Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥
aghāyatāmapi nahyā mukhāni sapatneṣu vajramarpayaitam |indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ ||1||

Mandala : 10

Sukta : 9

Suktam :   1



वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥
vediṣṭe carma bhavatu barhirlomāni yāni te |eṣā tvā raśanāgrabhīdgrāvā tvaiṣo'dhi nṛtyatu ||2||

Mandala : 10

Sukta : 9

Suktam :   2



बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये ।शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
bālāste prokṣaṇīḥ santu jīhvā saṃ mārṣṭu aghnye |śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane ||3||

Mandala : 10

Sukta : 9

Suktam :   3



यः शतौदनां पचति कामप्रेण स कल्पते ।प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
yaḥ śataudanāṃ pacati kāmapreṇa sa kalpate |prītā hyasya ṛtvijaḥ sarve yanti yathāyatham ||4||

Mandala : 10

Sukta : 9

Suktam :   4



स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
sa svargamā rohati yatrādastridivaṃ divaḥ |apūpanābhiṃ kṛtvā yo dadāti śataudanām ||5||

Mandala : 10

Sukta : 9

Suktam :   5



स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
sa tāṃllokāntsamāpnoti ye divyā ye ca pārthivāḥ |hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām ||6||

Mandala : 10

Sukta : 9

Suktam :   6



ये ते देवि शमितारः पक्तारो ये च ते जनाः ।ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥
ye te devi śamitāraḥ paktāro ye ca te janāḥ |te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane ||7||

Mandala : 10

Sukta : 9

Suktam :   7



वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
vasavastvā dakṣiṇata uttarān marutastvā |ādityāḥ paścādgopsyanti sāgniṣṭomamati drava ||8||

Mandala : 10

Sukta : 9

Suktam :   8



देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
devāḥ pitaro manuṣyā gandharvāpsarasaśca ye |te tvā sarve gopsyanti sātirātramati drava ||9||

Mandala : 10

Sukta : 9

Suktam :   9



अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०}
antarikṣaṃ divaṃ bhūmimādityān maruto diśaḥ |lokāntsa sarvān āpnoti yo dadāti śataudanām ||10|| {30}

Mandala : 10

Sukta : 9

Suktam :   10



घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥
ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati |paktāramaghnye mā hiṃsīrdivaṃ prehi śataudane ||11||

Mandala : 10

Sukta : 9

Suktam :   11



ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥
ye devā diviṣado antarikṣasadaśca ye ye ceme bhūmyāmadhi |tebhyastvaṃ dhukṣva sarvadā kṣīraṃ sarpiratho madhu ||12||

Mandala : 10

Sukta : 9

Suktam :   12



यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥
yatte śiro yatte mukhaṃ yau karṇau ye ca te hanū |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||13||

Mandala : 10

Sukta : 9

Suktam :   13



यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥
yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te'kṣiṇī |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||14||

Mandala : 10

Sukta : 9

Suktam :   14



यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥
yatte klomā yaddhṛdayaṃ purītatsahakaṇṭhikā |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||15||

Mandala : 10

Sukta : 9

Suktam :   15



यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥
yatte yakṛdye matasne yadāntraṃ yāśca te gudāḥ |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||16||

Mandala : 10

Sukta : 9

Suktam :   16



यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥
yaste plāśiryo vaniṣṭhuryau kukṣī yacca carma te |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||17||

Mandala : 10

Sukta : 9

Suktam :   17



यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥
yatte majjā yadasthi yan maṃsaṃ yacca lohitam |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||18||

Mandala : 10

Sukta : 9

Suktam :   18



यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥
yau te bāhū ye doṣaṇī yāvaṃsau yā ca te kakut|āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||19||

Mandala : 10

Sukta : 9

Suktam :   19



यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१}
yāste grīvā ye skandhā yāḥ pṛṣṭīryāśca parśavaḥ |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||20|| {31}

Mandala : 10

Sukta : 9

Suktam :   20



यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥
yau ta urū aṣṭhīvantau ye śroṇī yā ca te bhasat|āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||21||

Mandala : 10

Sukta : 9

Suktam :   21



यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥
yatte pucchaṃ ye te bālā yadūdho ye ca te stanāḥ |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||22||

Mandala : 10

Sukta : 9

Suktam :   22



यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥
yāste jaṅghāḥ yāḥ kuṣṭhikā ṛccharā ye ca te śaphāḥ |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||23||

Mandala : 10

Sukta : 9

Suktam :   23



यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥
yatte carma śataudane yāni lomānyaghnye |āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ||24||

Mandala : 10

Sukta : 9

Suktam :   24



क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
kroḍau te stāṃ puroḍāśāvājyenābhighāritau |tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha ||25||

Mandala : 10

Sukta : 9

Suktam :   25



उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥
ulūkhale musale yaśca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ |yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣṭaddhotā suhutaṃ kṛṇotu ||26||

Mandala : 10

Sukta : 9

Suktam :   26



अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२}
apo devīrmadhumatīrghṛtaścuto brahmaṇāṃ hasteṣu prapṛthaksādayāmi |yatkāma idamabhiṣiñcāmi vo'haṃ tan me sarvaṃ saṃ padyatāṃ vayaṃ syāma patayo rayīṇām ||27|| {32}

Mandala : 10

Sukta : 9

Suktam :   27


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In