Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥
ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ |ucchiṣṭa indraścāgniśca viśvamantaḥ samāhitam ||1||

Mandala : 11

Sukta : 7

Suktam :   1



उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥
ucchiṣṭe dyāvāpṛthivī viśvaṃ bhūtaṃ samāhitam |āpaḥ samudra ucchiṣṭe candramā vāta āhitaḥ ||2||

Mandala : 11

Sukta : 7

Suktam :   2



सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥
sann ucchiṣṭe asaṃścobhau mṛtyurvājaḥ prajāpatiḥ |laukyā ucchiṣṭa āyattā vraśca draścāpi śrīrmayi ||3||

Mandala : 11

Sukta : 7

Suktam :   3



दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥
dṛḍho dṛṃha sthiro nyo brahma viśvasṛjo daśa |nābhimiva sarvataścakramucchiṣṭe devatāḥ śritāḥ ||4||

Mandala : 11

Sukta : 7

Suktam :   4



ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥
ṛksāma yajurucchiṣṭa udgīthaḥ prastutaṃ stutam |hiṅkāra ucchiṣṭe svaraḥ sāmno meḍiśca tan mayi ||5||

Mandala : 11

Sukta : 7

Suktam :   5



ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥
aindrāgnaṃ pāvamānaṃ mahānāmnīrmahāvratam |ucchiṣṭe yajñasyāṅgānyantargarbha iva mātari ||6||

Mandala : 11

Sukta : 7

Suktam :   6



राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः ।अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥
rājasūyaṃ vājapeyamagniṣṭomaṣtadadhvaraḥ |arkāśvamedhāvucchiṣṭe jīvabarhirmadintamaḥ ||7||

Mandala : 11

Sukta : 7

Suktam :   7



अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह ।उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥
agnyādheyamatho dīkṣā kāmapraśchandasā saha |utsannā yajñāḥ satrāṇyucchiṣṭe'dhi samāhitāḥ ||8||

Mandala : 11

Sukta : 7

Suktam :   8



अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥
agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ |dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe'dhi samāhitāḥ ||9||

Mandala : 11

Sukta : 7

Suktam :   9



एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९}
ekarātro dvirātraḥ sadyaḥkrīḥ prakrīrukthyaḥ |otaṃ nihitamucchiṣṭe yajñasyāṇūni vidyayā ||10|| {19}

Mandala : 11

Sukta : 7

Suktam :   10



चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥
catūrātraḥ pañcarātraḥ ṣaḍrātraścobhayaḥ saha |ṣoḍaśī saptarātraścocchiṣṭājjajñire sarve ye yajñā amṛte hitāḥ ||11||

Mandala : 11

Sukta : 7

Suktam :   11



प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥
pratīhāro nidhanaṃ viśvajiccābhijicca yaḥ |sāhnātirātrāvucchiṣṭe dvādaśāho'pi tan mayi ||12||

Mandala : 11

Sukta : 7

Suktam :   12



सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥
sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ |ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ ||13||

Mandala : 11

Sukta : 7

Suktam :   13



नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥
nava bhūmīḥ samudrā ucchiṣṭe'dhi śritā divaḥ |ā sūryo bhātyucchiṣṭe'horātre api tan mayi ||14||

Mandala : 11

Sukta : 7

Suktam :   14



उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥
upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ |bibharti bhartā viśvasyocchiṣṭo janituḥ pitā ||15||

Mandala : 11

Sukta : 7

Suktam :   15



पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः ।स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥
pitā janiturucchiṣṭo'soḥ pautraḥ pitāmahaḥ |sa kṣiyati viśvasyeśāno vṛṣā bhūmyāmatighnyaḥ ||16||

Mandala : 11

Sukta : 7

Suktam :   16



ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥
ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaśca karma ca |bhūtaṃ bhaviṣyaducchiṣṭe vīryaṃ lakṣmīrbalaṃ bale ||17||

Mandala : 11

Sukta : 7

Suktam :   17



समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥
samṛddhiroja ākūtiḥ kṣatraṃ rāṣṭraṃ ṣaḍurvyaḥ |saṃvatsaro'dhyucchiṣṭa iḍā praiṣā grahā haviḥ ||18||

Mandala : 11

Sukta : 7

Suktam :   18



चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥
caturhotāra āpriyaścāturmāsyāni nīvidaḥ |ucchiṣṭe yajñā hotrāḥ paśubandhāstadiṣṭayaḥ ||19||

Mandala : 11

Sukta : 7

Suktam :   19



अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०}
ardhamāsāśca māsāścārtavā ṛtubhiḥ saha |ucchiṣṭe ghoṣiṇīrāpa stanayitnuḥ śrutirmahī ||20|| {20}

Mandala : 11

Sukta : 7

Suktam :   20



शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥
śarkarāḥ sikatā aśmāna oṣadhayo vīrudhastṛṇā |abhrāṇi vidyuto varṣamucchiṣṭe saṃśritā śritā ||21||

Mandala : 11

Sukta : 7

Suktam :   21



राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः ।अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥
rāddhiḥ prāptiḥ samāptirvyāptirmaha edhatuḥ |atyāptirucchiṣṭe bhūtiścāhitā nihitā hitā ||22||

Mandala : 11

Sukta : 7

Suktam :   22



यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥
yacca prāṇati prāṇena yacca paśyati cakṣuṣā |ucchiṣṭājjajñire sarve divi devā diviśritaḥ ||23||

Mandala : 11

Sukta : 7

Suktam :   23



ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥
ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha |ucchiṣṭājjajñire sarve divi devā diviśritaḥ ||24||

Mandala : 11

Sukta : 7

Suktam :   24



प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥
prāṇāpānau cakṣuḥ śrotramakṣitiśca kṣitiśca yā |ucchiṣṭājjajñire sarve divi devā diviśritaḥ ||25||

Mandala : 11

Sukta : 7

Suktam :   25



आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥
ānandā modāḥ pramudo'bhīmodamudaśca ye |ucchiṣṭājjajñire sarve divi devā diviśritaḥ ||26||

Mandala : 11

Sukta : 7

Suktam :   26



देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१}
devāḥ pitaro manuṣyā gandharvāpsarasaśca ye |ucchiṣṭājjajñire sarve divi devā diviśritaḥ ||27|| {21}

Mandala : 11

Sukta : 7

Suktam :   27


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In