| |
|

This overlay will guide you through the buttons:

भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥
bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām .pratihitāmāyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ ..1..

शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः ।मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥
śune kroṣṭre mā śarīrāṇi kartamaliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ .makṣikāste paśupate vayāṃsi te vighase mā vidanta ..2..

क्रन्दाय ते प्राणाय याश्च ते भव रोपयः ।नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥
krandāya te prāṇāya yāśca te bhava ropayaḥ .namaste rudra kṛṇmaḥ sahasrākṣāyāmartya ..3..

पुरस्तात्ते नमः कृण्म उत्तरादधरादुत ।अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥४॥
purastātte namaḥ kṛṇma uttarādadharāduta .abhīvargāddivasparyantarikṣāya te namaḥ ..4..

मुखाय ते पशुपते यानि चक्षूंषि ते भव ।त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥
mukhāya te paśupate yāni cakṣūṃṣi te bhava .tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ ..5..

अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते ।दद्भ्यो गन्धाय ते नमः ॥६॥
aṅgebhyasta udarāya jihvāyā āsyāya te .dadbhyo gandhāya te namaḥ ..6..

अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना ।रुद्रेणार्धकघातिना तेन मा समरामहि ॥७॥
astrā nīlaśikhaṇḍena sahasrākṣeṇa vājinā .rudreṇārdhakaghātinā tena mā samarāmahi ..7..

स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।मा नोऽभि मांस्त नमो अस्त्वस्मै ॥८॥
sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ .mā no'bhi māṃsta namo astvasmai ..8..

चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥
caturnamo aṣṭakṛtvo bhavāya daśa kṛtvaḥ paśupate namaste .taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ ..9..

तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् ।तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥१०॥ {५}
tava catasraḥ pradiśastava dyaustava pṛthivī tavedamugrorvantarikṣam .tavedaṃ sarvamātmanvadyatprāṇatpṛthivīmanu ..10.. {5}

उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः ।स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥११॥
uruḥ kośo vasudhānastavāyaṃ yasminn imā viśvā bhuvanānyantaḥ .sa no mṛḍa paśupate namaste paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantvagharudo vikeśyaḥ ..11..

धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् ।रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥१२॥
dhanurbibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin .rudrasyeṣuścarati devahetistasyai namo yatamasyāṃ diśītaḥ ..12..

योऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥१३॥
yo'bhiyāto nilayate tvāṃ rudra nicikīrṣati .paścādanuprayuṅkṣe taṃ viddhasya padanīriva ..13..

भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय ।ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥
bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya .tābhyāṃ namo yatamasyāṃ diśītaḥ ..14..

नमस्ते अस्त्वायते नमो अस्तु परायते ।नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥
namaste astvāyate namo astu parāyate .namaste rudra tiṣṭhata āsīnāyota te namaḥ ..15..

नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा ।भवाय च शर्वाय चोभाभ्यामकरं नमः ॥१६॥
namaḥ sāyaṃ namaḥ prātarnamo rātryā namo divā .bhavāya ca śarvāya cobhābhyāmakaraṃ namaḥ ..16..

सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् ।मोपाराम जिह्वयेयमानम् ॥१७॥
sahasrākṣamatipaśyaṃ purastādrudramasyantaṃ bahudhā vipaścitam .mopārāma jihvayeyamānam ..17..

श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।पूर्वे प्रतीमो नमो अस्त्वस्मै ॥१८॥
śyāvāśvaṃ kṛṣṇamasitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam .pūrve pratīmo namo astvasmai ..18..

मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥१९॥
mā no'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namaste .anyatrāsmaddivyāṃ śākhāṃ vi dhūnu ..19..

मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः ।मा त्वया समरामहि ॥२०॥ {६}
mā no hiṃsīradhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ .mā tvayā samarāmahi ..20.. {6}

मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु ।अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥
mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu .anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi ..21..

यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति ।अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२२॥
yasya takmā kāsikā hetirekamaśvasyeva vṛṣaṇaḥ kranda eti .abhipūrvaṃ nirṇayate namo astvasmai ..22..

योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् ।तस्मै नमो दशभिः शक्वरीभिः ॥२३॥
yo'ntarikṣe tiṣṭhati viṣṭabhito'yajvanaḥ pramṛṇan devapīyūn .tasmai namo daśabhiḥ śakvarībhiḥ ..23..

तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि ।तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥
tubhyamāraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi .tava yakṣaṃ paśupate apsvantastubhyaṃ kṣaranti divyā āpo vṛdhe ..24..

शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥२५॥
śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi .na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmintsamudre ..25..

मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।अन्यत्रास्मद्विद्युतं पातयैताम् ॥२६॥
mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā .anyatrāsmadvidyutaṃ pātayaitām ..26..

भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।तस्यै नमो यतमस्यां दिशीतः ॥२७॥
bhavo divo bhava īśe pṛthivyā bhava ā papra urvantarikṣam .tasyai namo yatamasyāṃ diśītaḥ ..27..

भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ ।यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥२८॥
bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatirbabhūtha .yaḥ śraddadhāti santi devā iti catuṣpade dvipade'sya mṛḍa ..28..

मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः ।मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥
mā no mahāntamuta mā no arbhakaṃ mā no vahantamuta mā no vakṣyataḥ .mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ ..29..

रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः ।इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥
rudrasyailabakārebhyo'saṃsūktagilebhyaḥ .idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ ..30..

नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः ।नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः ।नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७}
namaste ghoṣiṇībhyo namaste keśinībhyaḥ .namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ .namaste deva senābhyaḥ svasti no abhayaṃ ca naḥ ..31.. {7}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In