ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
PADACHEDA
ये ते पन्थानः बहवः जनायनाः रथस्य वर्त्म अनसः च यातवे ।यैः संचरन्ति उभये भद्र-पापाः तम् पन्थानम् जयेम अनमित्रम् अतस्करम् यत् शिवम् तेन नः मृड ॥४७॥
TRANSLITERATION
ye te panthānaḥ bahavaḥ janāyanāḥ rathasya vartma anasaḥ ca yātave .yaiḥ saṃcaranti ubhaye bhadra-pāpāḥ tam panthānam jayema anamitram ataskaram yat śivam tena naḥ mṛḍa ..47..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.