Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
satyaṃ bṛhadṛtamugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti |sā no bhūtasya bhavyasya patnyuruṃ lokaṃ pṛthivī naḥ kṛṇotu ||1||

Mandala : 12

Sukta : 1

Suktam :   1



असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
asaṃbādhaṃ madhyato mānavānāṃ yasyā udvataḥ pravataḥ samaṃ bahu |nānāvīryā oṣadhīryā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ ||2||

Mandala : 12

Sukta : 1

Suktam :   2



यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
yasyāṃ samudra uta sindhurāpo yasyāmannaṃ kṛṣṭayaḥ saṃbabhūvuḥ |yasyāmidaṃ jinvati prāṇadejatsā no bhūmiḥ pūrvapeye dadhātu ||3||

Mandala : 12

Sukta : 1

Suktam :   3



यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः ।या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
yasyāścatasraḥ pradiśaḥ pṛthivyā yasyāmannaṃ kṛṣṭayaḥ saṃbabhūvuḥ |yā bibharti bahudhā prāṇadejatsā no bhūmirgoṣvapyanne dadhātu ||4||

Mandala : 12

Sukta : 1

Suktam :   4



यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan |gavāmaśvānāṃ vayasaśca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu ||5||

Mandala : 12

Sukta : 1

Suktam :   5



विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī |vaiśvānaraṃ bibhratī bhūmiragnimindraṛṣabhā draviṇe no dadhātu ||6||

Mandala : 12

Sukta : 1

Suktam :   6



यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
yāṃ rakṣantyasvapnā viśvadānīṃ devā bhūmiṃ pṛthivīmapramādam |sā no madhu priyaṃ duhāmatho ukṣatu varcasā ||7||

Mandala : 12

Sukta : 1

Suktam :   7



यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
yārṇave'dhi salilamagra āsītyāṃ māyābhiranvacaran manīṣiṇaḥ |yasyā hṛdayaṃ parame vyomantsatyenāvṛtamamṛtaṃ pṛthivyāḥ |sā no bhūmistviṣiṃ balaṃ rāṣṭre dadhātūttame ||8||

Mandala : 12

Sukta : 1

Suktam :   8



यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
yasyāmāpaḥ paricarāḥ samānīrahorātre apramādaṃ kṣaranti |sā no bhūmirbhūridhārā payo duhāmatho ukṣatu varcasā ||9||

Mandala : 12

Sukta : 1

Suktam :   9



यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१}
yāmaśvināvamimātāṃ viṣṇuryasyāṃ vicakrame |indro yāṃ cakra ātmane'namitrāṃ śacīpatiḥ |sā no bhūmirvi sṛjatāṃ mātā putrāya me payaḥ ||10|| {1}

Mandala : 12

Sukta : 1

Suktam :   10



गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
girayaste parvatā himavanto'raṇyaṃ te pṛthivi syonamastu |babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīmindraguptām |ajīto'hato akṣato'dhyaṣṭhāṃ pṛthivīmaham ||11||

Mandala : 12

Sukta : 1

Suktam :   11



यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
yatte madhyaṃ pṛthivi yacca nabhyaṃ yāsta ūrjastanvaḥ saṃbabhūvuḥ |tāsu no dhehyabhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu ||12||

Mandala : 12

Sukta : 1

Suktam :   12



यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्।सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ |yasyāṃ mīyante svaravaḥ pṛthivyāmūrdhvāḥ śukrā āhutyāḥ purastāt|sā no bhūmirvardhayadvardhamānā ||13||

Mandala : 12

Sukta : 1

Suktam :   13



यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन ।तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
yo no dveṣatpṛthivi yaḥ pṛtanyādyo'bhidāsān manasā yo vadhena |taṃ no bhūme randhaya pūrvakṛtvari ||14||

Mandala : 12

Sukta : 1

Suktam :   14



त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
tvajjātāstvayi caranti martyāstvaṃ bibharṣi dvipadastvaṃ catuṣpadaḥ |taveme pṛthivi pañca mānavā yebhyo jyotiramṛtaṃ martyebhya udyantsūryo raśmibhirātanoti ||15||

Mandala : 12

Sukta : 1

Suktam :   15



ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥
tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam ||16||

Mandala : 12

Sukta : 1

Suktam :   16



विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।शिवां स्योनामनु चरेम विश्वहा ॥१७॥
viśvasvaṃ mātaramoṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām |śivāṃ syonāmanu carema viśvahā ||17||

Mandala : 12

Sukta : 1

Suktam :   17



महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
mahatsadhasthaṃ mahatī babhūvitha mahān vega ejathurvepathuṣṭe |mahāṃstvendro rakṣatyapramādam |sā no bhūme pra rocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana ||18||

Mandala : 12

Sukta : 1

Suktam :   18



अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥
agnirbhūmyāmoṣadhīṣvagnimāpo bibhratyagniraśmasu |agnirantaḥ puruṣeṣu goṣvaśveṣvagnayaḥ ||19||

Mandala : 12

Sukta : 1

Suktam :   19



अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् ।अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२}
agnirdiva ā tapatyagnerdevasyorvantarikṣam |agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam ||20|| {2}

Mandala : 12

Sukta : 1

Suktam :   20



अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥
agnivāsāḥ pṛthivyasitajñūstviṣīmantaṃ saṃśitaṃ mā kṛṇotu ||21||

Mandala : 12

Sukta : 1

Suktam :   21



भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥
bhūmyāṃ devebhyo dadati yajñaṃ havyamaraṃkṛtam |bhūmyāṃ manuṣyā jīvanti svadhayānnena martyāḥ |sā no bhūmiḥ prāṇamāyurdadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu ||22||

Mandala : 12

Sukta : 1

Suktam :   22



यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥
yaste gandhaḥ pṛthivi saṃbabhūva yaṃ bibhratyoṣadhayo yamāpaḥ |yaṃ gandharvā apsarasaśca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana ||23||

Mandala : 12

Sukta : 1

Suktam :   23



यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥
yaste gandhaḥ puṣkaramāviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe |amartyāḥ pṛthivi gandhamagre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana ||24||

Mandala : 12

Sukta : 1

Suktam :   24



यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥
yaste gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ |yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu |kanyāyāṃ varco yadbhūme tenāsmāmapi saṃ sṛja mā no dvikṣata kaścana ||25||

Mandala : 12

Sukta : 1

Suktam :   25



शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥
śilā bhūmiraśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā |tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ ||26||

Mandala : 12

Sukta : 1

Suktam :   26



यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥
yasyāṃ vṛkṣā vānaspatyā dhruvāstiṣṭhanti viśvahā |pṛthivīṃ viśvadhāyasaṃ dhṛtāmachāvadāmasi ||27||

Mandala : 12

Sukta : 1

Suktam :   27



उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥
udīrāṇā utāsīnāstiṣṭhantaḥ prakrāmantaḥ |padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām ||28||

Mandala : 12

Sukta : 1

Suktam :   28



विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥
vimṛgvarīṃ pṛthivīmā vadāmi kṣamāṃ bhūmiṃ brahmaṇā vāvṛdhānām |ūrjaṃ puṣṭaṃ bibhratīmannabhāgaṃ ghṛtaṃ tvābhi ni ṣīdema bhūme ||29||

Mandala : 12

Sukta : 1

Suktam :   29



शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३}
śuddhā na āpastanve kṣarantu yo naḥ sedurapriye taṃ ni dadhmaḥ |pavitreṇa pṛthivi motpunāmi ||30|| {3}

Mandala : 12

Sukta : 1

Suktam :   30



यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्।स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥
yāste prācīḥ pradiśo yā udīcīryāste bhūme adharādyāśca paścāt|syonāstā mahyaṃ carate bhavantu mā ni paptaṃ bhuvane śiśriyāṇaḥ ||31||

Mandala : 12

Sukta : 1

Suktam :   31



मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत ।स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥
mā naḥ paścān mā purastān nudiṣṭhā mottarādadharāduta |svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham ||32||

Mandala : 12

Sukta : 1

Suktam :   32



यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥
yāvatte'bhi vipaśyāmi bhūme sūryeṇa medinā |tāvan me cakṣurmā meṣṭottarāmuttarāṃ samām ||33||

Mandala : 12

Sukta : 1

Suktam :   33



यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे ।मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥
yacchayānaḥ paryāvarte dakṣiṇaṃ sakhyamabhi bhūme pārśvamuttānāstvā pratīcīṃ yatpṛṣṭībhiradhiśemahe |mā hiṃsīstatra no bhūme sarvasya pratiśīvari ||34||

Mandala : 12

Sukta : 1

Suktam :   34



यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥
yatte bhūme vikhanāmi kṣipraṃ tadapi rohatu |mā te marma vimṛgvari mā te hṛdayamarpipam ||35||

Mandala : 12

Sukta : 1

Suktam :   35



ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥
grīṣmaste bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ |ṛtavaste vihitā hāyanīrahorātre pṛthivi no duhātām ||36||

Mandala : 12

Sukta : 1

Suktam :   36



याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥
yāpa sarpaṃ vijamānā vimṛgvarī yasyāmāsann agnayo ye apsvantaḥ |parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtraṃ śakrāya dadhre vṛṣabhāya vṛṣṇe ||37||

Mandala : 12

Sukta : 1

Suktam :   37



यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥
yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate |brahmāṇo yasyāmarcantyṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyāmṛtvijaḥ somamindrāya pātave ||38||

Mandala : 12

Sukta : 1

Suktam :   38



यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥
yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcuḥ |sapta satreṇa vedhaso yajñena tapasā saha ||39||

Mandala : 12

Sukta : 1

Suktam :   39



सा नो भूमिरा दिशतु यद्धनं कामयामहे ।भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४}
sā no bhūmirā diśatu yaddhanaṃ kāmayāmahe |bhago anuprayuṅktāmindra etu purogavaḥ ||40|| {4}

Mandala : 12

Sukta : 1

Suktam :   40



यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥
yasyāṃ gāyanti nṛtyanti bhūmyāṃ martyā vyailabāḥ |yudhyante yasyāmākrando yasyāṃ vadati dundubhiḥ |sā no bhūmiḥ pra ṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu ||41||

Mandala : 12

Sukta : 1

Suktam :   41



यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥
yasyāmannaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ |bhūmyai parjanyapatnyai namo'stu varṣamedase ||42||

Mandala : 12

Sukta : 1

Suktam :   42



यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥
yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate |prajāpatiḥ pṛthivīṃ viśvagarbhāmāśāmāśāṃ raṇyāṃ naḥ kṛṇotu ||43||

Mandala : 12

Sukta : 1

Suktam :   43



निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥
nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me |vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā ||44||

Mandala : 12

Sukta : 1

Suktam :   44



जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥
janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam |sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenuranapasphurantī ||45||

Mandala : 12

Sukta : 1

Suktam :   45



यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥
yaste sarpo vṛścikastṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye |krimirjinvatpṛthivi yadyadejati prāvṛṣi tan naḥ sarpan mopa sṛpadyacchivaṃ tena no mṛḍa ||46||

Mandala : 12

Sukta : 1

Suktam :   46



ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
ye te panthāno bahavo janāyanā rathasya vartmānasaśca yātave |yaiḥ saṃcarantyubhaye bhadrapāpāstaṃ panthānaṃ jayemānamitramataskaraṃ yacchivaṃ tena no mṛḍa ||47||

Mandala : 12

Sukta : 1

Suktam :   47



मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥
malvaṃ bibhratī gurubhṛdbhadrapāpasya nidhanaṃ titikṣuḥ |varāheṇa pṛthivī saṃvidānā sūkarāya vi jihīte mṛgāya ||48||

Mandala : 12

Sukta : 1

Suktam :   48



ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥
ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaścaranti |ulaṃ vṛkaṃ pṛthivi duchunāmita ṛkṣīkāṃ rakṣo apa bādhayāsmat||49||

Mandala : 12

Sukta : 1

Suktam :   49



ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५}
ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ |piśācāntsarvā rakṣāṃsi tān asmadbhūme yāvaya ||50|| {5}

Mandala : 12

Sukta : 1

Suktam :   50



यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् । वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥
yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi |yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃścyāvayaṃśca vṛkṣān |

Mandala : 12

Sukta : 1

Suktam :   51



यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥
yasyāṃ kṛṣṇamaruṇaṃ ca saṃhite ahorātre vihite bhūmyāmadhi |varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmanidhāmani ||52||

Mandala : 12

Sukta : 1

Suktam :   52



द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥
dyauśca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ |agniḥ sūrya āpo medhāṃ viśve devāśca saṃ daduḥ ||53||

Mandala : 12

Sukta : 1

Suktam :   53



अहमस्मि सहमान उत्तरो नाम भूम्याम् ।अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥
ahamasmi sahamāna uttaro nāma bhūmyām |abhīṣāḍasmi viśvāṣāḍāśāmāśāṃ viṣāsahiḥ ||54||

Mandala : 12

Sukta : 1

Suktam :   54



अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥
ado yaddevi prathamānā purastāddevairuktā vyasarpo mahitvam |ā tvā subhūtamaviśattadānīmakalpayathāḥ pradiśaścatasraḥ ||55||

Mandala : 12

Sukta : 1

Suktam :   55



ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥
ye grāmā yadaraṇyaṃ yāḥ sabhā adhi bhūmyām |ye saṃgrāmāḥ samitayasteṣu cāru vadema te ||56||

Mandala : 12

Sukta : 1

Suktam :   56



अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत ।मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥
aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yādajāyata |mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhiroṣadhīnām ||57||

Mandala : 12

Sukta : 1

Suktam :   57



यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥
yadvadāmi madhumattadvadāmi yadīkṣe tadvananti mā |tviṣīmān asmi jūtimān avānyān hanmi dodhataḥ ||58||

Mandala : 12

Sukta : 1

Suktam :   58



शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥
śantivā surabhiḥ syonā kīlālodhnī payasvatī |bhūmiradhi bravītu me pṛthivī payasā saha ||59||

Mandala : 12

Sukta : 1

Suktam :   59



यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥
yāmanvaicchaddhaviṣā viśvakarmāntararṇave rajasi praviṣṭām |bhujiṣyaṃ pātraṃ nihitaṃ guhā yadāvirbhoge abhavan mātṛmadbhyaḥ ||60||

Mandala : 12

Sukta : 1

Suktam :   60



त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥
tvamasyāvapanī janānāmaditiḥ kāmadughā paprathānā |yatta ūnaṃ tatta ā pūrayāti prajāpatiḥ prathamajā ṛtasya ||61||

Mandala : 12

Sukta : 1

Suktam :   61



उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥
upasthāste anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ |dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma ||62||

Mandala : 12

Sukta : 1

Suktam :   62



भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६}
bhūme mātarni dhehi mā bhadrayā supratiṣṭhitam |saṃvidānā divā kave śriyāṃ mā dhehi bhūtyām ||63|| {6}

Mandala : 12

Sukta : 1

Suktam :   63


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In