| |
|

This overlay will guide you through the buttons:

अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥
agne jāyasvāditirnāthiteyaṃ brahmaudanaṃ pacati putrakāmā .saptaṛṣayo bhūtakṛtaste tvā manthantu prajayā saheha ..1..

कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ ।अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥
kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo'droghāvitā vācamaccha .ayamagniḥ pṛtanāṣāṭsuvīro yena devā asahanta dasyūn ..2..

अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ ॥३॥
agne'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ .saptaṛṣayo bhūtakṛtaste tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha ..3..

समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः ।तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥
samiddho agne samidhā samidhyasva vidvān devān yajñiyāmeha vakṣaḥ .tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākamadhi rohayemam ..4..

त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥
tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām .aṃśāṃ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti ..5..

अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥
agne sahasvān abhibhūrabhīdasi nīco nyubja dviṣataḥ sapatnān .iyaṃ mātrā mīyamānā mitā ca sajātāṃste balihṛtaḥ kṛṇotu ..6..

साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥
sākaṃ sajātaiḥ payasā sahaidhyudubjaināṃ mahate vīryāya .ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti ..7..

इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।अथ गछेम सुकृतस्य लोकम् ॥८॥
iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā .atha gachema sukṛtasya lokam ..8..

एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु ।अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥
etau grāvāṇau sayujā yuṅdhi carmaṇi nirbindhyaṃśūn yajamānāya sādhu .avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajāmudbharantyudūha ..9..

गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१}
gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñamaguḥ .trayo varā yatamāṃstvaṃ vṛṇīṣe tāste samṛddhīriha rādhayāmi ..10.. {1}

इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा ।परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ ॥११॥
iyaṃ te dhītiridamu te janitraṃ gṛhṇātu tvāmaditiḥ śūraputrā .parā punīhi ya imāṃ pṛtanyavo'syai rayiṃ sarvavīraṃ ni yaccha ..11..

उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥
upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsastuṣaiḥ .śriyā samānān ati sarvāntsyāmādhaspadaṃ dviṣataspādayāmi ..12..

परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय ।तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥
parehi nāri punarehi kṣipramapāṃ tvā goṣṭho adhyarukṣadbharāya .tāsāṃ gṛhṇītādyatamā yajñiyā asan vibhājya dhīrītarā jahītāt..13..

एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व ।सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥
emā aguryoṣitaḥ śumbhamānā uttiṣṭha nāri tavasaṃ rabhasva .supatnī patyā prajayā prajāvatyā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya ..14..

ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥
ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ .ayaṃ yajño gātuvin nāthavitprajāvidugraḥ paśuvidvīravidvo astu ..15..

अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥
agne caruryajñiyastvādhyarukṣacchucistapiṣṭhastapasā tapainam .ārṣeyā daivā abhisaṃgatya bhāgamimaṃ tapiṣṭhā ṛtubhistapantu ..16..

शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥
śuddhāḥ pūtā yoṣito yajñiyā imā āpaścarumava sarpantu śubhrāḥ .aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtāmetu lokam ..17..

ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥
brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavastaṇḍulā yajñiyā ime .apaḥ pra viśata prati gṛhṇātu vaścarurimaṃ paktvā sukṛtāmeta lokam ..18..

उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥
uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke .pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśaste asmi ..19..

सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२}
sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ .amūṃsta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyameva ..20.. {2}

उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥
udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehyenām .śriyā samānān ati sarvāntsyāmādhaspadaṃ dviṣataspādayāmi ..21..

अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि ।मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥
abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅenāṃ devatābhiḥ sahaidhi .mā tvā prāpacchapatho mābhicāraḥ sve kṣetre anamīvā vi rāja ..22..

ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥
ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vediragre .aṃsadhrīṃ śuddhāmupa dhehi nāri tatraudanaṃ sādaya daivānām ..23..

अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥
aditerhastāṃ srucametāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yāmakṛṇvan .sā gātrāṇi viduṣyodanasya darvirvedyāmadhyenaṃ cinotu ..24..

शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥
śṛtaṃ tvā havyamupa sīdantu daivā niḥsṛpyāgneḥ punarenān pra sīda .somena pūto jaṭhare sīda brahmaṇāmārṣeyāste mā riṣan prāśitāraḥ ..25..

सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥
soma rājantsaṃjñānamā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān .ṛṣīn ārṣeyāṃstapaso'dhi jātān brahmaudane suhavā johavīmi ..26..

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥
śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthaksādayāmi .yatkāma idamabhiṣiñcāmi vo'hamindro marutvāntsa dadādidaṃ me ..27..

इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा ।इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥
idaṃ me jyotiramṛtaṃ hiraṇyaṃ pakvaṃ kṣetrātkāmadughā ma eṣā .idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ ..28..

अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् ।एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम् ॥२९॥
agnau tuṣān ā vapa jātavedasi paraḥ kambūkāmapa mṛḍḍhi dūram .etaṃ śuśruma gṛharājasya bhāgamatho vidma nirṛterbhāgadheyam ..29..

श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३}
śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargamadhi rohayainam .yena rohātparamāpadya yadvaya uttamaṃ nākaṃ paramaṃ vyoma ..30.. {3}

बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् ।घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥
babhreradhvaryo mukhametadvi mṛḍḍhyājyāya lokaṃ kṛṇuhi pravidvān .ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ ..31..

बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥
babhre rakṣaḥ samadamā vapaibhyo'brāhmaṇā yatame tvopasīdān .purīṣiṇaḥ prathamānāḥ purastādārṣeyāste mā riṣan prāśitāraḥ ..32..

आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥
ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇāmapyastyatra .agnirme goptā marutaśca sarve viśve devā abhi rakṣantu pakvam ..33..

यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥
yajñaṃ duhānaṃ sadamitprapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām .prajāmṛtatvamuta dīrghamāyū rāyaśca poṣairupa tvā sadema ..34..

वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥
vṛṣabho'si svarga ṛṣīn ārṣeyān gaccha .sukṛtāṃ loke sīda tatra nau saṃskṛtam ..35..

समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥
samācinuṣvānusaṃprayāhyagne pathaḥ kalpaya devayānān .etaiḥ sukṛtairanu gachema yajñaṃ nāke tiṣṭhantamadhi saptaraśmau ..36..

येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४}
yena devā jyotiṣā dyāmudāyan brahmaudanaṃ paktvā sukṛtasya lokam .tena geṣma sukṛtasya lokaṃ svarārohanto abhi nākamuttamam ..37.. {4}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In