Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥
tubhyamagre paryavahantsūryāṃ vahatunā saha |sa naḥ patibhyo jāyāṃ dā agne prajayā saha ||1||

Mandala : 14

Sukta : 2

Suktam :   1



पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥
punaḥ patnīmagniradādāyuṣā saha varcasā |dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ||2||

Mandala : 14

Sukta : 2

Suktam :   2



सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥
somasya jāyā prathamaṃ gandharvaste'paraḥ patiḥ |tṛtīyo agniṣṭe patisturīyaste manuṣyajāḥ ||3||

Mandala : 14

Sukta : 2

Suktam :   3



सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥
somo dadadgandharvāya gandharvo dadadagnaye |rayiṃ ca putrāṃscādādagnirmahyamatho imām ||4||

Mandala : 14

Sukta : 2

Suktam :   4



आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥
ā vāmagantsumatirvājinīvasū nyaśvinā hṛtsu kāmā araṃsata |abhūtaṃ gopā mithunā śubhaspatī priyā aryamṇo duryāmaśīmahi ||5||

Mandala : 14

Sukta : 2

Suktam :   5



सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥
sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam |sugaṃ tīrthaṃ suprapāṇaṃ śubhaspatī sthāṇuṃ pathiṣṭhāmapa durmatiṃ hatam ||6||

Mandala : 14

Sukta : 2

Suktam :   6



या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥
yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā |tāstvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ ||7||

Mandala : 14

Sukta : 2

Suktam :   7



एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥
emaṃ panthāmarukṣāma sugaṃ svastivāhanam |yasmin vīro na riṣyatyanyeṣāṃ vindate vasu ||8||

Mandala : 14

Sukta : 2

Suktam :   8



इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥
idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmamaśnutaḥ |ye gandharvā apsarasaśca devīreṣu vānaspatyeṣu ye'dhi tasthuḥ |syonāste asyai vadhvai bhavantu mā hiṃsiṣurvahatumuhyamānam ||9||

Mandala : 14

Sukta : 2

Suktam :   9



ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janāmanu |punastān yajñiyā devā nayantu yata āgatāḥ ||10|| {7}

Mandala : 14

Sukta : 2

Suktam :   10



मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥
mā vidan paripanthino ya āsīdanti daṃpatī |sugena durgamatītāmapa drāntvarātayaḥ ||11||

Mandala : 14

Sukta : 2

Suktam :   11



सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥
saṃ kāśayāmi vahatuṃ brahmaṇā gṛhairaghoreṇa cakṣuṣā mitriyeṇa |paryāṇaddhaṃ viśvarūpaṃ yadasti syonaṃ patibhyaḥ savitā tatkṛṇotu ||12||

Mandala : 14

Sukta : 2

Suktam :   12



शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥
śivā nārīyamastamāgann imaṃ dhātā lokamasyai dideśa |tāmaryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu ||13||

Mandala : 14

Sukta : 2

Suktam :   13



आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥
ātmanvatyurvarā nārīyamāgan tasyāṃ naro vapata bījamasyām |sā vaḥ prajāṃ janayadvakṣaṇābhyo bibhratī dugdhamṛṣabhasya retaḥ ||14||

Mandala : 14

Sukta : 2

Suktam :   14



प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥
prati tiṣṭha virāḍasi viṣṇuriveha sarasvati |sinīvāli pra jāyatāṃ bhagasya sumatāvasat||15||

Mandala : 14

Sukta : 2

Suktam :   15



उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥
udva ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata |māduṣkṛtau vyenasāvaghnyāvaśunamāratām ||16||

Mandala : 14

Sukta : 2

Suktam :   16



अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥
aghoracakṣurapatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ |vīrasūrdevṛkāmā saṃ tvayaidhiṣīmahi sumasyamānā ||17||

Mandala : 14

Sukta : 2

Suktam :   17



अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥
adevṛghnyapatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ |prajāvatī vīrasūrdevṛkāmā syonemamagniṃ gārhapatyaṃ saparya ||18||

Mandala : 14

Sukta : 2

Suktam :   18



उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्।शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥
uttiṣṭhetaḥ kimicchantīdamāgā ahaṃ tveḍe abhibhūḥ svādgṛhāt|śūnyaiṣī nirṛte yājaganthottiṣṭhārāte pra pata meha raṃsthāḥ ||19||

Mandala : 14

Sukta : 2

Suktam :   19



यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८}
yadā gārhapatyamasaparyaitpūrvamagniṃ vadhūriyam |adhā sarasvatyai nāri pitṛbhyaśca namaskuru ||20|| {8}

Mandala : 14

Sukta : 2

Suktam :   20



शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥
śarma varmaitadā harāsyai nāryā upastire |sinīvāli pra jāyatāṃ bhagasya sumatāvasat||21||

Mandala : 14

Sukta : 2

Suktam :   21



यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥
yaṃ balbajaṃ nyasyatha carma copastṛṇīthana |tadā rohatu suprajā yā kanyā vindate patim ||22||

Mandala : 14

Sukta : 2

Suktam :   22



उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥
upa stṛṇīhi balbajamadhi carmaṇi rohite |tatropaviśya suprajā imamagniṃ saparyatu ||23||

Mandala : 14

Sukta : 2

Suktam :   23



आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥
ā roha carmopa sīdāgnimeṣa devo hanti rakṣāṃsi sarvā |iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavatputrasta eṣaḥ ||24||

Mandala : 14

Sukta : 2

Suktam :   24



वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥
vi tiṣṭhantāṃ māturasyā upasthān nānārūpāḥ paśavo jāyamānāḥ |sumaṅgalyupa sīdemamagniṃ saṃpatnī prati bhūṣeha devān ||25||

Mandala : 14

Sukta : 2

Suktam :   25



सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥
sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ |syonā śvaśrvai pra gṛhān viśemān ||26||

Mandala : 14

Sukta : 2

Suktam :   26



स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥
syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ |syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava ||27||

Mandala : 14

Sukta : 2

Suktam :   27



सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥
sumaṅgalīriyaṃ vadhūrimāṃ sameta paśyata |saubhāgyamasyai dattvā daurbhāgyairviparetana ||28||

Mandala : 14

Sukta : 2

Suktam :   28



या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥
yā durhārdo yuvatayo yāśceha jaratīrapi |varco nvasyai saṃ dattāthāstaṃ viparetana ||29||

Mandala : 14

Sukta : 2

Suktam :   29



रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}
rukmaprastaraṇaṃ vahyaṃ viśvā rūpāṇi bibhratam |ārohatsūryā sāvitrī bṛhate saubhagāya kam ||30|| {9}

Mandala : 14

Sukta : 2

Suktam :   30



आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥
ā roha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai |indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ prati jāgarāsi ||31||

Mandala : 14

Sukta : 2

Suktam :   31



देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥
devā agre nyapadyanta patnīḥ samaspṛśanta tanvastanūbhiḥ |sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃ bhaveha ||32||

Mandala : 14

Sukta : 2

Suktam :   32



उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥
uttiṣṭheto viśvāvaso namaseḍāmahe tvā |jāmimiccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi ||33||

Mandala : 14

Sukta : 2

Suktam :   33



अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥
apsarasaḥ sadhamādaṃ madanti havirdhānamantarā sūryaṃ ca |tāste janitramabhi tāḥ parehi namaste gandharvartunā kṛṇomi ||34||

Mandala : 14

Sukta : 2

Suktam :   34



नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥
namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ |viśvāvaso brahmaṇā te namo'bhi jāyā apsarasaḥ parehi ||35||

Mandala : 14

Sukta : 2

Suktam :   35



राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥
rāyā vayaṃ sumanasaḥ syāmodito gandharvamāvīvṛtāma |agantsa devaḥ paramaṃ sadhasthamaganma yatra pratiranta āyuḥ ||36||

Mandala : 14

Sukta : 2

Suktam :   36



सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥
saṃ pitarāvṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ |marya iva yoṣāmadhi rohayaināṃ prajāṃ kṛṇvāthāmiha puṣyataṃ rayim ||37||

Mandala : 14

Sukta : 2

Suktam :   37



तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥
tāṃ pūṣaṃ chivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti |yā na ūrū uśatī viśrayāti yasyāmuśantaḥ praharema śepaḥ ||38||

Mandala : 14

Sukta : 2

Suktam :   38



आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥
ā rohorumupa dhatsva hastaṃ pari ṣvajasva jāyāṃ sumanasyamānaḥ |prajāṃ kṛṇvāthāmiha modamānau dīrghaṃ vāmāyuḥ savitā kṛṇotu ||39||

Mandala : 14

Sukta : 2

Suktam :   39



आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}
ā vāṃ prajāṃ janayatu prajāpatirahorātrābhyāṃ samanaktvaryamā |adurmaṅgalī patilokamā viśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade ||40|| {10}

Mandala : 14

Sukta : 2

Suktam :   40



देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥
devairdattaṃ manunā sākametadvādhūyaṃ vāso vadhvaśca vastram |yo brahmaṇe cikituṣe dadāti sa idrakṣāṃsi talpāni hanti ||41||

Mandala : 14

Sukta : 2

Suktam :   41



यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥
yaṃ me datto brahmabhāgaṃ vadhūyorvādhūyaṃ vāso vadhvaśca vastram |yuvaṃ brahmaṇe'numanyamānau bṛhaspate sākamindraśca dattam ||42||

Mandala : 14

Sukta : 2

Suktam :   42



स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥
syonādyoneradhi badhyamānau hasāmudau mahasā modamānau |sugū suputrau sugṛhau tarātho jīvāvuṣaso vibhātīḥ ||43||

Mandala : 14

Sukta : 2

Suktam :   43



नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥
navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ |āṇḍātpatatrīvāmukṣi viśvasmādenasaspari ||44||

Mandala : 14

Sukta : 2

Suktam :   44



शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥
śumbhanī dyāvāpṛthivī antisumne mahivrate |āpaḥ sapta susruvurdevīstā no muñcantvaṃhasaḥ ||45||

Mandala : 14

Sukta : 2

Suktam :   45



सूर्यायै देवेभ्यो मित्राय वरुणाय च ।ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥
sūryāyai devebhyo mitrāya varuṇāya ca |ye bhūtasya pracetasastebhya idamakaraṃ namaḥ ||46||

Mandala : 14

Sukta : 2

Suktam :   46



य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥
ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ |saṃdhātā saṃdhiṃ maghavā purūvasurniṣkartā vihrutaṃ punaḥ ||47||

Mandala : 14

Sukta : 2

Suktam :   47



अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत्।निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥
apāsmattama ucchatu nīlaṃ piśaṅgamuta lohitaṃ yat|nirdahanī yā pṛṣātakyasmin tāṃ sthāṇāvadhyā sajāmi ||48||

Mandala : 14

Sukta : 2

Suktam :   48



यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥
yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ |vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāvadhi sādayāmi ||49||

Mandala : 14

Sukta : 2

Suktam :   49



या मे प्रियतमा तनूः सा मे बिभाय वाससः ।तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}
yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ |tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma ||50|| {11}

Mandala : 14

Sukta : 2

Suktam :   50



ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥
ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ |vāso yatpatnībhirutaṃ tan na syonamupa spṛśāt||51||

Mandala : 14

Sukta : 2

Suktam :   51



उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।अव दीक्षामसृक्षत स्वाहा ॥५२॥
uśatīḥ kanyalā imāḥ pitṛlokātpatiṃ yatīḥ |ava dīkṣāmasṛkṣata svāhā ||52||

Mandala : 14

Sukta : 2

Suktam :   52



बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |varco goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ||53||

Mandala : 14

Sukta : 2

Suktam :   53



बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |tejo goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ||54||

Mandala : 14

Sukta : 2

Suktam :   54



बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |bhajo goṣu praviṣṭo yastenemāṃ saṃ sṛjāmasi ||55||

Mandala : 14

Sukta : 2

Suktam :   55



बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |yaśo goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ||56||

Mandala : 14

Sukta : 2

Suktam :   56



बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |payo goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ||57||

Mandala : 14

Sukta : 2

Suktam :   57



बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |raso goṣu praviṣṭo yastenemāṃ saṃ sṛjāmasi ||58||

Mandala : 14

Sukta : 2

Suktam :   58



यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥
yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto'gham |agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ||59||

Mandala : 14

Sukta : 2

Suktam :   59



यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}
yadīyaṃ duhitā tava vikeśyarudadgṛhe rodena kṛṇvatyagham |agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ||60|| {12}

Mandala : 14

Sukta : 2

Suktam :   60



यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥
yajjāmayo yadyuvatayo gṛhe te samanartiṣū rodena kṛṇvatīragham |agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ||61||

Mandala : 14

Sukta : 2

Suktam :   61



यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥
yatte prajāyāṃ paśuṣu yadvā gṛheṣu niṣṭhitamaghakṛdbhiraghaṃ kṛtam |agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ||62||

Mandala : 14

Sukta : 2

Suktam :   62



इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥
iyaṃ nāryupa brūte pūlyānyāvapantikā |dīrghāyurastu me patirjīvāti śaradaḥ śatam ||63||

Mandala : 14

Sukta : 2

Suktam :   63



इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥
ihemāvindra saṃ nuda cakravākeva daṃpatī |prajayainau svastakau viśvamāyurvyaśnutām ||64||

Mandala : 14

Sukta : 2

Suktam :   64



यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥
yadāsandyāmupadhāne yadvopavāsane kṛtam |vivāhe kṛtyāṃ yāṃ cakrurāsnāne tāṃ ni dadhmasi ||65||

Mandala : 14

Sukta : 2

Suktam :   65



यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्।तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥
yadduṣkṛtaṃ yacchamalaṃ vivāhe vahatau ca yat|tatsaṃbhalasya kambale mṛjmahe duritaṃ vayam ||66||

Mandala : 14

Sukta : 2

Suktam :   66



संभले मलं सादयित्वा कम्बले दुरितं वयम् ।अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥
saṃbhale malaṃ sādayitvā kambale duritaṃ vayam |abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat||67||

Mandala : 14

Sukta : 2

Suktam :   67



कृत्रिमः कण्टकः शतदन् य एषः ।अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥
kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ |apāsyāḥ keśyaṃ malamapa śīrṣaṇyaṃ likhāt||68||

Mandala : 14

Sukta : 2

Suktam :   68



अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥
aṅgādaṅgādvayamasyā apa yakṣmaṃ ni dadhmasi |tan mā prāpatpṛthivīṃ mota devān divaṃ mā prāpadurvantarikṣam |apo mā prāpan malametadagne yamaṃ mā prāpatpitṝṃśca sarvān ||69||

Mandala : 14

Sukta : 2

Suktam :   69



सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३}
saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām |saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājamemam ||70|| {13}

Mandala : 14

Sukta : 2

Suktam :   70



अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।ताविह सं भवाव प्रजामा जनयावहै ॥७१॥
amo'hamasmi sā tvaṃ sāmāhamasmyṛktvaṃ dyaurahaṃ pṛthivī tvam |tāviha saṃ bhavāva prajāmā janayāvahai ||71||

Mandala : 14

Sukta : 2

Suktam :   71



जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥
janiyanti nāvagravaḥ putriyanti sudānavaḥ |ariṣṭāsū sacevahi bṛhate vājasātaye ||72||

Mandala : 14

Sukta : 2

Suktam :   72



ये पितरो वधूदर्शा इमं वहतुमागमन् ।ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥७३॥
ye pitaro vadhūdarśā imaṃ vahatumāgaman |te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu ||73||

Mandala : 14

Sukta : 2

Suktam :   73



येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥
yedaṃ pūrvāgan raśanāyamānā prajāmasyai draviṇaṃ ceha dattvā |tāṃ vahantvagatasyānu panthāṃ virāḍiyaṃ suprajā atyajaiṣīt||74||

Mandala : 14

Sukta : 2

Suktam :   74



प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}
pra budhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya |gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu ||75|| {14}

Mandala : 14

Sukta : 2

Suktam :   75


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In