| |
|

This overlay will guide you through the buttons:

प्राणाय नमो यस्य सर्वमिदं वशे ।यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥
prāṇāya namo yasya sarvamidaṃ vaśe .yo bhūtaḥ sarvasyeśvaro yasmintsarvaṃ pratiṣṭhitam ..1..

नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥
namaste prāṇa krandāya namaste stanayitnave .namaste prāṇa vidyute namaste prāṇa varṣate ..2..

यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥
yatprāṇa stanayitnunābhikrandatyoṣadhīḥ .pra vīyante garbhān dadhate'tho bahvīrvi jāyante ..3..

यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः ।सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥
yatprāṇa ṛtāvāgate'bhikrandatyoṣadhīḥ .sarvaṃ tadā pra modate yatkiṃ ca bhūmyāmadhi ..4..

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥
yadā prāṇo abhyavarṣīdvarṣeṇa pṛthivīṃ mahīm .paśavastatpra modante maho vai no bhaviṣyati ..5..

अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥
abhivṛṣṭā oṣadhayaḥ prāṇena samavādiran .āyurvai naḥ prātītaraḥ sarvā naḥ surabhīrakaḥ ..6..

नमस्ते अस्त्वायते नमो अस्तु परायते ।नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥
namaste astvāyate namo astu parāyate .namaste prāṇa tiṣṭhata āsīnāyota te namaḥ ..7..

नमस्ते प्राण प्राणते नमो अस्त्वपानते ।पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥
namaste prāṇa prāṇate namo astvapānate .parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ ..8..

या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी ।अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥
yā te prāṇa priyā tanūryo te prāṇa preyasī .atho yadbheṣajaṃ tava tasya no dhehi jīvase ..9..

प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् ।प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११}
prāṇaḥ prajā anu vaste pitā putramiva priyam .prāṇo ha sarvasyeśvaro yacca prāṇati yacca na ..10.. {11}

प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥
prāṇo mṛtyuḥ prāṇastakmā prāṇaṃ devā upāsate .prāṇo ha satyavādinamuttame loka ā dadhat..11..

प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते ।प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥
prāṇo virāṭprāṇo deṣṭrī prāṇaṃ sarva upāsate .prāṇo ha sūryaścandramāḥ prāṇamāhuḥ prajāpatim ..12..

प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥
prāṇāpānau vrīhiyavāvanaḍvān prāṇa ucyate .yave ha prāṇa āhito'pāno vrīhirucyate ..13..

अपानति प्राणति पुरुषो गर्भे अन्तरा ।यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥
apānati prāṇati puruṣo garbhe antarā .yadā tvaṃ prāṇa jinvasyatha sa jāyate punaḥ ..14..

प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥
prāṇamāhurmātariśvānaṃ vāto ha prāṇa ucyate .prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam ..15..

आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत ।ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६ - ज॥
ātharvaṇīrāṅgirasīrdaivīrmanuṣyajā uta .oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi ..16 - ja..

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥
yadā prāṇo abhyavarṣīdvarṣeṇa pṛthivīṃ mahīm .oṣadhayaḥ pra jāyante'tho yāḥ kāśca vīrudhaḥ ..17..

यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः ।सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥
yaste prāṇedaṃ veda yasmiṃścāsi pratiṣṭhitaḥ .sarve tasmai baliṃ harān amuṣmiṃlloka uttame ..18..

यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥
yathā prāṇa balihṛtastubhyaṃ sarvāḥ prajā imāḥ .evā tasmai baliṃ harān yastvā śṛṇavatsuśravaḥ ..19..

अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२}
antargarbhaścarati devatāsvābhūto bhūtaḥ sa u jāyate punaḥ .sa bhūto bhavyaṃ bhaviṣyatpitā putraṃ pra viveśā śacībhiḥ ..20.. {12}

एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्। न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥२१॥
ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran .yadaṅga sa tamutkhiden naivādya na śvaḥ syāt. na rātrī nāhaḥ syān na vyuchetkadā cana ..21..

अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥
aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā .ardhena viśvaṃ bhuvanaṃ jajāna yadasyārdhaṃ katamaḥ sa ketuḥ ..22..

यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥
yo asya viśvajanmana īśe viśvasya ceṣṭataḥ .anyeṣu kṣipradhanvane tasmai prāṇa namo'stu te ..23..

यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥
yo asya sarvajanmana īśe sarvasya ceṣṭataḥ .atandro brahmaṇā dhīraḥ prāṇo mānu tiṣṭhatu ..24..

ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते ।न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥
ūrdhvaḥ supteṣu jāgāra nanu tiryaṅni padyate .na suptamasya supteṣvanu śuśrāva kaścana ..25..

प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि ।अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३}
prāṇa mā matparyāvṛto na madanyo bhaviṣyasi .apāṃ garbhamiva jīvase prāṇa badhnāmi tvā mayi ..26.. {13}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In