Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः ।इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥
agniṃ brūmo vanaspatīn oṣadhīruta vīrudhaḥ |indraṃ bṛhaspatiṃ sūryaṃ te no muñcantvaṃhasaḥ ||1||

Mandala : 11

Sukta : 6

Suktam :   1



ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥
brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇumatho bhagam |aṃśaṃ vivasvantaṃ brūmaste no muñcantvaṃhasaḥ ||2||

Mandala : 11

Sukta : 6

Suktam :   2



ब्रूमो देवं सवितारं धातारमुत पूषणम् ।त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥
brūmo devaṃ savitāraṃ dhātāramuta pūṣaṇam |tvaṣṭāramagriyaṃ brūmaste no muñcantvaṃhasaḥ ||3||

Mandala : 11

Sukta : 6

Suktam :   3



गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
gandharvāpsaraso brūmo aśvinā brahmaṇaspatim |aryamā nāma yo devaste no muñcantvaṃhasaḥ ||4||

Mandala : 11

Sukta : 6

Suktam :   4



अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥
ahorātre idaṃ brūmaḥ sūryācandramasāvubhā |viśvān ādityān brūmaste no muñcantvaṃhasaḥ ||5||

Mandala : 11

Sukta : 6

Suktam :   5



वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥
vātaṃ brūmaḥ parjanyamantarikṣamatho diśaḥ |āśāśca sarvā brūmaste no muñcantvaṃhasaḥ ||6||

Mandala : 11

Sukta : 6

Suktam :   6



मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥
muñcantu mā śapathyādahorātre atho uṣāḥ |somo mā devo muñcatu yamāhuścandramā iti ||7||

Mandala : 11

Sukta : 6

Suktam :   7



पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥
pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ |śakuntān pakṣiṇo brūmaste no muñcantvaṃhasaḥ ||8||

Mandala : 11

Sukta : 6

Suktam :   8



भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥
bhavāśarvāvidaṃ brūmo rudraṃ paśupatiśca yaḥ |iṣūryā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ ||9||

Mandala : 11

Sukta : 6

Suktam :   9



दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७}
divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān |samudrā nadyo veśantāste no muñcantvaṃhasaḥ ||10|| {17}

Mandala : 11

Sukta : 6

Suktam :   10



सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥
saptaṛṣīn vā idaṃ brūmo'po devīḥ prajāpatim |pitṝn yamaśreṣṭhān brūmaste no muñcantvaṃhasaḥ |11||

Mandala : 11

Sukta : 6

Suktam :   11



ये देवा दिविषदो अन्तरिक्षसदश्च ये ।पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥
ye devā diviṣado antarikṣasadaśca ye |pṛthivyāṃ śakrā ye śritāste no muñcantvaṃhasaḥ ||12||

Mandala : 11

Sukta : 6

Suktam :   12



आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥
ādityā rudrā vasavo divi devā atharvāṇaḥ |aṅgiraso manīṣiṇaste no muñcantvaṃhasaḥ ||13||

Mandala : 11

Sukta : 6

Suktam :   13



यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥
yajñaṃ brūmo yajamānamṛcaḥ sāmāni bheṣajā |yajūṃṣi hotrā brūmaste no muñcantvaṃhasaḥ ||14||

Mandala : 11

Sukta : 6

Suktam :   14



पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥
pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ |darbho bhaṅgo yavaḥ sahaste no muñcantvaṃhasaḥ ||15||

Mandala : 11

Sukta : 6

Suktam :   15



अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥
arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn |mṛtyūn ekaśataṃ brūmaste no muñcantvaṃhasaḥ ||16||

Mandala : 11

Sukta : 6

Suktam :   16



ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥
ṛtūn brūma ṛtupatīn ārtavān uta hāyanān |samāḥ saṃvatsarān māsāṃste no muñcantvaṃhasaḥ ||17||

Mandala : 11

Sukta : 6

Suktam :   17



एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत ।पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥
eta devā dakṣiṇataḥ paścātprāñca udeta |purastāduttarācchakrā viśve devāḥ sametya te no muñcantvaṃhasaḥ ||18||

Mandala : 11

Sukta : 6

Suktam :   18



विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥
viśvān devān idaṃ brūmaḥ satyasandhān ṛtāvṛdhaḥ |viśvābhiḥ patnībhiḥ saha te no muñcantvaṃhasaḥ ||19||

Mandala : 11

Sukta : 6

Suktam :   19



सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥
sarvān devān idaṃ brūmaḥ satyasandhān ṛtāvṛdhaḥ |sarvābhiḥ patnībhiḥ saha te no muñcantvaṃhasaḥ ||20||

Mandala : 11

Sukta : 6

Suktam :   20



भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी ।भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥
bhūtaṃ brūmo bhūtapatiṃ bhūtānāmuta yo vaśī |bhūtāni sarvā saṃgatya te no muñcantvaṃhasaḥ ||21||

Mandala : 11

Sukta : 6

Suktam :   21



या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥
yā devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ |saṃvatsarasya ye daṃṣṭrāste naḥ santu sadā śivāḥ ||22||

Mandala : 11

Sukta : 6

Suktam :   22



यन् मातली रथक्रीतममृतं वेद भेषजम् ।तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८}
yan mātalī rathakrītamamṛtaṃ veda bheṣajam |tadindro apsu prāveśayattadāpo datta bheṣajam ||23|| {18}

Mandala : 11

Sukta : 6

Suktam :   23


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In