| |
|

This overlay will guide you through the buttons:

य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते ।यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ॥ १ ॥
ya ime dyāvāpṛthivī jajāna yo drāpiṃ kṛtvā bhuvanāni vaste .yasmin kṣiyanti pradiśaḥ ṣaḍurvīryāḥ pataṅgo anu vicākaśīti .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .. 1 ..

यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥
yasmādvātā ṛtuthā pavante yasmātsamudrā adhi vikṣaranti .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..2..

यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥
yo mārayati prāṇayati yasmātprāṇanti bhuvanāni viśvā .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..3..

यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥
yaḥ prāṇena dyāvāpṛthivī tarpayatyapānena samudrasya jaṭharaṃ yaḥ piparti .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..4..

यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः ।यः परस्य प्राणं परमस्य तेज आददे ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥५॥
yasmin virāṭparameṣṭhī prajāpatiragnirvaiśvānaraḥ saha paṅktyā śritaḥ .yaḥ parasya prāṇaṃ paramasya teja ādade .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..5..

यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः ।यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥६॥
yasmin ṣaḍurvīḥ pañca diśo adhiśritāścatasra āpo yajñasya trayo'kṣarāḥ .yo antarā rodasī kruddhaścakṣuṣaikṣata .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..6..

यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः ।भूतो भविष्यत्भुवनस्य यस्पतिः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥७॥
yo annādo annapatirbabhūva brahmaṇaspatiruta yaḥ .bhūto bhaviṣyatbhuvanasya yaspatiḥ .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..7..

अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥
ahorātrairvimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..8..

कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।त आववृत्रन्त्सदनादृतस्य ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥९॥
kṛsṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamutpatanti .ta āvavṛtrantsadanādṛtasya .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..9..

यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२}
yatte candraṃ kaśyapa rocanāvadyatsaṃhitaṃ puṣkalaṃ citrabhānu yasmintsūryā ārpitāḥ sapta sākam .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..10.. {12}

बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्।ज्योतिर्वसाने सदमप्रमादम् ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥११॥
bṛhadenamanu vaste purastādrathaṃtaraṃ prati gṛhṇāti paścāt.jyotirvasāne sadamapramādam .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..11..

बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची ।यद्रोहितमजनयन्त देवाः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१२॥
bṛhadanyataḥ pakṣa āsīdrathaṃtaramanyataḥ sabale sadhrīcī .yadrohitamajanayanta devāḥ .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..12..

स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् ।स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१३॥
sa varuṇaḥ sāyamagnirbhavati sa mitro bhavati prātarudyan .sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..13..

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१४॥
sahasrāhṇyaṃ viyatāvasya pakṣau harerhaṃsasya patataḥ svargam .sa devāntsarvān urasyupadadya saṃpaśyan yāti bhuvanāni viśvā .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..14..

अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः ।य इदं विश्वं भुवनं जजान ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१५॥
ayaṃ sa devo apsvantaḥ sahasramūlaḥ paruśāko attriḥ .ya idaṃ viśvaṃ bhuvanaṃ jajāna .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..15..

शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१६॥
śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam .yasyordhvā divaṃ tanvastapantyarvāṅsuvarṇaiḥ paṭarairvi bhāti .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..16..

येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः ।यदेकं ज्योतिर्बहुधा विभाति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१७॥
yenādityān haritaḥ samvahanti yena yajñena bahavo yanti prajānantaḥ .yadekaṃ jyotirbahudhā vibhāti .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..17..

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१८॥
sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā .trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhi tasthuḥ .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..18..

अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् ।ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१९॥
aṣṭadhā yukto vahati vahnirugraḥ pitā devānāṃ janitā matīnām .ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..19..

संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३}
saṃyañcaṃ tantuṃ pradiśo'nu sarvā antargāyatryāmamṛtasya garbhe .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..20.. {13}

निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः ।विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२१॥
nimrucastisro vyuṣo ha tisrastrīṇi rajāṃsi divo aṅga tisraḥ .vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..21..

वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥
vi ya aurṇotpṛthivīṃ jāyamāna ā samudramadadhātantarikṣe .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..22..

त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि ।किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२३॥
tvamagne kratubhiḥ ketubhirhito'rkaḥ samiddha udarocathā divi .kimabhyārcan marutaḥ pṛśnimātaro yadrohitamajanayanta devāḥ .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..23..

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।योऽस्येशे द्विपदो यश्चतुष्पदः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२४॥
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ .yo'syeśe dvipado yaścatuṣpadaḥ .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..24..

एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२५॥
ekapāddvipado bhūyo vi cakrame dvipāttripādamabhyeti paścāt.catuṣpāccakre dvipadāmabhisvare saṃpaśyan paṅktimupatiṣṭhamānaḥ .tasya devasya kruddhasyaitadāgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti . ..25..

कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत ।स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४}
kṛṣṇāyaḥ putro arjuno rātryā vatso'jāyata .sa ha dyāmadhi rohati ruho ruroha rohitaḥ ..26.. {14}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In