ये बाहवो या इषवो धन्वनां वीर्याणि च ।असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
PADACHEDA
ये बाहवः याः इषवः धन्वनाम् वीर्याणि च ।असीन् परशून् आयुधम् चित्त-आकूतम् च यत् हृदि ।सर्वम् तत् अर्बुदे त्वम् अमित्रेभ्यः दृशे कुरु-उदारान् च प्र दर्शय ॥१॥
TRANSLITERATION
ye bāhavaḥ yāḥ iṣavaḥ dhanvanām vīryāṇi ca .asīn paraśūn āyudham citta-ākūtam ca yat hṛdi .sarvam tat arbude tvam amitrebhyaḥ dṛśe kuru-udārān ca pra darśaya ..1..
ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।तमसा ये च तूपरा अथो बस्ताभिवासिनः ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
PADACHEDA
ये च धीराः ये च अधीराः पराञ्चः बधिराः च ये ।तमसाः ये च तूपराः अथो बस्त-अभिवासिनः ।सर्वान् ताम् अर्बुदे त्वम् अमित्रेभ्यः दृशे कुरु-उदारान् च प्र दर्शय ॥२२॥
TRANSLITERATION
ye ca dhīrāḥ ye ca adhīrāḥ parāñcaḥ badhirāḥ ca ye .tamasāḥ ye ca tūparāḥ atho basta-abhivāsinaḥ .sarvān tām arbude tvam amitrebhyaḥ dṛśe kuru-udārān ca pra darśaya ..22..