| |
|

This overlay will guide you through the buttons:

ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥
brahmacārīṣṇaṃścarati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti .sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti ..1..

ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥
brahmacāriṇaṃ pitaro devajanāḥ pṛthagdevā anusaṃyanti sarve .gandharvā enamanvāyan trayastriṃśattriśatāḥ ṣaṭsahasrāḥ sarvāntsa devāṃstapasā piparti ..2..

आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥
ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbhamantaḥ .taṃ rātrīstisra udare bibharti taṃ jātaṃ draṣṭumabhisaṃyanti devāḥ ..3..

इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
iyaṃ samitpṛthivī dyaurdvitīyotāntarikṣaṃ samidhā pṛṇāti .brahmacārī samidhā mekhalayā śrameṇa lokāṃstapasā piparti ..4..

पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānastapasodatiṣṭhat.tasmājjātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāśca sarve amṛtena sākam ..5..

ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥
brahmacāryeti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ .sa sadya eti pūrvasmāduttaraṃ samudraṃ lokāntsaṃgṛbhya muhurācarikrat..6..

ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥
brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam .garbho bhūtvāmṛtasya yonāvindro ha bhūtvāsurāṃstatarha ..7..

आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥
ācāryastatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca .te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti ..8..

इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥
imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣāmā jabhāra prathamo divaṃ ca .te kṛtvā samidhāvupāste tayorārpitā bhuvanāni viśvā ..9..

अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}
arvāganyaḥ paro anyo divaspṛṣṭhādguhā nidhī nihitau brāhmaṇasya .tau rakṣati tapasā brahmacārī tatkevalaṃ kṛṇute brahma vidvān ..10.. {14}

अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
arvāganya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme .tayoḥ śrayante raśmayo'dhi dṛḍhāstān ā tiṣṭhati tapasā brahmacārī ..11..

अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥
abhikrandan stanayann aruṇaḥ śitiṅgo bṛhacchepo'nu bhūmau jabhāra .brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaścatasraḥ ..12..

अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥
agnau sūrye candramasi mātariśvan brahmacāryapsu samidhamā dadhāti .tāsāmarcīṃṣi pṛthagabhre caranti tāsāmājyaṃ puruṣo varṣamāpaḥ ..13..

आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥
ācāryo mṛtyurvaruṇaḥ soma oṣadhayaḥ payaḥ .jīmūtā āsantsatvānastairidaṃ svarābhṛtam ..14..

अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।यद्यदैच्छत्प्रजापतौ तद्ब्रह्मचारी प्रायच्छत्स्वान् मित्रो अध्यात्मनः ॥१५॥
amā ghṛtaṃ kṛṇute kevalamācāryo bhūtvā varuṇaḥ .yadyadaicchatprajāpatau tadbrahmacārī prāyacchatsvān mitro adhyātmanaḥ ..15..

आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥
ācāryo brahmacārī brahmacārī prajāpatiḥ .prajāpatirvi rājati virāḍindro'bhavadvaśī ..16..

ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥१७॥
brahmacaryeṇa tapasā rājā rāṣṭraṃ vi rakṣati .ācāryo brahmacaryeṇa brahmacāriṇamicchate ..17..

ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥
brahmacaryeṇa kanyā yuvānaṃ vindate patim .anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati ..18..

ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥
brahmacaryeṇa tapasā devā mṛtyumapāghnata .indro ha brahmacaryeṇa devebhyaḥ svarābharat..19..

ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}
oṣadhayo bhūtabhavyamahorātre vanaspatiḥ .saṃvatsaraḥ saha ṛtubhiste jātā brahmacāriṇaḥ ..20.. {15}

पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥
pārthivā divyāḥ paśava āraṇyā grāmyāśca ye .apakṣāḥ pakṣiṇaśca ye te jātā brahmacāriṇaḥ ..21..

पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥
pṛthaksarve prājāpatyāḥ prāṇān ātmasu bibhrati .tāntsarvān brahma rakṣati brahmacāriṇyābhṛtam ..22..

देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥
devānāmetatpariṣūtamanabhyārūḍhaṃ carati rocamānam .tasmājjātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāśca sarve amṛtena sākam ..23..

ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
brahmacārī brahma bhrājadbibharti tasmin devā adhi viśve samotāḥ .prāṇāpānau janayann ādvyānaṃ vācaṃ mano hṛdayaṃ brahma medhām ..24..

प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
prāṇāpānau janayann ādvyānaṃ vācaṃ mano hṛdayaṃ brahma medhām ..24..

चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥
cakṣuḥ śrotraṃ yaśo asmāsu dhehyannaṃ reto lohitamudaram ..25..

तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}
tāni kalpan brahmacārī salilasya pṛṣṭhe tapo'tiṣṭhattapyamānaḥ samudre .sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate ..26.. {16}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In