ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।तमसा ये च तूपरा अथो बस्ताभिवासिनः ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
ye ca dhīrā ye cādhīrāḥ parāñco badhirāśca ye .tamasā ye ca tūparā atho bastābhivāsinaḥ .sarvāṃstāmarbude tvamamitrebhyo dṛśe kurūdārāṃśca pra darśaya ..22..
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ .īśāṃ va indraścāgniśca dhātā mitraḥ prajāpatiḥ .īśāṃ va ṛṣayaścakruramitreṣu samīkṣayan radite arbude tava ..25..