| |
|

This overlay will guide you through the buttons:

अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥
aghāyatāmapi nahyā mukhāni sapatneṣu vajramarpayaitam .indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ ..1..

वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥
vediṣṭe carma bhavatu barhirlomāni yāni te .eṣā tvā raśanāgrabhīdgrāvā tvaiṣo'dhi nṛtyatu ..2..

बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये ।शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
bālāste prokṣaṇīḥ santu jīhvā saṃ mārṣṭu aghnye .śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane ..3..

यः शतौदनां पचति कामप्रेण स कल्पते ।प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
yaḥ śataudanāṃ pacati kāmapreṇa sa kalpate .prītā hyasya ṛtvijaḥ sarve yanti yathāyatham ..4..

स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
sa svargamā rohati yatrādastridivaṃ divaḥ .apūpanābhiṃ kṛtvā yo dadāti śataudanām ..5..

स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
sa tāṃllokāntsamāpnoti ye divyā ye ca pārthivāḥ .hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām ..6..

ये ते देवि शमितारः पक्तारो ये च ते जनाः ।ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥
ye te devi śamitāraḥ paktāro ye ca te janāḥ .te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane ..7..

वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
vasavastvā dakṣiṇata uttarān marutastvā .ādityāḥ paścādgopsyanti sāgniṣṭomamati drava ..8..

देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
devāḥ pitaro manuṣyā gandharvāpsarasaśca ye .te tvā sarve gopsyanti sātirātramati drava ..9..

अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०}
antarikṣaṃ divaṃ bhūmimādityān maruto diśaḥ .lokāntsa sarvān āpnoti yo dadāti śataudanām ..10.. {30}

घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥
ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati .paktāramaghnye mā hiṃsīrdivaṃ prehi śataudane ..11..

ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥
ye devā diviṣado antarikṣasadaśca ye ye ceme bhūmyāmadhi .tebhyastvaṃ dhukṣva sarvadā kṣīraṃ sarpiratho madhu ..12..

यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥
yatte śiro yatte mukhaṃ yau karṇau ye ca te hanū .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..13..

यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥
yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te'kṣiṇī .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..14..

यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥
yatte klomā yaddhṛdayaṃ purītatsahakaṇṭhikā .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..15..

यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥
yatte yakṛdye matasne yadāntraṃ yāśca te gudāḥ .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..16..

यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥
yaste plāśiryo vaniṣṭhuryau kukṣī yacca carma te .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..17..

यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥
yatte majjā yadasthi yan maṃsaṃ yacca lohitam .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..18..

यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥
yau te bāhū ye doṣaṇī yāvaṃsau yā ca te kakut.āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..19..

यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१}
yāste grīvā ye skandhā yāḥ pṛṣṭīryāśca parśavaḥ .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..20.. {31}

यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥
yau ta urū aṣṭhīvantau ye śroṇī yā ca te bhasat.āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..21..

यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥
yatte pucchaṃ ye te bālā yadūdho ye ca te stanāḥ .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..22..

यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥
yāste jaṅghāḥ yāḥ kuṣṭhikā ṛccharā ye ca te śaphāḥ .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..23..

यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥
yatte carma śataudane yāni lomānyaghnye .āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpiratho madhu ..24..

क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
kroḍau te stāṃ puroḍāśāvājyenābhighāritau .tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha ..25..

उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥
ulūkhale musale yaśca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ .yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣṭaddhotā suhutaṃ kṛṇotu ..26..

अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२}
apo devīrmadhumatīrghṛtaścuto brahmaṇāṃ hasteṣu prapṛthaksādayāmi .yatkāma idamabhiṣiñcāmi vo'haṃ tan me sarvaṃ saṃ padyatāṃ vayaṃ syāma patayo rayīṇām ..27.. {32}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In