| |
|

This overlay will guide you through the buttons:

उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥
udasya ketavo divi śukrā bhrājanta īrate .ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ ..1..

दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥
diśāṃ prajñānāṃ svarayantamarciṣā supakṣamāśuṃ patayantamarṇave .stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhirdiśa ābhāti sarvāḥ ..2..

यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥
yatprāṅpratyaṅsvadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā .tadāditya mahi tatte mahi śravo yadeko viśvaṃ pari bhūma jāyase ..3..

विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥
vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ .srutādyamattrirdivamunnināya taṃ tvā paśyanti pariyāntamājim ..4..

मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् ।दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥
mā tvā dabhan pariyāntamājiṃ svasti durgāmati yāhi śībham .divaṃ ca sūrya pṛthivīṃ ca devīmahorātre vimimāno yadeṣi ..5..

स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥
svasti te sūrya carase rathāya yenobhāvantau pariyāsi sadyaḥ .yaṃ te vahanti harito vahiṣṭhāḥ śatamaśvā yadi vā sapta bahvīḥ ..6..

सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥
sukhaṃ sūrya rathamaṃśumantaṃ syonaṃ suvahnimadhi tiṣṭha vājinam .yaṃ te vahanti harito vahiṣṭhāḥ śatamaśvā yadi vā sapta bahvīḥ ..7..

सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥
sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīrayukta .amoci śukro rajasaḥ parastādvidhūya devastamo divamāruhat..8..

उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्।दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥
utketunā bṛhatā deva āgann apāvṛktamo'bhi jyotiraśrait.divyaḥ suparṇaḥ sa vīro vyakhyadaditeḥ putro bhuvanāni viśvā ..9..

उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७}
udyan raśmīn ā tanuṣe viśvā rupāṇi puṣyasi .ubhā samudrau kratunā vi bhāsi sarvāṃllokān paribhūrbhrājamānaḥ ..10.. {7}

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥
pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto'rṇavam .viśvānyo bhuvanā vicaṣṭe hairaṇyairanyaṃ harito vahanti ..11..

दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे ।स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥
divi tvāttriradhārayatsūryā māsāya kartave .sa eṣi sudhṛtastapan viśvā bhūtāvacākaśat..12..

उभावन्तौ समर्षसि वत्सः संमातराविव ।नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥
ubhāvantau samarṣasi vatsaḥ saṃmātarāviva .nanvetaditaḥ purā brahma devā amī viduḥ ..13..

यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः ।अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥
yatsamudramanu śritaṃ tatsiṣāsati sūryaḥ .adhvāsya vitato mahān pūrvaścāparaśca yaḥ ..14..

तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥
taṃ samāpnoti jūtibhistato nāpa cikitsati .tenāmṛtasya bhakṣaṃ devānāṃ nāva rundhate ..15..

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१६॥
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ .dṛśe viśvāya sūryam ..16..

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥१७॥
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ .sūrāya viśvacakṣase ..17..

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।भ्राजन्तो अग्नयो यथा ॥१८॥
adṛśrann asya ketavo vi raśmayo janāmanu .bhrājanto agnayo yathā ..18..

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमा भासि रोचन ॥१९॥
taraṇirviśvadarśato jyotiṣkṛdasi sūrya .viśvamā bhāsi rocana ..19..

प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८}
pratyaṅdevānāṃ viśaḥ pratyaṅṅudeṣi mānuṣīḥ .pratyaṅviśvaṃ svardṛśe ..20.. {8}

येना पावक चक्षसा भुरण्यन्तं जनामनु ।त्वं वरुण पश्यसि ॥२१॥
yenā pāvaka cakṣasā bhuraṇyantaṃ janāmanu .tvaṃ varuṇa paśyasi ..21..

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।पश्यन् जन्मानि सूर्य ॥२२॥
vi dyāmeṣi rajaspṛthvaharmimāno aktubhiḥ .paśyan janmāni sūrya ..22..

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥२३॥
sapta tvā harito rathe vahanti deva sūrya .śociṣkeśaṃ vicakṣaṇam ..23..

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।ताभिर्याति स्वयुक्तिभिः ॥२४॥
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ .tābhiryāti svayuktibhiḥ ..24..

रोहितो दिवमारुहत्तपसा तपस्वी ।स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥
rohito divamāruhattapasā tapasvī .sa yonimaiti sa u jāyate punaḥ sa devānāmadhipatirbabhūva ..25..

यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः ।सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥
yo viśvacarṣaṇiruta viśvatomukho yo viśvataspāṇiruta viśvataspṛthaḥ .saṃ bāhubhyāṃ bharati saṃ patatrairdyāvāpṛthivī janayan deva ekaḥ ..26..

एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥
ekapāddvipado bhūyo vi cakrame dvipāttripādamabhyeti paścāt.dvipāddha ṣaṭpado bhūyo vi cakrame ta ekapadastanvaṃ samāsate ..27..

अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः ।केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥
atandro yāsyan harito yadāsthāddve rūpe kṛṇute rocamānaḥ .ketumān udyantsahamāno rajāṃsi viśvā āditya pravato vi bhāsi ..28..

बण्महामसि सूर्य बडादित्य महामसि ।महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥
baṇmahāmasi sūrya baḍāditya mahāmasi .mahāṃste mahato mahimā tvamāditya mahāmasi ..29..

रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९}
rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsvantaḥ .ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit..30.. {9}

अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥
arvāṅparastātprayato vyadhva āśurvipaścitpatayan pataṅgaḥ .viṣṇurvicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvamejat..31..

चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥
citrāścikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam .ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi ..32..

तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः ।ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥
tigmo vibhrājan tanvaṃ śiśāno'raṃgamāsaḥ pravato rarāṇaḥ .jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthātpradiśaḥ kalpamānaḥ ..33..

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥
citraṃ devānāṃ keturanīkaṃ jyotiṣmān pradiśaḥ sūrya udyan .divākaro'ti dyumnaistamāṃsi viśvātārīdduritāni śukraḥ ..34..

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥
citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ .āprāddyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca ..35..

उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥
uccā patantamaruṇaṃ suparṇaṃ madhye divastaraṇiṃ bhrājamānam .paśyama tvā savitāraṃ yamāhurajasraṃ jyotiryadavindadattriḥ ..36..

दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः ।स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥
divaspṛṣṭhe dhāvamānaṃ suparṇamadityāḥ putraṃ nāthakāma upa yāmi bhītaḥ .sa naḥ sūrya pra tira dīrghamāyurmā riṣāma sumatau te syāma ..37..

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥
sahasrāhṇyaṃ viyatāvasya pakṣau harerhaṃsasya patataḥ svargam .sa devāntsarvān urasyupadadya saṃpaśyan yāti bhuvanāni viśvā ..38..

रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः ।रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥
rohitaḥ kālo abhavadrohito'gre prajāpatiḥ .rohito yajñānāṃ mukhaṃ rohitaḥ svarābharat..39..

रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् ।रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०}
rohito loko abhavadrohito'tyatapaddivam .rohito raśmibhirbhūmiṃ samudramanu saṃ carat..40.. {10}

सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः ।दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥
sarvā diśaḥ samacaradrohito'dhipatirdivaḥ .divaṃ samudramādbhūmiṃ sarvaṃ bhūtaṃ vi rakṣati ..41..

आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥
ārohan chukro bṛhatīratandro dve rūpe kṛṇute rocamānaḥ .citraścikitvān mahiṣo vātamāyā yāvato lokān abhi yadvibhāti ..42..

अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः ।सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥
abhyanyadeti paryanyadasyate'horātrābhyāṃ mahiṣaḥ kalpamānaḥ .sūryaṃ vayaṃ rajasi kṣiyantaṃ gātuvidaṃ havāmahe nādhamānāḥ ..43..

पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥
pṛthivīpro mahiṣo nādhamānasya gāturadabdhacakṣuḥ pari viśvaṃ babhūva .viśvaṃ saṃpaśyantsuvidatro yajatra idaṃ śṛṇotu yadahaṃ bravīmi ..44..

पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥
paryasya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyāmantarikṣam .sarvaṃ saṃpaśyantsuvidatro yajatra idaṃ śṛṇotu yadahaṃ bravīmi ..45..

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥४६॥ {११}
abodhyagniḥ samidhā janānāṃ prati dhenumivāyatīmuṣāsam .yahvā iva pra vayāmujjihānāḥ pra bhānavaḥ sisrate nākamaccha ..46.. {11}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In