इदम् सु मे नरः शृणुत यया आशिषा दंपती वामम् अश्नुतः ।ये गन्धर्वाः अप्सरसः च देवीरेषु वानस्पत्येषु ये अधि तस्थुः ।स्योनाः ते अस्यै वध्वै भवन्तु मा हिंसिषुः वहतुम् उह्यमानम् ॥९॥
TRANSLITERATION
idam su me naraḥ śṛṇuta yayā āśiṣā daṃpatī vāmam aśnutaḥ .ye gandharvāḥ apsarasaḥ ca devīreṣu vānaspatyeṣu ye adhi tasthuḥ .syonāḥ te asyai vadhvai bhavantu mā hiṃsiṣuḥ vahatum uhyamānam ..9..
अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥
PADACHEDA
अङ्गात् अङ्गात् वयम् अस्याः अप यक्ष्मम् नि दध्मसि ।तत् मा प्रापत् पृथिवीम् मा उत देवान् दिवम् मा प्रापत् उरु अन्तरिक्षम् ।अपः मा प्रापत् मलम् एतत् अग्ने यमम् मा प्रापत् पितॄन् च सर्वान् ॥६९॥
TRANSLITERATION
aṅgāt aṅgāt vayam asyāḥ apa yakṣmam ni dadhmasi .tat mā prāpat pṛthivīm mā uta devān divam mā prāpat uru antarikṣam .apaḥ mā prāpat malam etat agne yamam mā prāpat pitṝn ca sarvān ..69..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.