| |
|

This overlay will guide you through the buttons:

व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥
vrātya āsīdīyamāna eva sa prajāpatiṃ samairayat..1..

स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥
sa prajāpatiḥ suvarṇamātmann apaśyattatprājanayat..2..

तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत् तद्ब्रह्माभवत्तत्तपोऽभवत् तत्सत्यमभवत् तेन प्राजायत ॥ ३॥
tadekamabhavattallalāmamabhavattan mahadabhavattajjyeṣṭhamabhavat tadbrahmābhavattattapo'bhavat tatsatyamabhavat tena prājāyata .. 3..

सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥
so'vardhata sa mahān abhavatsa mahādevo'bhavat..4..

स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥
sa devānāmīśāṃ paryaitsa īśāno'bhavat..5..

स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥
sa ekavrātyo'bhavatsa dhanurādatta tadevendradhanuḥ ..6..

नीलमस्योदरं लोहितं पृष्ठम् ॥७॥
nīlamasyodaraṃ lohitaṃ pṛṣṭham ..7..

नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥ ८ ॥
nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In