Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

ददामीत्येव ब्रूयादनु चैनामभुत्सत ।वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
dadāmītyeva brūyādanu caināmabhutsata |vaśāṃ brahmabhyo yācadbhyastatprajāvadapatyavat||1||

Mandala : 12

Sukta : 4

Suktam :   1



प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
prajayā sa vi krīṇīte paśubhiścopa dasyati |ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati ||2||

Mandala : 12

Sukta : 4

Suktam :   2



कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
kūṭayāsya saṃ śīryante śloṇayā kāṭamardati |baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam ||3||

Mandala : 12

Sukta : 4

Suktam :   3



विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
vilohito adhiṣṭhānācchakno vindati gopatim |tathā vaśāyāḥ saṃvidyaṃ duradabhnā hyucyase ||4||

Mandala : 12

Sukta : 4

Suktam :   4



पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
padorasyā adhiṣṭhānādviklindurnāma vindati |anāmanātsaṃ śīryante yā mukhenopajighrati ||5||

Mandala : 12

Sukta : 4

Suktam :   5



यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
yo asyāḥ karṇāvāskunotyā sa deveṣu vṛścate |lakṣma kurva iti manyate kanīyaḥ kṛṇute svam ||6||

Mandala : 12

Sukta : 4

Suktam :   6



यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
yadasyāḥ kasmai cidbhogāya bālān kaścitprakṛntati |tataḥ kiśorā mriyante vatsāṃśca ghātuko vṛkaḥ ||7||

Mandala : 12

Sukta : 4

Suktam :   7



यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
yadasyā gopatau satyā loma dhvāṅkṣo ajīhiḍat|tataḥ kumārā mriyante yakṣmo vindatyanāmanāt||8||

Mandala : 12

Sukta : 4

Suktam :   8



यदस्याः पल्पूलनं शकृद्दासी समस्यति ।ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
yadasyāḥ palpūlanaṃ śakṛddāsī samasyati |tato'parūpaṃ jāyate tasmādavyeṣyadenasaḥ ||9||

Mandala : 12

Sukta : 4

Suktam :   9



जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
jāyamānābhi jāyate devāntsabrāhmaṇān vaśā |tasmādbrahmabhyo deyaiṣā tadāhuḥ svasya gopanam ||10|| {19}

Mandala : 12

Sukta : 4

Suktam :   10



य एनां वनिमायन्ति तेषां देवकृता वशा ।ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
ya enāṃ vanimāyanti teṣāṃ devakṛtā vaśā |brahmajyeyaṃ tadabruvan ya enāṃ nipriyāyate ||11||

Mandala : 12

Sukta : 4

Suktam :   11



य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati |ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave ||12||

Mandala : 12

Sukta : 4

Suktam :   12



यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
yo asya syādvaśābhogo anyāmicheta tarhi saḥ |hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati ||13||

Mandala : 12

Sukta : 4

Suktam :   13



यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
yathā śevadhirnihito brāhmaṇānāṃ tathā vaśā |tāmetadachāyanti yasmin kasmiṃśca jāyate ||14||

Mandala : 12

Sukta : 4

Suktam :   14



स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
svametadachāyanti yadvaśāṃ brāhmaṇā abhi |yathainān anyasmin jinīyādevāsyā nirodhanam ||15||

Mandala : 12

Sukta : 4

Suktam :   15



चरेदेवा त्रैहायणादविज्ञातगदा सती ।वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
caredevā traihāyaṇādavijñātagadā satī |vaśāṃ ca vidyān nārada brāhmaṇāstarhyeṣyāḥ ||16||

Mandala : 12

Sukta : 4

Suktam :   16



य एनामवशामाह देवानां निहितं निधिम् ।उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
ya enāmavaśāmāha devānāṃ nihitaṃ nidhim |ubhau tasmai bhavāśarvau parikramyeṣumasyataḥ ||17||

Mandala : 12

Sukta : 4

Suktam :   17



यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
yo asyā ūdho na vedātho asyā stanān uta |ubhayenaivāsmai duhe dātuṃ cedaśakadvaśām ||18||

Mandala : 12

Sukta : 4

Suktam :   18



दुरदभ्नैनमा शये याचितां च न दित्सति ।नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
duradabhnainamā śaye yācitāṃ ca na ditsati |nāsmai kāmāḥ samṛdhyante yāmadattvā cikīrṣati ||19||

Mandala : 12

Sukta : 4

Suktam :   19



देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
devā vaśāmayācan mukhaṃ kṛtvā brāhmaṇam |teṣāṃ sarveṣāmadadaddheḍaṃ nyeti mānuṣaḥ ||20|| {20}

Mandala : 12

Sukta : 4

Suktam :   20



हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo'dadadvaśām |devānāṃ nihitaṃ bhāgaṃ martyaścen nipriyāyate ||21||

Mandala : 12

Sukta : 4

Suktam :   21



यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
yadanye śataṃ yāceyurbrāhmaṇā gopatiṃ vaśām |athaināṃ devā abruvann evaṃ ha viduṣo vaśā ||22||

Mandala : 12

Sukta : 4

Suktam :   22



य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
ya evaṃ viduṣe'dattvāthānyebhyo dadadvaśām |durgā tasmā adhiṣṭhāne pṛthivī sahadevatā ||23||

Mandala : 12

Sukta : 4

Suktam :   23



देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
devā vaśāmayācan yasminn agre ajāyata |tāmetāṃ vidyān nāradaḥ saha devairudājata ||24||

Mandala : 12

Sukta : 4

Suktam :   24



अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
anapatyamalpapaśuṃ vaśā kṛṇoti pūruṣam |brāhmaṇaiśca yācitāmathaināṃ nipriyāyate ||25||

Mandala : 12

Sukta : 4

Suktam :   25



अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca |tebhyo yācanti brāhmaṇāsteṣvā vṛścate'dadat||26||

Mandala : 12

Sukta : 4

Suktam :   26



यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
yāvadasyā gopatirnopaśṛṇuyādṛcaḥ svayam |caredasya tāvadgoṣu nāsya śrutvā gṛhe vaset||27||

Mandala : 12

Sukta : 4

Suktam :   27



यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
yo asyā ṛca upaśrutyātha goṣvacīcarat|āyuśca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ ||28||

Mandala : 12

Sukta : 4

Suktam :   28



वशा चरन्ती बहुधा देवानां निहितो निधिः ।आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
vaśā carantī bahudhā devānāṃ nihito nidhiḥ |āviṣkṛṇuṣva rūpāṇi yadā sthāma jighāṃsati ||29||

Mandala : 12

Sukta : 4

Suktam :   29



आविरात्मानं कृणुते यदा स्थाम जिघांसति ।अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
āvirātmānaṃ kṛṇute yadā sthāma jighāṃsati |atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ ||30|| {21}

Mandala : 12

Sukta : 4

Suktam :   30



मनसा सं कल्पयति तद्देवामपि गच्छति ।ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
manasā saṃ kalpayati taddevāmapi gacchati |tato ha brahmāṇo vaśāmupaprayanti yācitum ||31||

Mandala : 12

Sukta : 4

Suktam :   31



स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥३२॥
svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ |dānena rājanyo vaśāyā māturheḍaṃ na gacchati ||32||

Mandala : 12

Sukta : 4

Suktam :   32



वशा माता राजन्यस्य तथा संभूतमग्रशः ।तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
vaśā mātā rājanyasya tathā saṃbhūtamagraśaḥ |tasyā āhuranarpaṇaṃ yadbrahmabhyaḥ pradīyate ||33||

Mandala : 12

Sukta : 4

Suktam :   33



यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
yathājyaṃ pragṛhītamālumpetsruco agnaye |evā ha brahmabhyo vaśāmagnaya ā vṛścate'dadat||34||

Mandala : 12

Sukta : 4

Suktam :   34



पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
puroḍāśavatsā sudughā loke'smā upa tiṣṭhati |sāsmai sarvān kāmān vaśā pradaduṣe duhe ||35||

Mandala : 12

Sukta : 4

Suktam :   35



सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
sarvān kāmān yamarājye vaśā pradaduṣe duhe |athāhurnārakaṃ lokaṃ nirundhānasya yācitām ||36||

Mandala : 12

Sukta : 4

Suktam :   36



प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
pravīyamānā carati kruddhā gopataye vaśā |vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām ||37||

Mandala : 12

Sukta : 4

Suktam :   37



यो वेहतं मन्यमानोऽमा च पचते वशाम् ।अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
yo vehataṃ manyamāno'mā ca pacate vaśām |apyasya putrān pautrāṃśca yācayate bṛhaspatiḥ ||38||

Mandala : 12

Sukta : 4

Suktam :   38



महदेषाव तपति चरन्ती गोषु गौरपि ।अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
mahadeṣāva tapati carantī goṣu gaurapi |atho ha gopataye vaśādaduṣe viṣaṃ duhe ||39||

Mandala : 12

Sukta : 4

Suktam :   39



प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
priyaṃ paśūnāṃ bhavati yadbrahmabhyaḥ pradīyate |atho vaśāyāstatpriyaṃ yaddevatrā haviḥ syāt||40|| {22}

Mandala : 12

Sukta : 4

Suktam :   40



या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
yā vaśā udakalpayan devā yajñādudetya |tāsāṃ viliptyaṃ bhīmāmudākuruta nāradaḥ ||41||

Mandala : 12

Sukta : 4

Suktam :   41



तां देवा अमीमांसन्त वशेया३ अवशेति ।तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
tāṃ devā amīmāṃsanta vaśeyā3 avaśeti |tāmabravīn nārada eṣā vaśānāṃ vaśatameti ||42||

Mandala : 12

Sukta : 4

Suktam :   42



कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
kati nu vaśā nārada yāstvaṃ vettha manuṣyajāḥ |tāstvā pṛchāmi vidvāṃsaṃ kasyā nāśnīyādabrāhmaṇaḥ ||43||

Mandala : 12

Sukta : 4

Suktam :   43



विलिप्त्या बृहस्पते या च सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
viliptyā bṛhaspate yā ca sūtavaśā vaśā |tasyā nāśnīyādabrāhmaṇo ya āśaṃseta bhūtyām ||44||

Mandala : 12

Sukta : 4

Suktam :   44



नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
namaste astu nāradānuṣṭhu viduṣe vaśā |katamāsāṃ bhīmatamā yāmadattvā parābhavet||45||

Mandala : 12

Sukta : 4

Suktam :   45



विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
viliptī yā bṛhaspate'tho sūtavaśā vaśā |tasyā nāśnīyādabrāhmaṇo ya āśaṃseta bhūtyām ||46||

Mandala : 12

Sukta : 4

Suktam :   46



त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
trīṇi vai vaśājātāni viliptī sūtavaśā vaśā |tāḥ pra yachedbrahmabhyaḥ so'nāvraskaḥ prajāpatau ||47||

Mandala : 12

Sukta : 4

Suktam :   47



एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
etadvo brāhmaṇā haviriti manvīta yācitaḥ |vaśāṃ cedenaṃ yāceyuryā bhīmādaduṣo gṛhe ||48||

Mandala : 12

Sukta : 4

Suktam :   48



देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
devā vaśāṃ paryavadan na no'dāditi hīḍitāḥ |etābhirṛgbhirbhedaṃ tasmādvai sa parābhavat||49||

Mandala : 12

Sukta : 4

Suktam :   49



उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
utaināṃ bhedo nādadādvaśāmindreṇa yācitaḥ |tasmāttaṃ devā āgaso'vṛścann ahamuttare ||50||

Mandala : 12

Sukta : 4

Suktam :   50



ये वशाया अदानाय वदन्ति परिरापिणः ।इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ye vaśāyā adānāya vadanti parirāpiṇaḥ |indrasya manyave jālmā ā vṛścante acittyā ||51||

Mandala : 12

Sukta : 4

Suktam :   51



ये गोपतिं पराणीयाथाहुर्मा ददा इति ।रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
ye gopatiṃ parāṇīyāthāhurmā dadā iti |rudrasyāstāṃ te hetīṃ pari yantyacittyā ||52||

Mandala : 12

Sukta : 4

Suktam :   52



यदि हुतं यद्यहुताममा च पचते वशाम् ।देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥५३॥ {२३}
yadi hutaṃ yadyahutāmamā ca pacate vaśām |devāntsabrāhmaṇān ṛtvā jihmo lokān nirṛcchati ||53|| {23}

Mandala : 12

Sukta : 4

Suktam :   53


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In