| |
|

This overlay will guide you through the buttons:

तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥
tasyaudanasya bṛhaspatiḥ śiro brahma mukham ..1..

द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥
dyāvāpṛthivī śrotre sūryācandramasāvakṣiṇī saptaṛṣayaḥ prāṇāpānāḥ ..2..

चक्षुर्मुसलं काम उलूखलम् ॥३॥
cakṣurmusalaṃ kāma ulūkhalam ..3..

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥
ditiḥ śūrpamaditiḥ śūrpagrāhī vāto'pāvinak..4..

अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥
aśvāḥ kaṇā gāvastaṇḍulā maśakāstuṣāḥ ..5..

कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥
kabru phalīkaraṇāḥ śaro'bhram ..6..

श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥
śyāmamayo'sya māṃsāni lohitamasya lohitam ..7..

त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
trapu bhasma haritaṃ varṇaḥ puṣkaramasya gandhaḥ ..8..

खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥
khalaḥ pātraṃ sphyāvaṃsāvīṣe anūkye ..9..

आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥
āntrāṇi jatravo gudā varatrāḥ ..10..

इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥
iyameva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaurapidhānam ..11..

सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥
sītāḥ parśavaḥ sikatā ūbadhyam ..12..

ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥
ṛtaṃ hastāvanejanaṃ kulyopasecanam ..13..

ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥
ṛcā kumbhyadhihitārtvijyena preṣitā ..14..

ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
brahmaṇā parigṛhītā sāmnā paryūḍhā ..15..

बृहदायवनं रथन्तरं दर्विः ॥१६॥
bṛhadāyavanaṃ rathantaraṃ darviḥ ..16..

ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥
ṛtavaḥ paktāra ārtavāḥ samindhate ..17..

चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥
caruṃ pañcabilamukhaṃ gharmo'bhīndhe ..18..

ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
odanena yajñavataḥ sarve lokāḥ samāpyāḥ ..19..

यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥
yasmintsamudro dyaurbhūmistrayo'varaparaṃ śritāḥ ..20..

यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥
yasya devā akalpantocchiṣṭe ṣaḍaśītayaḥ ..21..

तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥
taṃ tvaudanasya pṛchāmi yo asya mahimā mahān ..22..

स य ओदनस्य महिमानं विद्यात्॥२३॥
sa ya odanasya mahimānaṃ vidyāt..23..

नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥
nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃ ceti ..24..

यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥
yāvaddātābhimanasyeta tan nāti vadet..25..

ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥
brahmavādino vadanti parāñcamodanaṃ prāśī3ḥ pratyañcā3 iti ..26..

त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥
tvamodanaṃ prāśī3 tvāmodanā3 iti ..27..

पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥
parāñcaṃ cainaṃ prāśīḥ prāṇāstvā hāsyantītyenamāha ..28..

प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥
pratyañcaṃ cainaṃ prāśīrapānāstvā hāsyantītyenamāha ..29..

नैवाहमोदनं न मामोदनः ॥३०॥
naivāhamodanaṃ na māmodanaḥ ..30..

ओदन एवौदनं प्राशीत्॥३१॥ {८}
odana evaudanaṃ prāśīt..31.. {8}

ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]
tataścainamanyena śīrṣṇā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .jyeṣṭhataste prajā mariṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .bṛhaspatinā śīrṣṇā .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..32.. [1]

ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बधिरो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]
tataścainamanyābhyāṃ śrotrābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .badhiro bhaviṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .dyāvāpṛthivībhyāṃ śrotrābhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..33.. [2]

ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।अन्धो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]
tataścainamanyābhyāmakṣībhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .andho bhaviṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .sūryācandramasābhyāmakṣībhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..34.. [3]

ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]
tataścainamanyena mukhena prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .mukhataste prajā mariṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .brahmaṇā mukhena .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..35.. [4]

ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अग्नेर्जिह्वया ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]
tataścainamanyayā jihvayā prāśīryayā caitaṃ pūrva ṛṣayaḥ prāśnan .jihvā te mariṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .agnerjihvayā .tayainaṃ prāśiṣaṃ tayainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..36.. [5]

ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।दन्तास्ते शत्स्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतुभिर्दन्तैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]
tataścainamanyairdantaiḥ prāśīryaiścaitaṃ pūrva ṛṣayaḥ prāśnan .dantāste śatsyantītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .ṛtubhirdantaiḥ .tairenaṃ prāśiṣaṃ tairenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..37.. [6]

ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।प्राणापानास्त्वा हास्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सप्तऋषिभिः प्राणापानैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]
tataścainamanyaiḥ prāṇāpānaiḥ prāśīryaiścaitaṃ pūrva ṛṣayaḥ prāśnan .prāṇāpānāstvā hāsyantītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .saptaṛṣibhiḥ prāṇāpānaiḥ .tairenaṃ prāśiṣaṃ tairenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..38.. [7]

ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अन्तरिक्षेण व्यचसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]
tataścainamanyena vyacasā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .rājayakṣmastvā haniṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .antarikṣeṇa vyacasā .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..39.. [8]

ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।विद्युत्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।दिवा पृष्ठेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]
tataścainamanyena pṛṣṭhena prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .vidyuttvā haniṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .divā pṛṣṭhena .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..40.. [9]

ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।कृष्या न रात्स्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।पृथिव्योरसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]
tataścainamanyenorasā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .kṛṣyā na rātsyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .pṛthivyorasā .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..41.. [10]

ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।उदरदारस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्येनोदरेण ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]
tataścainamanyenodareṇa prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .udaradārastvā haniṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .satyenodareṇa .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..42.. [11]

ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।अप्सु मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।समुद्रेण वस्तिना ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]
tataścainamanyena vastinā prāśīryena caitaṃ pūrva ṛṣayaḥ prāśnan .apsu mariṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .samudreṇa vastinā .tenainaṃ prāśiṣaṃ tenainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..43.. [12]

ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ऊरू ते मरिष्यत इत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।मित्रावरुणयोरूरुभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]
tataścainamanyābhyāmūrubhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .ūrū te mariṣyata ityenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .mitrāvaruṇayorūrubhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..44.. [13]

ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।स्रामो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।त्वष्टुरष्ठीवद्भ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]
tataścainamanyābhyāmaṣṭhīvadbhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .srāmo bhaviṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .tvaṣṭuraṣṭhīvadbhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..45.. [14]

ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बहुचारी भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अश्विनोः पादाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]
tataścainamanyābhyāṃ pādābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .bahucārī bhaviṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .aśvinoḥ pādābhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..46.. [15]

ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।सर्पस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सवितुः प्रपदाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]
tataścainamanyābhyāṃ prapadābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .sarpastvā haniṣyatītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .savituḥ prapadābhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..47.. [16]

ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ब्राह्मणं हनिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतस्य हस्ताभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]
tataścainamanyābhyāṃ hastābhyāṃ prāśīryābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan .brāhmaṇaṃ haniṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .ṛtasya hastābhyām .tābhyāmenaṃ prāśiṣaṃ tābhyāmenamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..48.. [17]

ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}
tataścainamanyayā pratiṣṭhayā prāśīryayā caitaṃ pūrva ṛṣayaḥ prāśnan .apratiṣṭhāno'nāyatano mariṣyasītyenamāha .taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam .satye pratiṣṭhāya .tayainaṃ prāśiṣaṃ tayainamajīgamam .eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ .sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ..49.. [18] {9}

एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]
etadvai bradhnasya viṣṭapaṃ yadodanaḥ ..50.. [1]

ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]
bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda ..51.. [2]

एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
etasmādvā odanāttrayastriṃśataṃ lokān niramimīta prajāpatiḥ ..52.. [3]

तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]
teṣāṃ prajñānāya yajñamasṛjata ..53.. [4]

स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]
sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi ..54.. [5]

न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]
na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate ..55.. [6]

न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}
na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti ..56.. [7] {10}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In