Suktam :   2



तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥
tisro ha prajā atyāyamāyan nyanyā arkamabhito'viśanta |bṛhan ha tasthau rajaso vimāno harito hariṇīrā viveśa ||3||

Mandala : 10

Sukta : 8

Suktam :   3



द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥
dvādaśa pradhayaścakramekaṃ trīṇi nabhyāni ka u tacciketa |tatrāhatāstrīṇi śatāni śaṅkavaḥ ṣaṣṭiśca khīlā avicācalā ye ||4||

Mandala : 10

Sukta : 8

Suktam :   4



इदं सवितर्वि जानीहि षड्यमा एक एकजः ।तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः ॥५॥
idaṃ savitarvi jānīhi ṣaḍyamā eka ekajaḥ |tasmin hāpitvamicchante ya eṣāmeka ekajaḥ ||5||

Mandala : 10

Sukta : 8

Suktam :   5



आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥
āviḥ san nihitaṃ guhā jaran nāma mahatpadam |tatredaṃ sarvamārpitamejatprāṇatpratiṣṭhitam ||6||

Mandala : 10

Sukta : 8

Suktam :   6



एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥
ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā |ardhena viśvaṃ bhuvanaṃ jajāna yadasyārdhaṃ kva tadbabhūva ||7||

Mandala : 10

Sukta : 8

Suktam :   7



पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥
pañcavāhī vahatyagrameṣāṃ praṣṭayo yuktā anusaṃvahanti |ayātamasya dadṛśe na yātaṃ paraṃ nedīyo'varaṃ davīyaḥ ||8||

Mandala : 10

Sukta : 8

Suktam :   8



तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥
tiryagbilaścamasa ūrdhvabudhnastasmin yaśo nihitaṃ viśvarūpam |tadāsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ ||9||

Mandala : 10

Sukta : 8

Suktam :   9



या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम् ॥१०॥ {२६}
yā purastādyujyate yā ca paścādyā viśvato yujyate yā ca sarvataḥ |yayā yajñaḥ prāṅtāyate tāṃ tvā pṛcchāmi katamā sarcām ||10|| {26}

Mandala : 10

Sukta : 8

Suktam :   10



यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥
yadejati patati yacca tiṣṭhati prāṇadaprāṇan nimiṣacca yadbhuvat|taddādhāra pṛthivīṃ viśvarūpaṃ tatsaṃbhūya bhavatyekameva ||11||

Mandala : 10

Sukta : 8

Suktam :   11



अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥
anantaṃ vitataṃ purutrānantamantavaccā samante |te nākapālaścarati vicinvan vidvān bhūtamuta bhavyamasya ||12||

Mandala : 10

Sukta : 8

Suktam :   12



प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥
prajāpatiścarati garbhe antaradṛśyamāno bahudhā vi jāyate |ardhena viśvaṃ bhuvanaṃ jajāna yadasyārdhaṃ katamaḥ sa ketuḥ ||13||

Mandala : 10

Sukta : 8

Suktam :   13



ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
ūrdhvaṃ bharantamudakaṃ kumbhenevodahāryam |paśyanti sarve cakṣuṣā na sarve manasā viduḥ ||14||

Mandala : 10

Sukta : 8

Suktam :   14



दूरे पूर्णेन वसति दूर ऊनेन हीयते ।महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥
dūre pūrṇena vasati dūra ūnena hīyate |mahadyakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti ||15||

Mandala : 10

Sukta : 8

Suktam :   15



यतः सूर्यः उदेत्यस्तं यत्र च गच्छति ।तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥
yataḥ sūryaḥ udetyastaṃ yatra ca gacchati |tadeva manye'haṃ jyeṣṭhaṃ tadu nātyeti kiṃ cana ||16||

Mandala : 10

Sukta : 8

Suktam :   16



ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥
ye arvāṅmadhya uta vā purāṇaṃ vedaṃ vidvāṃsamabhito vadanti |ādityameva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam ||17||

Mandala : 10

Sukta : 8

Suktam :   17



सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
sahasrāhṇyaṃ viyatāvasya pakṣau harerhaṃsasya patataḥ svargam |sa devāntsarvān urasyupadadya saṃpaśyan yāti bhuvanāni viśvā ||18||

Mandala : 10

Sukta : 8

Suktam :   18



सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥
satyenordhvastapati brahmaṇārvāṅvi paśyati |prāṇena tiryaṅprāṇati yasmin jyeṣṭhamadhi śritam ||19||

Mandala : 10

Sukta : 8

Suktam :   19



यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}
yo vai te vidyādaraṇī yābhyāṃ nirmathyate vasu |sa vidvān jyeṣṭhaṃ manyeta sa vidyādbrāhmaṇaṃ mahat||20|| {27}

Mandala : 10

Sukta : 8

Suktam :   20



अपादग्रे समभवत्सो अग्रे स्वराभरत्।चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥
apādagre samabhavatso agre svarābharat|catuṣpādbhūtvā bhogyaḥ sarvamādatta bhojanam ||21||

Mandala : 10

Sukta : 8

Suktam :   21



भोग्यो भवदथो अन्नमदद्बहु ।यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥
bhogyo bhavadatho annamadadbahu |yo devamuttarāvantamupāsātai sanātanam ||22||

Mandala : 10

Sukta : 8

Suktam :   22



सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥
sanātanamenamāhurutādya syātpunarṇavaḥ |ahorātre pra jāyete anyo anyasya rūpayoḥ ||23||

Mandala : 10

Sukta : 8

Suktam :   23



शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥
śataṃ sahasramayutaṃ nyarbudamasaṃkhyeyaṃ svamasmin niviṣṭam |tadasya ghnantyabhipaśyata eva tasmāddevo rocateṣa etat||24||

Mandala : 10

Sukta : 8

Suktam :   24



बालादेकमणीयस्कमुतैकं नेव दृश्यते ।ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
bālādekamaṇīyaskamutaikaṃ neva dṛśyate |tataḥ pariṣvajīyasī devatā sā mama priyā ||25||

Mandala : 10

Sukta : 8

Suktam :   25



इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।यस्मै कृता शये स यश्चकार जजार सः ॥२६॥
iyaṃ kalyāṇyajarā martyasyāmṛtā gṛhe |yasmai kṛtā śaye sa yaścakāra jajāra saḥ ||26||

Mandala : 10

Sukta : 8

Suktam :   26



त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥
tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī||tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ ||27||

Mandala : 10

Sukta : 8

Suktam :   27



उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥
utaiṣāṃ pitota vā putra eṣāmutaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ |eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ ||28||

Mandala : 10

Sukta : 8

Suktam :   28



पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥
pūrṇātpūrṇamudacati pūrṇaṃ pūrṇena sicyate |uto tadadya vidyāma yatastatpariṣicyate ||29||

Mandala : 10

Sukta : 8

Suktam :   29



एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}
eṣā sanatnī sanameva jātaiṣā purāṇī pari sarvaṃ babhūva |mahī devyuṣaso vibhātī saikenaikena miṣatā vi caṣṭe ||30|| {28}

Mandala : 10

Sukta : 8

Suktam :   30



अविर्वै नाम देवतर्तेनास्ते परीवृता ।तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥
avirvai nāma devatartenāste parīvṛtā |tasyā rūpeṇeme vṛkṣā haritā haritasrajaḥ ||31||

Mandala : 10

Sukta : 8

Suktam :   31



अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥
anti santaṃ na jahātyanti santaṃ na paśyati |devasya paśya kāvyaṃ na mamāra na jīryati ||32||

Mandala : 10

Sukta : 8

Suktam :   32



अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्॥३३॥
apūrveṇeṣitā vācastā vadanti yathāyatham |vadantīryatra gacchanti tadāhurbrāhmaṇaṃ mahat||33||

Mandala : 10

Sukta : 8

Suktam :   33



यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥
yatra devāśca manuṣyāścārā nābhāviva śritāḥ |apāṃ tvā puṣpaṃ pṛchāmi yatra tan māyayā hitam ||34||

Mandala : 10

Sukta : 8

Suktam :   34



येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥
yebhirvāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ |ya āhutimatyamanyanta devā apāṃ netāraḥ katame ta āsan ||35||

Mandala : 10

Sukta : 8

Suktam :   35



इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥
imāmeṣāṃ pṛthivīṃ vasta eko'ntarikṣaṃ paryeko babhūva |divameṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣantyeke ||36||

Mandala : 10

Sukta : 8

Suktam :   36



यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥
yo vidyātsūtraṃ vitataṃ yasminn otāḥ prajā imāḥ |sūtraṃ sūtrasya yo vidyādsa vidyādbrāhmaṇaṃ mahat||37||

Mandala : 10

Sukta : 8

Suktam :   37



वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥
vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ |sūtraṃ sūtrasyāhaṃ vedātho yadbrāhmaṇaṃ mahad||38||

Mandala : 10

Sukta : 8

Suktam :   38



यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥
yadantarā dyāvāpṛthivī agniraitpradahan viśvadāvyaḥ |yatrātiṣṭhann ekapatnīḥ parastātkvevāsīn mātariśvā tadānīm ||39||

Mandala : 10

Sukta : 8

Suktam :   39



अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥
apsvāsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilānyāsan||bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa ||40||

Mandala : 10

Sukta : 8

Suktam :   40



उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥
uttareṇeva gayatrīmamṛte'dhi vi cakrame |sāmnā ye sāma saṃvidurajastaddadṛśe kva ||41||

Mandala : 10

Sukta : 8

Suktam :   41



निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥
niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā |indro na tasthau samare dhanānām ||42||

Mandala : 10

Sukta : 8

Suktam :   42



पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥
puṇḍarīkaṃ navadvāraṃ tribhirguṇebhirāvṛtam |tasmin yadyakṣamātmanvattadvai brahmavido viduḥ ||43||

Mandala : 10

Sukta : 8

Suktam :   43



अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ |tameva vidvān na bibhāya mṛtyorātmānaṃ dhīramajaraṃ yuvānam ||44|| {29}

Mandala : 10

Sukta : 8

Suktam :   44


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In