Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥
brahmacārīṣṇaṃścarati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti |sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti ||1||

Mandala : 11

Sukta : 5

Suktam :   1



ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥
brahmacāriṇaṃ pitaro devajanāḥ pṛthagdevā anusaṃyanti sarve |gandharvā enamanvāyan trayastriṃśattriśatāḥ ṣaṭsahasrāḥ sarvāntsa devāṃstapasā piparti ||2||

Mandala : 11

Sukta : 5

Suktam :   2



आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥
ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbhamantaḥ |taṃ rātrīstisra udare bibharti taṃ jātaṃ draṣṭumabhisaṃyanti devāḥ ||3||

Mandala : 11

Sukta : 5

Suktam :   3



इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
iyaṃ samitpṛthivī dyaurdvitīyotāntarikṣaṃ samidhā pṛṇāti |brahmacārī samidhā mekhalayā śrameṇa lokāṃstapasā piparti ||4||

Mandala : 11

Sukta : 5

Suktam :   4



पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānastapasodatiṣṭhat|tasmājjātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāśca sarve amṛtena sākam ||5||

Mandala : 11

Sukta : 5

Suktam :   5



ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥
brahmacāryeti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ |sa sadya eti pūrvasmāduttaraṃ samudraṃ lokāntsaṃgṛbhya muhurācarikrat||6||

Mandala : 11

Sukta : 5

Suktam :   6



ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥
brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam |garbho bhūtvāmṛtasya yonāvindro ha bhūtvāsurāṃstatarha ||7||

Mandala : 11

Sukta : 5

Suktam :   7



आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥
ācāryastatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca |te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti ||8||

Mandala : 11

Sukta : 5

Suktam :   8



इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥
imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣāmā jabhāra prathamo divaṃ ca |te kṛtvā samidhāvupāste tayorārpitā bhuvanāni viśvā ||9||

Mandala : 11

Sukta : 5

Suktam :   9



अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}
arvāganyaḥ paro anyo divaspṛṣṭhādguhā nidhī nihitau brāhmaṇasya |tau rakṣati tapasā brahmacārī tatkevalaṃ kṛṇute brahma vidvān ||10|| {14}

Mandala : 11

Sukta : 5

Suktam :   10



अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
arvāganya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme |tayoḥ śrayante raśmayo'dhi dṛḍhāstān ā tiṣṭhati tapasā brahmacārī ||11||

Mandala : 11

Sukta : 5

Suktam :   11



अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥
abhikrandan stanayann aruṇaḥ śitiṅgo bṛhacchepo'nu bhūmau jabhāra |brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaścatasraḥ ||12||

Mandala : 11

Sukta : 5

Suktam :   12



अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥
agnau sūrye candramasi mātariśvan brahmacāryapsu samidhamā dadhāti |tāsāmarcīṃṣi pṛthagabhre caranti tāsāmājyaṃ puruṣo varṣamāpaḥ ||13||

Mandala : 11

Sukta : 5

Suktam :   13



आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥
ācāryo mṛtyurvaruṇaḥ soma oṣadhayaḥ payaḥ |jīmūtā āsantsatvānastairidaṃ svarābhṛtam ||14||

Mandala : 11

Sukta : 5

Suktam :   14



अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।यद्यदैच्छत्प्रजापतौ तद्ब्रह्मचारी प्रायच्छत्स्वान् मित्रो अध्यात्मनः ॥१५॥
amā ghṛtaṃ kṛṇute kevalamācāryo bhūtvā varuṇaḥ |yadyadaicchatprajāpatau tadbrahmacārī prāyacchatsvān mitro adhyātmanaḥ ||15||

Mandala : 11

Sukta : 5

Suktam :   15



आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥
ācāryo brahmacārī brahmacārī prajāpatiḥ |prajāpatirvi rājati virāḍindro'bhavadvaśī ||16||

Mandala : 11

Sukta : 5

Suktam :   16



ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥१७॥
brahmacaryeṇa tapasā rājā rāṣṭraṃ vi rakṣati |ācāryo brahmacaryeṇa brahmacāriṇamicchate ||17||

Mandala : 11

Sukta : 5

Suktam :   17



ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥
brahmacaryeṇa kanyā yuvānaṃ vindate patim |anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati ||18||

Mandala : 11

Sukta : 5

Suktam :   18



ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥
brahmacaryeṇa tapasā devā mṛtyumapāghnata |indro ha brahmacaryeṇa devebhyaḥ svarābharat||19||

Mandala : 11

Sukta : 5

Suktam :   19



ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}
oṣadhayo bhūtabhavyamahorātre vanaspatiḥ |saṃvatsaraḥ saha ṛtubhiste jātā brahmacāriṇaḥ ||20|| {15}

Mandala : 11

Sukta : 5

Suktam :   20



पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥
pārthivā divyāḥ paśava āraṇyā grāmyāśca ye |apakṣāḥ pakṣiṇaśca ye te jātā brahmacāriṇaḥ ||21||

Mandala : 11

Sukta : 5

Suktam :   21



पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥
pṛthaksarve prājāpatyāḥ prāṇān ātmasu bibhrati |tāntsarvān brahma rakṣati brahmacāriṇyābhṛtam ||22||

Mandala : 11

Sukta : 5

Suktam :   22



देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥
devānāmetatpariṣūtamanabhyārūḍhaṃ carati rocamānam |tasmājjātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāśca sarve amṛtena sākam ||23||

Mandala : 11

Sukta : 5

Suktam :   23



ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
brahmacārī brahma bhrājadbibharti tasmin devā adhi viśve samotāḥ |prāṇāpānau janayann ādvyānaṃ vācaṃ mano hṛdayaṃ brahma medhām ||24||

Mandala : 11

Sukta : 5

Suktam :   24



प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
prāṇāpānau janayann ādvyānaṃ vācaṃ mano hṛdayaṃ brahma medhām ||24||

Mandala : 11

Sukta : 5

Suktam :   24



चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥
cakṣuḥ śrotraṃ yaśo asmāsu dhehyannaṃ reto lohitamudaram ||25||

Mandala : 11

Sukta : 5

Suktam :   25



तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}
tāni kalpan brahmacārī salilasya pṛṣṭhe tapo'tiṣṭhattapyamānaḥ samudre |sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate ||26|| {16}

Mandala : 11

Sukta : 5

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In