| |
|

This overlay will guide you through the buttons:

ददामीत्येव ब्रूयादनु चैनामभुत्सत ।वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
dadāmītyeva brūyādanu caināmabhutsata .vaśāṃ brahmabhyo yācadbhyastatprajāvadapatyavat..1..

प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
prajayā sa vi krīṇīte paśubhiścopa dasyati .ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati ..2..

कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
kūṭayāsya saṃ śīryante śloṇayā kāṭamardati .baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam ..3..

विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
vilohito adhiṣṭhānācchakno vindati gopatim .tathā vaśāyāḥ saṃvidyaṃ duradabhnā hyucyase ..4..

पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
padorasyā adhiṣṭhānādviklindurnāma vindati .anāmanātsaṃ śīryante yā mukhenopajighrati ..5..

यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
yo asyāḥ karṇāvāskunotyā sa deveṣu vṛścate .lakṣma kurva iti manyate kanīyaḥ kṛṇute svam ..6..

यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
yadasyāḥ kasmai cidbhogāya bālān kaścitprakṛntati .tataḥ kiśorā mriyante vatsāṃśca ghātuko vṛkaḥ ..7..

यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
yadasyā gopatau satyā loma dhvāṅkṣo ajīhiḍat.tataḥ kumārā mriyante yakṣmo vindatyanāmanāt..8..

यदस्याः पल्पूलनं शकृद्दासी समस्यति ।ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
yadasyāḥ palpūlanaṃ śakṛddāsī samasyati .tato'parūpaṃ jāyate tasmādavyeṣyadenasaḥ ..9..

जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
jāyamānābhi jāyate devāntsabrāhmaṇān vaśā .tasmādbrahmabhyo deyaiṣā tadāhuḥ svasya gopanam ..10.. {19}

य एनां वनिमायन्ति तेषां देवकृता वशा ।ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
ya enāṃ vanimāyanti teṣāṃ devakṛtā vaśā .brahmajyeyaṃ tadabruvan ya enāṃ nipriyāyate ..11..

य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati .ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave ..12..

यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
yo asya syādvaśābhogo anyāmicheta tarhi saḥ .hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati ..13..

यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
yathā śevadhirnihito brāhmaṇānāṃ tathā vaśā .tāmetadachāyanti yasmin kasmiṃśca jāyate ..14..

स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
svametadachāyanti yadvaśāṃ brāhmaṇā abhi .yathainān anyasmin jinīyādevāsyā nirodhanam ..15..

चरेदेवा त्रैहायणादविज्ञातगदा सती ।वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
caredevā traihāyaṇādavijñātagadā satī .vaśāṃ ca vidyān nārada brāhmaṇāstarhyeṣyāḥ ..16..

य एनामवशामाह देवानां निहितं निधिम् ।उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
ya enāmavaśāmāha devānāṃ nihitaṃ nidhim .ubhau tasmai bhavāśarvau parikramyeṣumasyataḥ ..17..

यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
yo asyā ūdho na vedātho asyā stanān uta .ubhayenaivāsmai duhe dātuṃ cedaśakadvaśām ..18..

दुरदभ्नैनमा शये याचितां च न दित्सति ।नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
duradabhnainamā śaye yācitāṃ ca na ditsati .nāsmai kāmāḥ samṛdhyante yāmadattvā cikīrṣati ..19..

देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
devā vaśāmayācan mukhaṃ kṛtvā brāhmaṇam .teṣāṃ sarveṣāmadadaddheḍaṃ nyeti mānuṣaḥ ..20.. {20}

हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo'dadadvaśām .devānāṃ nihitaṃ bhāgaṃ martyaścen nipriyāyate ..21..

यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
yadanye śataṃ yāceyurbrāhmaṇā gopatiṃ vaśām .athaināṃ devā abruvann evaṃ ha viduṣo vaśā ..22..

य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
ya evaṃ viduṣe'dattvāthānyebhyo dadadvaśām .durgā tasmā adhiṣṭhāne pṛthivī sahadevatā ..23..

देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
devā vaśāmayācan yasminn agre ajāyata .tāmetāṃ vidyān nāradaḥ saha devairudājata ..24..

अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
anapatyamalpapaśuṃ vaśā kṛṇoti pūruṣam .brāhmaṇaiśca yācitāmathaināṃ nipriyāyate ..25..

अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca .tebhyo yācanti brāhmaṇāsteṣvā vṛścate'dadat..26..

यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
yāvadasyā gopatirnopaśṛṇuyādṛcaḥ svayam .caredasya tāvadgoṣu nāsya śrutvā gṛhe vaset..27..

यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
yo asyā ṛca upaśrutyātha goṣvacīcarat.āyuśca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ ..28..

वशा चरन्ती बहुधा देवानां निहितो निधिः ।आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
vaśā carantī bahudhā devānāṃ nihito nidhiḥ .āviṣkṛṇuṣva rūpāṇi yadā sthāma jighāṃsati ..29..

आविरात्मानं कृणुते यदा स्थाम जिघांसति ।अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
āvirātmānaṃ kṛṇute yadā sthāma jighāṃsati .atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ ..30.. {21}

मनसा सं कल्पयति तद्देवामपि गच्छति ।ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
manasā saṃ kalpayati taddevāmapi gacchati .tato ha brahmāṇo vaśāmupaprayanti yācitum ..31..

स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥३२॥
svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ .dānena rājanyo vaśāyā māturheḍaṃ na gacchati ..32..

वशा माता राजन्यस्य तथा संभूतमग्रशः ।तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
vaśā mātā rājanyasya tathā saṃbhūtamagraśaḥ .tasyā āhuranarpaṇaṃ yadbrahmabhyaḥ pradīyate ..33..

यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
yathājyaṃ pragṛhītamālumpetsruco agnaye .evā ha brahmabhyo vaśāmagnaya ā vṛścate'dadat..34..

पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
puroḍāśavatsā sudughā loke'smā upa tiṣṭhati .sāsmai sarvān kāmān vaśā pradaduṣe duhe ..35..

सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
sarvān kāmān yamarājye vaśā pradaduṣe duhe .athāhurnārakaṃ lokaṃ nirundhānasya yācitām ..36..

प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
pravīyamānā carati kruddhā gopataye vaśā .vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām ..37..

यो वेहतं मन्यमानोऽमा च पचते वशाम् ।अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
yo vehataṃ manyamāno'mā ca pacate vaśām .apyasya putrān pautrāṃśca yācayate bṛhaspatiḥ ..38..

महदेषाव तपति चरन्ती गोषु गौरपि ।अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
mahadeṣāva tapati carantī goṣu gaurapi .atho ha gopataye vaśādaduṣe viṣaṃ duhe ..39..

प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
priyaṃ paśūnāṃ bhavati yadbrahmabhyaḥ pradīyate .atho vaśāyāstatpriyaṃ yaddevatrā haviḥ syāt..40.. {22}

या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
yā vaśā udakalpayan devā yajñādudetya .tāsāṃ viliptyaṃ bhīmāmudākuruta nāradaḥ ..41..

तां देवा अमीमांसन्त वशेया३ अवशेति ।तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
tāṃ devā amīmāṃsanta vaśeyā3 avaśeti .tāmabravīn nārada eṣā vaśānāṃ vaśatameti ..42..

कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
kati nu vaśā nārada yāstvaṃ vettha manuṣyajāḥ .tāstvā pṛchāmi vidvāṃsaṃ kasyā nāśnīyādabrāhmaṇaḥ ..43..

विलिप्त्या बृहस्पते या च सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
viliptyā bṛhaspate yā ca sūtavaśā vaśā .tasyā nāśnīyādabrāhmaṇo ya āśaṃseta bhūtyām ..44..

नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
namaste astu nāradānuṣṭhu viduṣe vaśā .katamāsāṃ bhīmatamā yāmadattvā parābhavet..45..

विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
viliptī yā bṛhaspate'tho sūtavaśā vaśā .tasyā nāśnīyādabrāhmaṇo ya āśaṃseta bhūtyām ..46..

त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
trīṇi vai vaśājātāni viliptī sūtavaśā vaśā .tāḥ pra yachedbrahmabhyaḥ so'nāvraskaḥ prajāpatau ..47..

एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
etadvo brāhmaṇā haviriti manvīta yācitaḥ .vaśāṃ cedenaṃ yāceyuryā bhīmādaduṣo gṛhe ..48..

देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
devā vaśāṃ paryavadan na no'dāditi hīḍitāḥ .etābhirṛgbhirbhedaṃ tasmādvai sa parābhavat..49..

उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
utaināṃ bhedo nādadādvaśāmindreṇa yācitaḥ .tasmāttaṃ devā āgaso'vṛścann ahamuttare ..50..

ये वशाया अदानाय वदन्ति परिरापिणः ।इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ye vaśāyā adānāya vadanti parirāpiṇaḥ .indrasya manyave jālmā ā vṛścante acittyā ..51..

ये गोपतिं पराणीयाथाहुर्मा ददा इति ।रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
ye gopatiṃ parāṇīyāthāhurmā dadā iti .rudrasyāstāṃ te hetīṃ pari yantyacittyā ..52..

यदि हुतं यद्यहुताममा च पचते वशाम् ।देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥५३॥ {२३}
yadi hutaṃ yadyahutāmamā ca pacate vaśām .devāntsabrāhmaṇān ṛtvā jihmo lokān nirṛcchati ..53.. {23}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In