| |
|

This overlay will guide you through the buttons:

यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaścādhitiṣṭhati .svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ..1..

स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
skambheneme viṣṭabhite dyauśca bhūmiśca tiṣṭhataḥ .skambha idaṃ sarvamātmanvadyatprāṇan nimiṣacca yat..2..

तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥
tisro ha prajā atyāyamāyan nyanyā arkamabhito'viśanta .bṛhan ha tasthau rajaso vimāno harito hariṇīrā viveśa ..3..

द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥
dvādaśa pradhayaścakramekaṃ trīṇi nabhyāni ka u tacciketa .tatrāhatāstrīṇi śatāni śaṅkavaḥ ṣaṣṭiśca khīlā avicācalā ye ..4..

इदं सवितर्वि जानीहि षड्यमा एक एकजः ।तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः ॥५॥
idaṃ savitarvi jānīhi ṣaḍyamā eka ekajaḥ .tasmin hāpitvamicchante ya eṣāmeka ekajaḥ ..5..

आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥
āviḥ san nihitaṃ guhā jaran nāma mahatpadam .tatredaṃ sarvamārpitamejatprāṇatpratiṣṭhitam ..6..

एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥
ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā .ardhena viśvaṃ bhuvanaṃ jajāna yadasyārdhaṃ kva tadbabhūva ..7..

पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥
pañcavāhī vahatyagrameṣāṃ praṣṭayo yuktā anusaṃvahanti .ayātamasya dadṛśe na yātaṃ paraṃ nedīyo'varaṃ davīyaḥ ..8..

तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥
tiryagbilaścamasa ūrdhvabudhnastasmin yaśo nihitaṃ viśvarūpam .tadāsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ ..9..

या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम् ॥१०॥ {२६}
yā purastādyujyate yā ca paścādyā viśvato yujyate yā ca sarvataḥ .yayā yajñaḥ prāṅtāyate tāṃ tvā pṛcchāmi katamā sarcām ..10.. {26}

यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥
yadejati patati yacca tiṣṭhati prāṇadaprāṇan nimiṣacca yadbhuvat.taddādhāra pṛthivīṃ viśvarūpaṃ tatsaṃbhūya bhavatyekameva ..11..

अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥
anantaṃ vitataṃ purutrānantamantavaccā samante .te nākapālaścarati vicinvan vidvān bhūtamuta bhavyamasya ..12..

प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥
prajāpatiścarati garbhe antaradṛśyamāno bahudhā vi jāyate .ardhena viśvaṃ bhuvanaṃ jajāna yadasyārdhaṃ katamaḥ sa ketuḥ ..13..

ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
ūrdhvaṃ bharantamudakaṃ kumbhenevodahāryam .paśyanti sarve cakṣuṣā na sarve manasā viduḥ ..14..

दूरे पूर्णेन वसति दूर ऊनेन हीयते ।महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥
dūre pūrṇena vasati dūra ūnena hīyate .mahadyakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti ..15..

यतः सूर्यः उदेत्यस्तं यत्र च गच्छति ।तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥
yataḥ sūryaḥ udetyastaṃ yatra ca gacchati .tadeva manye'haṃ jyeṣṭhaṃ tadu nātyeti kiṃ cana ..16..

ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥
ye arvāṅmadhya uta vā purāṇaṃ vedaṃ vidvāṃsamabhito vadanti .ādityameva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam ..17..

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
sahasrāhṇyaṃ viyatāvasya pakṣau harerhaṃsasya patataḥ svargam .sa devāntsarvān urasyupadadya saṃpaśyan yāti bhuvanāni viśvā ..18..

सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥
satyenordhvastapati brahmaṇārvāṅvi paśyati .prāṇena tiryaṅprāṇati yasmin jyeṣṭhamadhi śritam ..19..

यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}
yo vai te vidyādaraṇī yābhyāṃ nirmathyate vasu .sa vidvān jyeṣṭhaṃ manyeta sa vidyādbrāhmaṇaṃ mahat..20.. {27}

अपादग्रे समभवत्सो अग्रे स्वराभरत्।चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥
apādagre samabhavatso agre svarābharat.catuṣpādbhūtvā bhogyaḥ sarvamādatta bhojanam ..21..

भोग्यो भवदथो अन्नमदद्बहु ।यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥
bhogyo bhavadatho annamadadbahu .yo devamuttarāvantamupāsātai sanātanam ..22..

सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥
sanātanamenamāhurutādya syātpunarṇavaḥ .ahorātre pra jāyete anyo anyasya rūpayoḥ ..23..

शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥
śataṃ sahasramayutaṃ nyarbudamasaṃkhyeyaṃ svamasmin niviṣṭam .tadasya ghnantyabhipaśyata eva tasmāddevo rocateṣa etat..24..

बालादेकमणीयस्कमुतैकं नेव दृश्यते ।ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
bālādekamaṇīyaskamutaikaṃ neva dṛśyate .tataḥ pariṣvajīyasī devatā sā mama priyā ..25..

इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।यस्मै कृता शये स यश्चकार जजार सः ॥२६॥
iyaṃ kalyāṇyajarā martyasyāmṛtā gṛhe .yasmai kṛtā śaye sa yaścakāra jajāra saḥ ..26..

त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥
tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī..tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ ..27..

उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥
utaiṣāṃ pitota vā putra eṣāmutaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ .eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ ..28..

पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥
pūrṇātpūrṇamudacati pūrṇaṃ pūrṇena sicyate .uto tadadya vidyāma yatastatpariṣicyate ..29..

एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}
eṣā sanatnī sanameva jātaiṣā purāṇī pari sarvaṃ babhūva .mahī devyuṣaso vibhātī saikenaikena miṣatā vi caṣṭe ..30.. {28}

अविर्वै नाम देवतर्तेनास्ते परीवृता ।तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥
avirvai nāma devatartenāste parīvṛtā .tasyā rūpeṇeme vṛkṣā haritā haritasrajaḥ ..31..

अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥
anti santaṃ na jahātyanti santaṃ na paśyati .devasya paśya kāvyaṃ na mamāra na jīryati ..32..

अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्॥३३॥
apūrveṇeṣitā vācastā vadanti yathāyatham .vadantīryatra gacchanti tadāhurbrāhmaṇaṃ mahat..33..

यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥
yatra devāśca manuṣyāścārā nābhāviva śritāḥ .apāṃ tvā puṣpaṃ pṛchāmi yatra tan māyayā hitam ..34..

येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥
yebhirvāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ .ya āhutimatyamanyanta devā apāṃ netāraḥ katame ta āsan ..35..

इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥
imāmeṣāṃ pṛthivīṃ vasta eko'ntarikṣaṃ paryeko babhūva .divameṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣantyeke ..36..

यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥
yo vidyātsūtraṃ vitataṃ yasminn otāḥ prajā imāḥ .sūtraṃ sūtrasya yo vidyādsa vidyādbrāhmaṇaṃ mahat..37..

वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥
vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ .sūtraṃ sūtrasyāhaṃ vedātho yadbrāhmaṇaṃ mahad..38..

यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥
yadantarā dyāvāpṛthivī agniraitpradahan viśvadāvyaḥ .yatrātiṣṭhann ekapatnīḥ parastātkvevāsīn mātariśvā tadānīm ..39..

अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥
apsvāsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilānyāsan..bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa ..40..

उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥
uttareṇeva gayatrīmamṛte'dhi vi cakrame .sāmnā ye sāma saṃvidurajastaddadṛśe kva ..41..

निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥
niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā .indro na tasthau samare dhanānām ..42..

पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥
puṇḍarīkaṃ navadvāraṃ tribhirguṇebhirāvṛtam .tasmin yadyakṣamātmanvattadvai brahmavido viduḥ ..43..

अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ .tameva vidvān na bibhāya mṛtyorātmānaṃ dhīramajaraṃ yuvānam ..44.. {29}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In