| |
|

This overlay will guide you through the buttons:

तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥
tubhyamagre paryavahantsūryāṃ vahatunā saha .sa naḥ patibhyo jāyāṃ dā agne prajayā saha ..1..

पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥
punaḥ patnīmagniradādāyuṣā saha varcasā .dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ..2..

सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥
somasya jāyā prathamaṃ gandharvaste'paraḥ patiḥ .tṛtīyo agniṣṭe patisturīyaste manuṣyajāḥ ..3..

सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥
somo dadadgandharvāya gandharvo dadadagnaye .rayiṃ ca putrāṃscādādagnirmahyamatho imām ..4..

आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥
ā vāmagantsumatirvājinīvasū nyaśvinā hṛtsu kāmā araṃsata .abhūtaṃ gopā mithunā śubhaspatī priyā aryamṇo duryāmaśīmahi ..5..

सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥
sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam .sugaṃ tīrthaṃ suprapāṇaṃ śubhaspatī sthāṇuṃ pathiṣṭhāmapa durmatiṃ hatam ..6..

या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥
yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā .tāstvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ ..7..

एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥
emaṃ panthāmarukṣāma sugaṃ svastivāhanam .yasmin vīro na riṣyatyanyeṣāṃ vindate vasu ..8..

इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥
idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmamaśnutaḥ .ye gandharvā apsarasaśca devīreṣu vānaspatyeṣu ye'dhi tasthuḥ .syonāste asyai vadhvai bhavantu mā hiṃsiṣurvahatumuhyamānam ..9..

ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janāmanu .punastān yajñiyā devā nayantu yata āgatāḥ ..10.. {7}

मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥
mā vidan paripanthino ya āsīdanti daṃpatī .sugena durgamatītāmapa drāntvarātayaḥ ..11..

सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥
saṃ kāśayāmi vahatuṃ brahmaṇā gṛhairaghoreṇa cakṣuṣā mitriyeṇa .paryāṇaddhaṃ viśvarūpaṃ yadasti syonaṃ patibhyaḥ savitā tatkṛṇotu ..12..

शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥
śivā nārīyamastamāgann imaṃ dhātā lokamasyai dideśa .tāmaryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu ..13..

आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥
ātmanvatyurvarā nārīyamāgan tasyāṃ naro vapata bījamasyām .sā vaḥ prajāṃ janayadvakṣaṇābhyo bibhratī dugdhamṛṣabhasya retaḥ ..14..

प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥
prati tiṣṭha virāḍasi viṣṇuriveha sarasvati .sinīvāli pra jāyatāṃ bhagasya sumatāvasat..15..

उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥
udva ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata .māduṣkṛtau vyenasāvaghnyāvaśunamāratām ..16..

अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥
aghoracakṣurapatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ .vīrasūrdevṛkāmā saṃ tvayaidhiṣīmahi sumasyamānā ..17..

अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥
adevṛghnyapatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ .prajāvatī vīrasūrdevṛkāmā syonemamagniṃ gārhapatyaṃ saparya ..18..

उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्।शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥
uttiṣṭhetaḥ kimicchantīdamāgā ahaṃ tveḍe abhibhūḥ svādgṛhāt.śūnyaiṣī nirṛte yājaganthottiṣṭhārāte pra pata meha raṃsthāḥ ..19..

यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८}
yadā gārhapatyamasaparyaitpūrvamagniṃ vadhūriyam .adhā sarasvatyai nāri pitṛbhyaśca namaskuru ..20.. {8}

शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥
śarma varmaitadā harāsyai nāryā upastire .sinīvāli pra jāyatāṃ bhagasya sumatāvasat..21..

यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥
yaṃ balbajaṃ nyasyatha carma copastṛṇīthana .tadā rohatu suprajā yā kanyā vindate patim ..22..

उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥
upa stṛṇīhi balbajamadhi carmaṇi rohite .tatropaviśya suprajā imamagniṃ saparyatu ..23..

आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥
ā roha carmopa sīdāgnimeṣa devo hanti rakṣāṃsi sarvā .iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavatputrasta eṣaḥ ..24..

वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥
vi tiṣṭhantāṃ māturasyā upasthān nānārūpāḥ paśavo jāyamānāḥ .sumaṅgalyupa sīdemamagniṃ saṃpatnī prati bhūṣeha devān ..25..

सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥
sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ .syonā śvaśrvai pra gṛhān viśemān ..26..

स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥
syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ .syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava ..27..

सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥
sumaṅgalīriyaṃ vadhūrimāṃ sameta paśyata .saubhāgyamasyai dattvā daurbhāgyairviparetana ..28..

या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥
yā durhārdo yuvatayo yāśceha jaratīrapi .varco nvasyai saṃ dattāthāstaṃ viparetana ..29..

रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}
rukmaprastaraṇaṃ vahyaṃ viśvā rūpāṇi bibhratam .ārohatsūryā sāvitrī bṛhate saubhagāya kam ..30.. {9}

आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥
ā roha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai .indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ prati jāgarāsi ..31..

देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥
devā agre nyapadyanta patnīḥ samaspṛśanta tanvastanūbhiḥ .sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃ bhaveha ..32..

उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥
uttiṣṭheto viśvāvaso namaseḍāmahe tvā .jāmimiccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi ..33..

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥
apsarasaḥ sadhamādaṃ madanti havirdhānamantarā sūryaṃ ca .tāste janitramabhi tāḥ parehi namaste gandharvartunā kṛṇomi ..34..

नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥
namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ .viśvāvaso brahmaṇā te namo'bhi jāyā apsarasaḥ parehi ..35..

राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥
rāyā vayaṃ sumanasaḥ syāmodito gandharvamāvīvṛtāma .agantsa devaḥ paramaṃ sadhasthamaganma yatra pratiranta āyuḥ ..36..

सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥
saṃ pitarāvṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ .marya iva yoṣāmadhi rohayaināṃ prajāṃ kṛṇvāthāmiha puṣyataṃ rayim ..37..

तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥
tāṃ pūṣaṃ chivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti .yā na ūrū uśatī viśrayāti yasyāmuśantaḥ praharema śepaḥ ..38..

आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥
ā rohorumupa dhatsva hastaṃ pari ṣvajasva jāyāṃ sumanasyamānaḥ .prajāṃ kṛṇvāthāmiha modamānau dīrghaṃ vāmāyuḥ savitā kṛṇotu ..39..

आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}
ā vāṃ prajāṃ janayatu prajāpatirahorātrābhyāṃ samanaktvaryamā .adurmaṅgalī patilokamā viśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade ..40.. {10}

देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥
devairdattaṃ manunā sākametadvādhūyaṃ vāso vadhvaśca vastram .yo brahmaṇe cikituṣe dadāti sa idrakṣāṃsi talpāni hanti ..41..

यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥
yaṃ me datto brahmabhāgaṃ vadhūyorvādhūyaṃ vāso vadhvaśca vastram .yuvaṃ brahmaṇe'numanyamānau bṛhaspate sākamindraśca dattam ..42..

स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥
syonādyoneradhi badhyamānau hasāmudau mahasā modamānau .sugū suputrau sugṛhau tarātho jīvāvuṣaso vibhātīḥ ..43..

नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥
navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ .āṇḍātpatatrīvāmukṣi viśvasmādenasaspari ..44..

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥
śumbhanī dyāvāpṛthivī antisumne mahivrate .āpaḥ sapta susruvurdevīstā no muñcantvaṃhasaḥ ..45..

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥
sūryāyai devebhyo mitrāya varuṇāya ca .ye bhūtasya pracetasastebhya idamakaraṃ namaḥ ..46..

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥
ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ .saṃdhātā saṃdhiṃ maghavā purūvasurniṣkartā vihrutaṃ punaḥ ..47..

अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत्।निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥
apāsmattama ucchatu nīlaṃ piśaṅgamuta lohitaṃ yat.nirdahanī yā pṛṣātakyasmin tāṃ sthāṇāvadhyā sajāmi ..48..

यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥
yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ .vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāvadhi sādayāmi ..49..

या मे प्रियतमा तनूः सा मे बिभाय वाससः ।तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}
yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ .tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma ..50.. {11}

ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥
ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ .vāso yatpatnībhirutaṃ tan na syonamupa spṛśāt..51..

उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।अव दीक्षामसृक्षत स्वाहा ॥५२॥
uśatīḥ kanyalā imāḥ pitṛlokātpatiṃ yatīḥ .ava dīkṣāmasṛkṣata svāhā ..52..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan .varco goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ..53..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan .tejo goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ..54..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan .bhajo goṣu praviṣṭo yastenemāṃ saṃ sṛjāmasi ..55..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan .yaśo goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ..56..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan .payo goṣu praviṣṭaṃ yattenemāṃ saṃ sṛjāmasi ..57..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan .raso goṣu praviṣṭo yastenemāṃ saṃ sṛjāmasi ..58..

यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥
yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto'gham .agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ..59..

यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}
yadīyaṃ duhitā tava vikeśyarudadgṛhe rodena kṛṇvatyagham .agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ..60.. {12}

यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥
yajjāmayo yadyuvatayo gṛhe te samanartiṣū rodena kṛṇvatīragham .agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ..61..

यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥
yatte prajāyāṃ paśuṣu yadvā gṛheṣu niṣṭhitamaghakṛdbhiraghaṃ kṛtam .agniṣṭvā tasmādenasaḥ savitā ca pra muñcatām ..62..

इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥
iyaṃ nāryupa brūte pūlyānyāvapantikā .dīrghāyurastu me patirjīvāti śaradaḥ śatam ..63..

इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥
ihemāvindra saṃ nuda cakravākeva daṃpatī .prajayainau svastakau viśvamāyurvyaśnutām ..64..

यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥
yadāsandyāmupadhāne yadvopavāsane kṛtam .vivāhe kṛtyāṃ yāṃ cakrurāsnāne tāṃ ni dadhmasi ..65..

यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्।तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥
yadduṣkṛtaṃ yacchamalaṃ vivāhe vahatau ca yat.tatsaṃbhalasya kambale mṛjmahe duritaṃ vayam ..66..

संभले मलं सादयित्वा कम्बले दुरितं वयम् ।अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥
saṃbhale malaṃ sādayitvā kambale duritaṃ vayam .abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat..67..

कृत्रिमः कण्टकः शतदन् य एषः ।अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥
kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ .apāsyāḥ keśyaṃ malamapa śīrṣaṇyaṃ likhāt..68..

अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥
aṅgādaṅgādvayamasyā apa yakṣmaṃ ni dadhmasi .tan mā prāpatpṛthivīṃ mota devān divaṃ mā prāpadurvantarikṣam .apo mā prāpan malametadagne yamaṃ mā prāpatpitṝṃśca sarvān ..69..

सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३}
saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām .saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājamemam ..70.. {13}

अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।ताविह सं भवाव प्रजामा जनयावहै ॥७१॥
amo'hamasmi sā tvaṃ sāmāhamasmyṛktvaṃ dyaurahaṃ pṛthivī tvam .tāviha saṃ bhavāva prajāmā janayāvahai ..71..

जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥
janiyanti nāvagravaḥ putriyanti sudānavaḥ .ariṣṭāsū sacevahi bṛhate vājasātaye ..72..

ये पितरो वधूदर्शा इमं वहतुमागमन् ।ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥७३॥
ye pitaro vadhūdarśā imaṃ vahatumāgaman .te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu ..73..

येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥
yedaṃ pūrvāgan raśanāyamānā prajāmasyai draviṇaṃ ceha dattvā .tāṃ vahantvagatasyānu panthāṃ virāḍiyaṃ suprajā atyajaiṣīt..74..

प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}
pra budhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya .gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu ..75.. {14}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In