उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥
uttiṣṭhata saṃ nahyadhvamudārāḥ ketubhiḥ saha |sarpā itarajanā rakṣāṃsyamitrān anu dhāvata ||1||
ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥
īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha |ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ |triṣandheste cetasi durṇāmāna upāsatām ||2||
अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥
ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ |kravyādo vātaraṃhasa ā sajantvamitrān vajreṇa triṣandhinā ||3||
अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥
antardhehi jātaveda āditya kuṇapaṃ bahu |triṣandheriyaṃ senā suhitāstu me vaśe ||4||
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥
uttiṣṭha tvaṃ devajanārbude senayā saha |ayaṃ balirva āhutastriṣandherāhutiḥ priyā ||5||
शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥
śitipadī saṃ dyatu śaravyeyaṃ catuṣpadī |kṛtye'mitrebhyo bhava triṣandheḥ saha senayā ||6||
धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
dhūmākṣī saṃ patatu kṛdhukarṇī ca krośatu |triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ ||7||
अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥
avāyantāṃ pakṣiṇo ye vayāṃsyantarikṣe divi ye caranti |śvāpado makṣikāḥ saṃ rabhantāmāmādo gṛdhrāḥ kuṇape radantām ||8||
यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥
yāmindreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate |tayāhamindrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ ||9||
बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८}
bṛhaspatirāṅgirasa ṛṣayo brahmasaṃśitāḥ |asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divyāśrayan ||10|| {28}
येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥
yenāsau gupta āditya ubhāvindraśca tiṣṭhataḥ |triṣandhiṃ devā abhajantaujase ca balāya ca ||11||
सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥
sarvāṃllokāntsamajayan devā āhutyānayā |bṛhaspatirāṅgiraso vajraṃ yamasiñcatāsurakṣayaṇaṃ vadham ||12||
बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥
bṛhaspatirāṅgiraso vajraṃ yamasiñcatāsurakṣayaṇaṃ vadham |tenāhamamūṃ senāṃ ni limpāmi bṛhaspate'mitrān hanmyojasā ||13||
सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥
sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam |imāṃ juṣadhvamāhutimito jayata māmutaḥ ||14||
सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥
sarve devā atyāyantu triṣandherāhutiḥ priyā |saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ ||15||
वायुरमित्राणामिष्वग्राण्याञ्चतु ।इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥
vāyuramitrāṇāmiṣvagrāṇyāñcatu |indra eṣāṃ bāhūn prati bhanaktu mā śakan pratidhāmiṣum |āditya eṣāmastraṃ vi nāśayatu candramā yutāmagatasya panthām ||16||
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥
yadi preyurdevapurā brahma varmāṇi cakrire |tanūpānaṃ paripāṇaṃ kṛṇvānā yadupocire sarvaṃ tadarasaṃ kṛdhi ||17||
क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
kravyādānuvartayan mṛtyunā ca purohitam |triṣandhe prehi senayā jayāmitrān pra padyasva ||18||
त्रिषन्धे तमसा त्वममित्रान् परि वारय ।पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥
triṣandhe tamasā tvamamitrān pari vāraya |pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaścana ||19||
शितिपदी सं पतत्वमित्राणाममूः सिचः ।मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}
śitipadī saṃ patatvamitrāṇāmamūḥ sicaḥ |muhyantvadyāmūḥ senā amitrāṇāṃ nyarbude ||20|| {29}
मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।अनया जहि सेनया ॥२१॥
mūḍhā amitrā nyarbude jahyeṣāṃ varaṃvaram |anayā jahi senayā ||21||
यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥
yaśca kavacī yaścākavaco'mitro yaścājmani |jyāpāśaiḥ kavacapāśairajmanābhihataḥ śayām ||22||
ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥
ye varmiṇo ye'varmāṇo amitrā ye ca varmiṇaḥ |sarvāṃstāmarbude hatāṃ chvāno'dantu bhūmyām ||23||
ये रथिनो ये अरथा असादा ये च सादिनः ।सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
ye rathino ye arathā asādā ye ca sādinaḥ |sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ ||24||
सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।विविद्धा ककजाकृता ॥२५॥
sahasrakuṇapā śetāmāmitrī senā samare vadhānām |vividdhā kakajākṛtā ||25||
मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥
marmāvidhaṃ roruvataṃ suparṇairadantu duścitaṃ mṛditaṃ śayānam |ya imāṃ pratīcīmāhutimamitro no yuyutsati ||26||
यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}
yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam |tayendro hantu vṛtrahā vajreṇa triṣandhinā ||27|| {30}