Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

ये बाहवो या इषवो धन्वनां वीर्याणि च ।असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca |asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi |sarvaṃ tadarbude tvamamitrebhyo dṛśe kurūdārāṃśca pra darśaya ||1||

Mandala : 11

Sukta : 9

Suktam :   1



उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥
uttiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam |saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇyarbude ||2||

Mandala : 11

Sukta : 9

Suktam :   2



उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥
uttiṣṭhatamā rabhetāmādānasaṃdānābhyām |amitrāṇāṃ senā abhi dhattamarbude ||3||

Mandala : 11

Sukta : 9

Suktam :   3



अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥
arbudirnāma yo deva īśānaśca nyarbudiḥ |yābhyāmantarikṣamāvṛtamiyaṃ ca pṛthivī mahī |tābhyāmindramedibhyāmahaṃ jitamanvemi senayā ||4||

Mandala : 11

Sukta : 9

Suktam :   4



उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥
uttiṣṭha tvaṃ devajanārbude senayā saha |bhañjann amitrāṇāṃ senāṃ bhogebhiḥ pari vāraya ||5||

Mandala : 11

Sukta : 9

Suktam :   5



सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥
sapta jātān nyarbuda udārāṇāṃ samīkṣayan |tebhiṣṭvamājye hute sarvairuttiṣṭha senayā ||6||

Mandala : 11

Sukta : 9

Suktam :   6



प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
pratighnānāśrumukhī kṛdhukarṇī ca krośatu |vikeśī puruṣe hate radite arbude tava ||7||

Mandala : 11

Sukta : 9

Suktam :   7



संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती ।पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥
saṃkarṣantī karūkaraṃ manasā putramicchantī |patiṃ bhrātaramātsvān radite arbude tava ||8||

Mandala : 11

Sukta : 9

Suktam :   8



अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
aliklavā jāṣkamadā gṛdhrāḥ śyenāḥ patatriṇaḥ |dhvāṅkṣāḥ śakunayastṛpyantvamitreṣu samīkṣayan radite arbude tava ||9||

Mandala : 11

Sukta : 9

Suktam :   9



अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}
atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ |pauruṣeye'dhi kuṇape radite arbude tava ||10|| {25}

Mandala : 11

Sukta : 9

Suktam :   10



आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
ā gṛhṇītaṃ saṃ bṛhataṃ prāṇāpānān nyarbude |nivāśā ghoṣāḥ saṃ yantvamitreṣu samīkṣayan radite arbude tava ||11||

Mandala : 11

Sukta : 9

Suktam :   11



उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥
udvepaya saṃ vijantāṃ bhiyāmitrāntsaṃ sṛja |urugrāhairbāhvaṅkairvidhyāmitrān nyarbude ||12||

Mandala : 11

Sukta : 9

Suktam :   12



मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥
muhyantveṣāṃ bāhavaścittākūtaṃ ca yaddhṛdi |maiṣāmuccheṣi kiṃ cana radite arbude tava ||13||

Mandala : 11

Sukta : 9

Suktam :   13



प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
pratighnānāḥ saṃ dhāvantūraḥ paṭaurāvāghnānāḥ |aghāriṇīrvikeśyo rudatyaḥ puruṣe hate radite arbude tava ||14||

Mandala : 11

Sukta : 9

Suktam :   14



श्वन्वतीरप्सरसो रूपका उतार्बुदे ।अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥
śvanvatīrapsaraso rūpakā utārbude |antaḥpātre rerihatīṃ riśāṃ durṇihitaiṣiṇīm |sarvāstā arbude tvamamitrebhyo dṛśe kurūdārāṃśca pra darśaya ||15||

Mandala : 11

Sukta : 9

Suktam :   15



खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।सर्पा इतरजना रक्षांसि ॥१६॥
khaḍūre'dhicaṅkramāṃ kharvikāṃ kharvavāsinīm |ya udārā antarhitā gandharvāpsarasaśca ye |sarpā itarajanā rakṣāṃsi ||16||

Mandala : 11

Sukta : 9

Suktam :   16



चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।स्वभ्यसा ये चोद्भ्यसाः ॥१७॥
caturdaṃṣṭrāṃ chyāvadataḥ kumbhamuṣkāmasṛṅmukhān |svabhyasā ye codbhyasāḥ ||17||

Mandala : 11

Sukta : 9

Suktam :   17



उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥
udvepaya tvamarbude'mitrāṇāmamūḥ sicaḥ |jayaṃśca jiṣṇuścāmitrāṃ jayatāmindramedinau ||18||

Mandala : 11

Sukta : 9

Suktam :   18



प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥
prablīno mṛditaḥ śayāṃ hato'mitro nyarbude |agnijihvā dhūmaśikhā jayantīryantu senayā ||19||

Mandala : 11

Sukta : 9

Suktam :   19



तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६}
tayārbude praṇuttānāmindro hantu varaṃvaram |amitrāṇāṃ śacīpatirmāmīṣāṃ moci kaścana ||20|| {26}

Mandala : 11

Sukta : 9

Suktam :   20



उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥
utkasantu hṛdayānyūrdhvaḥ prāṇa udīṣatu |śauṣkāsyamanu vartatāmamitrān mota mitriṇaḥ ||21||

Mandala : 11

Sukta : 9

Suktam :   21



ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।तमसा ये च तूपरा अथो बस्ताभिवासिनः ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
ye ca dhīrā ye cādhīrāḥ parāñco badhirāśca ye |tamasā ye ca tūparā atho bastābhivāsinaḥ |sarvāṃstāmarbude tvamamitrebhyo dṛśe kurūdārāṃśca pra darśaya ||22||

Mandala : 11

Sukta : 9

Suktam :   22



अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥
arbudiśca triṣandhiścāmitrān no vi vidhyatām |yathaiṣāmindra vṛtrahan hanāma śacīpate'mitrāṇāṃ sahasraśaḥ ||23||

Mandala : 11

Sukta : 9

Suktam :   23



वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥
vanaspatīn vānaspatyān oṣadhīruta vīrudhaḥ |gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn |sarvāṃstāmarbude tvamamitrebhyo dṛśe kurūdārāṃśca pra darśaya ||24||

Mandala : 11

Sukta : 9

Suktam :   24



ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ |īśāṃ va indraścāgniśca dhātā mitraḥ prajāpatiḥ |īśāṃ va ṛṣayaścakruramitreṣu samīkṣayan radite arbude tava ||25||

Mandala : 11

Sukta : 9

Suktam :   25



तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}
teṣāṃ sarveṣāmīśānā uttiṣṭhata saṃ nahyadhvam |mitrā devajanā yūyamimaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vi tiṣṭhadhvam ||26|| {27}

Mandala : 11

Sukta : 9

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In