Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥
agne jāyasvāditirnāthiteyaṃ brahmaudanaṃ pacati putrakāmā |saptaṛṣayo bhūtakṛtaste tvā manthantu prajayā saheha ||1||

Mandala : 11

Sukta : 1

Suktam :   1



कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ ।अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥
kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo'droghāvitā vācamaccha |ayamagniḥ pṛtanāṣāṭsuvīro yena devā asahanta dasyūn ||2||

Mandala : 11

Sukta : 1

Suktam :   2



अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ ॥३॥
agne'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ |saptaṛṣayo bhūtakṛtaste tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha ||3||

Mandala : 11

Sukta : 1

Suktam :   3



समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः ।तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥
samiddho agne samidhā samidhyasva vidvān devān yajñiyāmeha vakṣaḥ |tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākamadhi rohayemam ||4||

Mandala : 11

Sukta : 1

Suktam :   4



त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥
tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām |aṃśāṃ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti ||5||

Mandala : 11

Sukta : 1

Suktam :   5



अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥
agne sahasvān abhibhūrabhīdasi nīco nyubja dviṣataḥ sapatnān |iyaṃ mātrā mīyamānā mitā ca sajātāṃste balihṛtaḥ kṛṇotu ||6||

Mandala : 11

Sukta : 1

Suktam :   6



साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥
sākaṃ sajātaiḥ payasā sahaidhyudubjaināṃ mahate vīryāya |ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti ||7||

Mandala : 11

Sukta : 1

Suktam :   7



इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।अथ गछेम सुकृतस्य लोकम् ॥८॥
iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā |atha gachema sukṛtasya lokam ||8||

Mandala : 11

Sukta : 1

Suktam :   8



एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु ।अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥
etau grāvāṇau sayujā yuṅdhi carmaṇi nirbindhyaṃśūn yajamānāya sādhu |avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajāmudbharantyudūha ||9||

Mandala : 11

Sukta : 1

Suktam :   9



गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१}
gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñamaguḥ |trayo varā yatamāṃstvaṃ vṛṇīṣe tāste samṛddhīriha rādhayāmi ||10|| {1}

Mandala : 11

Sukta : 1

Suktam :   10



इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा ।परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ ॥११॥
iyaṃ te dhītiridamu te janitraṃ gṛhṇātu tvāmaditiḥ śūraputrā |parā punīhi ya imāṃ pṛtanyavo'syai rayiṃ sarvavīraṃ ni yaccha ||11||

Mandala : 11

Sukta : 1

Suktam :   11



उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥
upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsastuṣaiḥ |śriyā samānān ati sarvāntsyāmādhaspadaṃ dviṣataspādayāmi ||12||

Mandala : 11

Sukta : 1

Suktam :   12



परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय ।तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥
parehi nāri punarehi kṣipramapāṃ tvā goṣṭho adhyarukṣadbharāya |tāsāṃ gṛhṇītādyatamā yajñiyā asan vibhājya dhīrītarā jahītāt||13||

Mandala : 11

Sukta : 1

Suktam :   13



एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व ।सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥
emā aguryoṣitaḥ śumbhamānā uttiṣṭha nāri tavasaṃ rabhasva |supatnī patyā prajayā prajāvatyā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya ||14||

Mandala : 11

Sukta : 1

Suktam :   14



ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥
ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ |ayaṃ yajño gātuvin nāthavitprajāvidugraḥ paśuvidvīravidvo astu ||15||

Mandala : 11

Sukta : 1

Suktam :   15



अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥
agne caruryajñiyastvādhyarukṣacchucistapiṣṭhastapasā tapainam |ārṣeyā daivā abhisaṃgatya bhāgamimaṃ tapiṣṭhā ṛtubhistapantu ||16||

Mandala : 11

Sukta : 1

Suktam :   16



शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥
śuddhāḥ pūtā yoṣito yajñiyā imā āpaścarumava sarpantu śubhrāḥ |aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtāmetu lokam ||17||

Mandala : 11

Sukta : 1

Suktam :   17



ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥
brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavastaṇḍulā yajñiyā ime |apaḥ pra viśata prati gṛhṇātu vaścarurimaṃ paktvā sukṛtāmeta lokam ||18||

Mandala : 11

Sukta : 1

Suktam :   18



उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥
uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke |pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśaste asmi ||19||

Mandala : 11

Sukta : 1

Suktam :   19



सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२}
sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ |amūṃsta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyameva ||20|| {2}

Mandala : 11

Sukta : 1

Suktam :   20



उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥
udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehyenām |śriyā samānān ati sarvāntsyāmādhaspadaṃ dviṣataspādayāmi ||21||

Mandala : 11

Sukta : 1

Suktam :   21



अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि ।मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥
abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅenāṃ devatābhiḥ sahaidhi |mā tvā prāpacchapatho mābhicāraḥ sve kṣetre anamīvā vi rāja ||22||

Mandala : 11

Sukta : 1

Suktam :   22



ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥
ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vediragre |aṃsadhrīṃ śuddhāmupa dhehi nāri tatraudanaṃ sādaya daivānām ||23||

Mandala : 11

Sukta : 1

Suktam :   23



अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥
aditerhastāṃ srucametāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yāmakṛṇvan |sā gātrāṇi viduṣyodanasya darvirvedyāmadhyenaṃ cinotu ||24||

Mandala : 11

Sukta : 1

Suktam :   24



शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥
śṛtaṃ tvā havyamupa sīdantu daivā niḥsṛpyāgneḥ punarenān pra sīda |somena pūto jaṭhare sīda brahmaṇāmārṣeyāste mā riṣan prāśitāraḥ ||25||

Mandala : 11

Sukta : 1

Suktam :   25



सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥
soma rājantsaṃjñānamā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān |ṛṣīn ārṣeyāṃstapaso'dhi jātān brahmaudane suhavā johavīmi ||26||

Mandala : 11

Sukta : 1

Suktam :   26



शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥
śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthaksādayāmi |yatkāma idamabhiṣiñcāmi vo'hamindro marutvāntsa dadādidaṃ me ||27||

Mandala : 11

Sukta : 1

Suktam :   27



इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा ।इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥
idaṃ me jyotiramṛtaṃ hiraṇyaṃ pakvaṃ kṣetrātkāmadughā ma eṣā |idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ ||28||

Mandala : 11

Sukta : 1

Suktam :   28



अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् ।एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम् ॥२९॥
agnau tuṣān ā vapa jātavedasi paraḥ kambūkāmapa mṛḍḍhi dūram |etaṃ śuśruma gṛharājasya bhāgamatho vidma nirṛterbhāgadheyam ||29||

Mandala : 11

Sukta : 1

Suktam :   29



श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३}
śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargamadhi rohayainam |yena rohātparamāpadya yadvaya uttamaṃ nākaṃ paramaṃ vyoma ||30|| {3}

Mandala : 11

Sukta : 1

Suktam :   30



बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् ।घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥
babhreradhvaryo mukhametadvi mṛḍḍhyājyāya lokaṃ kṛṇuhi pravidvān |ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ ||31||

Mandala : 11

Sukta : 1

Suktam :   31



बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥
babhre rakṣaḥ samadamā vapaibhyo'brāhmaṇā yatame tvopasīdān |purīṣiṇaḥ prathamānāḥ purastādārṣeyāste mā riṣan prāśitāraḥ ||32||

Mandala : 11

Sukta : 1

Suktam :   32



आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥
ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇāmapyastyatra |agnirme goptā marutaśca sarve viśve devā abhi rakṣantu pakvam ||33||

Mandala : 11

Sukta : 1

Suktam :   33



यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥
yajñaṃ duhānaṃ sadamitprapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām |prajāmṛtatvamuta dīrghamāyū rāyaśca poṣairupa tvā sadema ||34||

Mandala : 11

Sukta : 1

Suktam :   34



वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥
vṛṣabho'si svarga ṛṣīn ārṣeyān gaccha |sukṛtāṃ loke sīda tatra nau saṃskṛtam ||35||

Mandala : 11

Sukta : 1

Suktam :   35



समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥
samācinuṣvānusaṃprayāhyagne pathaḥ kalpaya devayānān |etaiḥ sukṛtairanu gachema yajñaṃ nāke tiṣṭhantamadhi saptaraśmau ||36||

Mandala : 11

Sukta : 1

Suktam :   36



येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४}
yena devā jyotiṣā dyāmudāyan brahmaudanaṃ paktvā sukṛtasya lokam |tena geṣma sukṛtasya lokaṃ svarārohanto abhi nākamuttamam ||37|| {4}

Mandala : 11

Sukta : 1

Suktam :   37


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In