| |
|

This overlay will guide you through the buttons:

यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि ।क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्॥१॥
yan manyurjāyāmāvahatsaṃkalpasya gṛhādadhi .ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro'bhavat..1..

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्॥२॥
tapaścaivāstāṃ karma cāntarmahatyarṇave .ta āsaṃ janyāste varā brahma jyeṣṭhavaro'bhavat..2..

दश साकमजायन्त देवा देवेभ्यः पुरा ।यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्॥३॥
daśa sākamajāyanta devā devebhyaḥ purā .yo vai tān vidyātpratyakṣaṃ sa vā adya mahadvadet..3..

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥४॥
prāṇāpānau cakṣuḥ śrotramakṣitiśca kṣitiśca yā .vyānodānau vāṅmanaste vā ākūtimāvahan ..4..

अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः ।इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥
ajātā āsann ṛtavo'tho dhātā bṛhaspatiḥ .indrāgnī aśvinā tarhi kaṃ te jyeṣṭhamupāsata ..5..

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥६॥
tapaścaivāstāṃ karma cāntarmahatyarṇave .tapo ha jajñe karmaṇastatte jyeṣṭhamupāsata ..6..

येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः ।यो वै तां विद्यान् नामथा स मन्येत पुराणवित्॥७॥
yeta āsīdbhūmiḥ pūrvā yāmaddhātaya idviduḥ .yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit..7..

कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत ।कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥८॥
kuta indraḥ kutaḥ somaḥ kuto agnirajāyata .kutastvaṣṭā samabhavatkuto dhātājāyata ..8..

इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत ।त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥९॥
indrādindraḥ somātsomo agneragnirajāyata .tvaṣṭā ha jajñe tvaṣṭurdhāturdhātājāyata ..9..

ये त आसन् दश जाता देवा देवेभ्यः पुरा ।पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥१०॥ {२२}
ye ta āsan daśa jātā devā devebhyaḥ purā .putrebhyo lokaṃ dattvā kasmiṃste loka āsate ..10.. {22}

यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्।शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत्॥११॥
yadā keśān asthi snāva māṃsaṃ majjānamābharat.śarīraṃ kṛtvā pādavatkaṃ lokamanu prāviśat..11..

कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्।अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्॥१२॥
kutaḥ keśān kutaḥ snāva kuto asthīnyābharat.aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat..12..

संसिचो नाम ते देवा ये संभारान्त्समभरन् ।सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥१३॥
saṃsico nāma te devā ye saṃbhārāntsamabharan .sarvaṃ saṃsicya martyaṃ devāḥ puruṣamāviśan ..13..

ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् ।पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥१४॥
ūrū pādāvaṣṭhīvantau śiro hastāvatho mukham .pṛṣṭīrbarjahye pārśve kastatsamadadhādṛṣiḥ ..14..

शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः ।त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥१५॥
śiro hastāvatho mukhaṃ jihvāṃ grīvāśca kīkasāḥ .tvacā prāvṛtya sarvaṃ tatsaṃdhā samadadhān mahī ..15..

यत्तच्छरीरमशयत्संधया संहितं महत्।येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्॥१६॥
yattaccharīramaśayatsaṃdhayā saṃhitaṃ mahat.yenedamadya rocate ko asmin varṇamābharat..16..

सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती ।ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्॥१७॥
sarve devā upāśikṣan tadajānādvadhūḥ satī .īśā vaśasya yā jāyā sāsmin varṇamābharat..17..

यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः ।गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥१८॥
yadā tvaṣṭā vyatṛṇatpitā tvaṣṭurya uttaraḥ .gṛhaṃ kṛtvā martyaṃ devāḥ puruṣamāviśan ..18..

स्वप्नो वै तन्द्रीर्निर्ऋतिः पाप्मानो नाम देवताः ।जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥१९॥
svapno vai tandrīrnirṛtiḥ pāpmāno nāma devatāḥ .jarā khālatyaṃ pālityaṃ śarīramanu prāviśan ..19..

स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्।बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥२०॥ {२३}
steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat.balaṃ ca kṣatramojaśca śarīramanu prāviśan ..20.. {23}

भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः ।क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥२१॥
bhūtiśca vā abhūtiśca rātayo'rātayaśca yāḥ .kṣudhaśca sarvāstṛṣṇāśca śarīramanu prāviśan ..21..

निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥
nindāśca vā anindāśca yacca hanteti neti ca .śarīraṃ śraddhā dakṣiṇāśraddhā cānu prāviśan ..22..

विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥२३॥
vidyāśca vā avidyāśca yaccānyadupadeśyam .śarīraṃ brahma prāviśadṛcaḥ sāmātho yajuḥ ..23..

आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥२४॥
ānandā modāḥ pramudo'bhīmodamudaśca ye .haso nariṣṭā nṛttāni śarīramanu prāviśan ..24..

आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥
ālāpāśca pralāpāścābhīlāpalapaśca ye .śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ ..25..

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥२६॥
prāṇāpānau cakṣuḥ śrotramakṣitiśca kṣitiśca yā .vyānodānau vāṅmanaḥ śarīreṇa ta īyante ..26..

आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥२७॥
āśiṣaśca praśiṣaśca saṃśiṣo viśiṣaśca yāḥ .cittāni sarve saṃkalpāḥ śarīramanu prāviśan ..27..

आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥२८॥
āsteyīśca vāsteyīśca tvaraṇāḥ kṛpaṇāśca yāḥ .guhyāḥ śukrā sthūlā apastā bībhatsāvasādayan ..28..

अस्थि कृत्वा समिधं तदष्टापो असादयन् ।रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥२९॥
asthi kṛtvā samidhaṃ tadaṣṭāpo asādayan .retaḥ kṛtvājyaṃ devāḥ puruṣamāviśan ..29..

या आपो याश्च देवता या विराड्ब्रह्मणा सह ।शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥३०॥
yā āpo yāśca devatā yā virāḍbrahmaṇā saha .śarīraṃ brahma prāviśaccharīre'dhi prajāpatiḥ ..30..

सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।अथास्येतरमात्मानं देवाः प्रायच्छन्न् अग्नये ॥३१॥
sūryaścakṣurvātaḥ prāṇaṃ puruṣasya vi bhejire .athāsyetaramātmānaṃ devāḥ prāyacchann agnaye ..31..

तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥
tasmādvai vidvān puruṣamidaṃ brahmeti manyate .sarvā hyasmin devatā gāvo goṣṭha ivāsate ..32..

प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गच्छति ।अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते ॥३३॥
prathamena pramāreṇa tredhā viṣvaṅvi gacchati .ada ekena gacchatyada ekena gacchatīhaikena ni ṣevate ..33..

अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् ।तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥३४॥ {२४}
apsu stīmāsu vṛddhāsu śarīramantarā hitam .tasmiṃ chavo'dhyantarā tasmācchavo'dhyucyate ..34.. {24}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In