ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]
PADACHEDA
ततस् च एनम् अन्येन शीर्ष्णा प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।ज्येष्ठतस् ते प्रजा मरिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३२॥ [१]
TRANSLITERATION
tatas ca enam anyena śīrṣṇā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .jyeṣṭhatas te prajā mariṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .bṛhaspatinā śīrṣṇā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..32.. [1]
tatas ca enam anyābhyām śrotrābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .badhiraḥ bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .dyāvāpṛthivībhyām śrotrābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..33.. [2]
tatas ca enam anyābhyām akṣībhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .andhaḥ bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .sūryācandramasābhyām akṣībhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..34.. [3]
ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]
PADACHEDA
ततस् च एनम् अन्येन मुखेन प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।मुखतः ते प्रजा मरिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३५॥ [४]
TRANSLITERATION
tatas ca enam anyena mukhena prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .mukhataḥ te prajā mariṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .brahmaṇā mukhena .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..35.. [4]
ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अग्नेर्जिह्वया ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]
PADACHEDA
ततस् च एनम् अन्यया जिह्वया प्राशीः यया च एतम् पूर्वे ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।अग्नेः जिह्वया ।तया एनम् प्राशिषम् तया एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३६॥ [५]
TRANSLITERATION
tatas ca enam anyayā jihvayā prāśīḥ yayā ca etam pūrve ṛṣayaḥ prāśnan .jihvā te mariṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .agneḥ jihvayā .tayā enam prāśiṣam tayā enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..36.. [5]
ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।दन्तास्ते शत्स्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतुभिर्दन्तैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]
PADACHEDA
ततस् च एनम् अन्यैः दन्तैः प्राशीः यैः च एतम् पूर्वे ऋषयः प्राश्नन् ।दन्ताः ते शत्स्यन्ति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।ऋतुभिः दन्तैः ।तैः एनम् प्राशिषम् तैः एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३७॥ [६]
TRANSLITERATION
tatas ca enam anyaiḥ dantaiḥ prāśīḥ yaiḥ ca etam pūrve ṛṣayaḥ prāśnan .dantāḥ te śatsyanti iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .ṛtubhiḥ dantaiḥ .taiḥ enam prāśiṣam taiḥ enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..37.. [6]
tatas ca enam anyaiḥ prāṇa-apānaiḥ prāśīḥ yaiḥ ca etam pūrve ṛṣayaḥ prāśnan .prāṇa-apānāḥ tvā hāsyanti iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .sapta-ṛṣibhiḥ prāṇa-apānaiḥ .taiḥ enam prāśiṣam taiḥ enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..38.. [7]
tatas ca enam anyena vyacasā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .rājayakṣmaḥ tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .antarikṣeṇa vyacasā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..39.. [8]
tatas ca enam anyena pṛṣṭhena prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .vidyut tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .divā pṛṣṭhena .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..40.. [9]
ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।कृष्या न रात्स्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।पृथिव्योरसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]
PADACHEDA
ततस् च एनम् अन्येन उरसा प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।कृष्या न रात्स्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।पृथिव्या उरसा ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४१॥ [१०]
TRANSLITERATION
tatas ca enam anyena urasā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .kṛṣyā na rātsyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .pṛthivyā urasā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..41.. [10]
tatas ca enam anyena udareṇa prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .udaradāraḥ tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .satyena udareṇa .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..42.. [11]
tatas ca enam anyena vastinā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .apsu mariṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .samudreṇa vastinā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..43.. [12]
ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ऊरू ते मरिष्यत इत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।मित्रावरुणयोरूरुभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]
PADACHEDA
ततस् च एनम् अन्याभ्याम् ऊरुभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।ऊरू ते मरिष्यतः इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।मित्रावरुणयोः ऊरुभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४४॥ [१३]
TRANSLITERATION
tatas ca enam anyābhyām ūrubhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .ūrū te mariṣyataḥ iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .mitrāvaruṇayoḥ ūrubhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..44.. [13]
tatas ca enam anyābhyām aṣṭhīvadbhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .srāmaḥ bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .tvaṣṭuḥ aṣṭhīvadbhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..45.. [14]
tatas ca enam anyābhyām pādābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .bahu-cārī bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .aśvinoḥ pādābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..46.. [15]
tatas ca enam anyābhyām prapadābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .sarpaḥ tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .savituḥ prapadābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..47.. [16]
tatas ca enam anyābhyām hastābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .brāhmaṇam haniṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .ṛtasya hastābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..48.. [17]
ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}
PADACHEDA
ततस् च एनम् अन्यया प्रतिष्ठया प्राशीः यया च एतम् पूर्वे ऋषयः प्राश्नन् ।अप्रतिष्ठानः अनायतनः मरिष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तया एनम् प्राशिषम् तया एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४९॥ [१८]
TRANSLITERATION
tatas ca enam anyayā pratiṣṭhayā prāśīḥ yayā ca etam pūrve ṛṣayaḥ prāśnan .apratiṣṭhānaḥ anāyatanaḥ mariṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .satye pratiṣṭhāya .tayā enam prāśiṣam tayā enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..49.. [18]