ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
PADACHEDA
ये ते पन्थानः बहवः जनायनाः रथस्य वर्त्म अनसः च यातवे ।यैः संचरन्ति उभये भद्र-पापाः तम् पन्थानम् जयेम अनमित्रम् अतस्करम् यत् शिवम् तेन नः मृड ॥४७॥
TRANSLITERATION
ye te panthānaḥ bahavaḥ janāyanāḥ rathasya vartma anasaḥ ca yātave .yaiḥ saṃcaranti ubhaye bhadra-pāpāḥ tam panthānam jayema anamitram ataskaram yat śivam tena naḥ mṛḍa ..47..