तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥
tasyaudanasya bṛhaspatiḥ śiro brahma mukham ||1||
द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥
dyāvāpṛthivī śrotre sūryācandramasāvakṣiṇī saptaṛṣayaḥ prāṇāpānāḥ ||2||
चक्षुर्मुसलं काम उलूखलम् ॥३॥
cakṣurmusalaṃ kāma ulūkhalam ||3||
दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥
ditiḥ śūrpamaditiḥ śūrpagrāhī vāto'pāvinak||4||
अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥
aśvāḥ kaṇā gāvastaṇḍulā maśakāstuṣāḥ ||5||
कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥
kabru phalīkaraṇāḥ śaro'bhram ||6||
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥
śyāmamayo'sya māṃsāni lohitamasya lohitam ||7||
त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
trapu bhasma haritaṃ varṇaḥ puṣkaramasya gandhaḥ ||8||
खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥
khalaḥ pātraṃ sphyāvaṃsāvīṣe anūkye ||9||
आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥
āntrāṇi jatravo gudā varatrāḥ ||10||
इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥
iyameva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaurapidhānam ||11||
सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥
sītāḥ parśavaḥ sikatā ūbadhyam ||12||
ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥
ṛtaṃ hastāvanejanaṃ kulyopasecanam ||13||
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥
ṛcā kumbhyadhihitārtvijyena preṣitā ||14||
ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
brahmaṇā parigṛhītā sāmnā paryūḍhā ||15||
बृहदायवनं रथन्तरं दर्विः ॥१६॥
bṛhadāyavanaṃ rathantaraṃ darviḥ ||16||
ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥
ṛtavaḥ paktāra ārtavāḥ samindhate ||17||
चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥
caruṃ pañcabilamukhaṃ gharmo'bhīndhe ||18||
ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
odanena yajñavataḥ sarve lokāḥ samāpyāḥ ||19||
यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥
yasmintsamudro dyaurbhūmistrayo'varaparaṃ śritāḥ ||20||
यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥
yasya devā akalpantocchiṣṭe ṣaḍaśītayaḥ ||21||
तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥
taṃ tvaudanasya pṛchāmi yo asya mahimā mahān ||22||
स य ओदनस्य महिमानं विद्यात्॥२३॥
sa ya odanasya mahimānaṃ vidyāt||23||
नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥
nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃ ceti ||24||
यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥
yāvaddātābhimanasyeta tan nāti vadet||25||
ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥
brahmavādino vadanti parāñcamodanaṃ prāśī3ḥ pratyañcā3 iti ||26||
त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥
tvamodanaṃ prāśī3 tvāmodanā3 iti ||27||
पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥
parāñcaṃ cainaṃ prāśīḥ prāṇāstvā hāsyantītyenamāha ||28||
प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥
pratyañcaṃ cainaṃ prāśīrapānāstvā hāsyantītyenamāha ||29||
नैवाहमोदनं न मामोदनः ॥३०॥
naivāhamodanaṃ na māmodanaḥ ||30||
ओदन एवौदनं प्राशीत्॥३१॥ {८}
odana evaudanaṃ prāśīt||31|| {8}
ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]
tataścainamanyena śīrṣṇā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |jyeṣṭhataste prajā mariṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |bṛhaspatinā śīrṣṇā |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||32|| [1]
ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बधिरो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]
tataścainamanyābhyāṃ śrotrābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |badhiro bhaviṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |dyāvāpṛthivībhyāṃ śrotrābhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||33|| [2]
ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।अन्धो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]
tataścainamanyābhyāmakṣībhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |andho bhaviṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |sūryācandramasābhyāmakṣībhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||34|| [3]
ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]
tataścainamanyena mukhena prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |mukhataste prajā mariṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |brahmaṇā mukhena |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||35|| [4]
ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अग्नेर्जिह्वया ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]
tataścainamanyayā jihvayā prāśīryayā caitaṃ pūrva ṛṣayaḥ prāśnan |jihvā te mariṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |agnerjihvayā |tayainaṃ prāśiṣaṃ tayainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||36|| [5]
ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।दन्तास्ते शत्स्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतुभिर्दन्तैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]
tataścainamanyairdantaiḥ prāśīryaiścaitaṃ pūrva ṛṣayaḥ prāśnan |dantāste śatsyantītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |ṛtubhirdantaiḥ |tairenaṃ prāśiṣaṃ tairenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||37|| [6]
ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।प्राणापानास्त्वा हास्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सप्तऋषिभिः प्राणापानैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]
tataścainamanyaiḥ prāṇāpānaiḥ prāśīryaiścaitaṃ pūrva ṛṣayaḥ prāśnan |prāṇāpānāstvā hāsyantītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |saptaṛṣibhiḥ prāṇāpānaiḥ |tairenaṃ prāśiṣaṃ tairenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||38|| [7]
ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अन्तरिक्षेण व्यचसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]
tataścainamanyena vyacasā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |rājayakṣmastvā haniṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |antarikṣeṇa vyacasā |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||39|| [8]
ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।विद्युत्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।दिवा पृष्ठेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]
tataścainamanyena pṛṣṭhena prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |vidyuttvā haniṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |divā pṛṣṭhena |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||40|| [9]
ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।कृष्या न रात्स्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।पृथिव्योरसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]
tataścainamanyenorasā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |kṛṣyā na rātsyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |pṛthivyorasā |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||41|| [10]
ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।उदरदारस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्येनोदरेण ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]
tataścainamanyenodareṇa prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |udaradārastvā haniṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |satyenodareṇa |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||42|| [11]
ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।अप्सु मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।समुद्रेण वस्तिना ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]
tataścainamanyena vastinā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan |apsu mariṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |samudreṇa vastinā |tenainaṃ prāśiṣaṃ tenainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||43|| [12]
ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ऊरू ते मरिष्यत इत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।मित्रावरुणयोरूरुभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]
tataścainamanyābhyāmūrubhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |ūrū te mariṣyata ityenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |mitrāvaruṇayorūrubhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||44|| [13]
ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।स्रामो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।त्वष्टुरष्ठीवद्भ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]
tataścainamanyābhyāmaṣṭhīvadbhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |srāmo bhaviṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |tvaṣṭuraṣṭhīvadbhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||45|| [14]
ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बहुचारी भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अश्विनोः पादाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]
tataścainamanyābhyāṃ pādābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |bahucārī bhaviṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |aśvinoḥ pādābhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||46|| [15]
ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।सर्पस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सवितुः प्रपदाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]
tataścainamanyābhyāṃ prapadābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |sarpastvā haniṣyatītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |savituḥ prapadābhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||47|| [16]
ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ब्राह्मणं हनिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतस्य हस्ताभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]
tataścainamanyābhyāṃ hastābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |brāhmaṇaṃ haniṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |ṛtasya hastābhyām |tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||48|| [17]
ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}
tataścainamanyayā pratiṣṭhayā prāśīryayā caitaṃ pūrva ṛṣayaḥ prāśnan |apratiṣṭhāno'nāyatano mariṣyasītyenamāha |taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |satye pratiṣṭhāya |tayainaṃ prāśiṣaṃ tayainamajīgamam |eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||49|| [18] {9}
एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]
etadvai bradhnasya viṣṭapaṃ yadodanaḥ ||50|| [1]
ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]
bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda ||51|| [2]
एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
etasmādvā odanāttrayastriṃśataṃ lokān niramimīta prajāpatiḥ ||52|| [3]
तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]
teṣāṃ prajñānāya yajñamasṛjata ||53|| [4]
स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]
sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi ||54|| [5]
न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]
na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate ||55|| [6]
न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}
na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti ||56|| [7] {10}