| |
|

This overlay will guide you through the buttons:

उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥
uttiṣṭhata saṃ nahyadhvamudārāḥ ketubhiḥ saha .sarpā itarajanā rakṣāṃsyamitrān anu dhāvata ..1..

ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥
īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha .ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ .triṣandheste cetasi durṇāmāna upāsatām ..2..

अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥
ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ .kravyādo vātaraṃhasa ā sajantvamitrān vajreṇa triṣandhinā ..3..

अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥
antardhehi jātaveda āditya kuṇapaṃ bahu .triṣandheriyaṃ senā suhitāstu me vaśe ..4..

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥
uttiṣṭha tvaṃ devajanārbude senayā saha .ayaṃ balirva āhutastriṣandherāhutiḥ priyā ..5..

शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥
śitipadī saṃ dyatu śaravyeyaṃ catuṣpadī .kṛtye'mitrebhyo bhava triṣandheḥ saha senayā ..6..

धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
dhūmākṣī saṃ patatu kṛdhukarṇī ca krośatu .triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ ..7..

अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥
avāyantāṃ pakṣiṇo ye vayāṃsyantarikṣe divi ye caranti .śvāpado makṣikāḥ saṃ rabhantāmāmādo gṛdhrāḥ kuṇape radantām ..8..

यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥
yāmindreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate .tayāhamindrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ ..9..

बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८}
bṛhaspatirāṅgirasa ṛṣayo brahmasaṃśitāḥ .asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divyāśrayan ..10.. {28}

येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥
yenāsau gupta āditya ubhāvindraśca tiṣṭhataḥ .triṣandhiṃ devā abhajantaujase ca balāya ca ..11..

सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥
sarvāṃllokāntsamajayan devā āhutyānayā .bṛhaspatirāṅgiraso vajraṃ yamasiñcatāsurakṣayaṇaṃ vadham ..12..

बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥
bṛhaspatirāṅgiraso vajraṃ yamasiñcatāsurakṣayaṇaṃ vadham .tenāhamamūṃ senāṃ ni limpāmi bṛhaspate'mitrān hanmyojasā ..13..

सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥
sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam .imāṃ juṣadhvamāhutimito jayata māmutaḥ ..14..

सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥
sarve devā atyāyantu triṣandherāhutiḥ priyā .saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ ..15..

वायुरमित्राणामिष्वग्राण्याञ्चतु ।इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥
vāyuramitrāṇāmiṣvagrāṇyāñcatu .indra eṣāṃ bāhūn prati bhanaktu mā śakan pratidhāmiṣum .āditya eṣāmastraṃ vi nāśayatu candramā yutāmagatasya panthām ..16..

यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥
yadi preyurdevapurā brahma varmāṇi cakrire .tanūpānaṃ paripāṇaṃ kṛṇvānā yadupocire sarvaṃ tadarasaṃ kṛdhi ..17..

क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
kravyādānuvartayan mṛtyunā ca purohitam .triṣandhe prehi senayā jayāmitrān pra padyasva ..18..

त्रिषन्धे तमसा त्वममित्रान् परि वारय ।पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥
triṣandhe tamasā tvamamitrān pari vāraya .pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaścana ..19..

शितिपदी सं पतत्वमित्राणाममूः सिचः ।मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}
śitipadī saṃ patatvamitrāṇāmamūḥ sicaḥ .muhyantvadyāmūḥ senā amitrāṇāṃ nyarbude ..20.. {29}

मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।अनया जहि सेनया ॥२१॥
mūḍhā amitrā nyarbude jahyeṣāṃ varaṃvaram .anayā jahi senayā ..21..

यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥
yaśca kavacī yaścākavaco'mitro yaścājmani .jyāpāśaiḥ kavacapāśairajmanābhihataḥ śayām ..22..

ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥
ye varmiṇo ye'varmāṇo amitrā ye ca varmiṇaḥ .sarvāṃstāmarbude hatāṃ chvāno'dantu bhūmyām ..23..

ये रथिनो ये अरथा असादा ये च सादिनः ।सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
ye rathino ye arathā asādā ye ca sādinaḥ .sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ ..24..

सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।विविद्धा ककजाकृता ॥२५॥
sahasrakuṇapā śetāmāmitrī senā samare vadhānām .vividdhā kakajākṛtā ..25..

मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥
marmāvidhaṃ roruvataṃ suparṇairadantu duścitaṃ mṛditaṃ śayānam .ya imāṃ pratīcīmāhutimamitro no yuyutsati ..26..

यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}
yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam .tayendro hantu vṛtrahā vajreṇa triṣandhinā ..27.. {30}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In