| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥
tadyasyaivaṃ vidvān vrātyo rājño'tithirgṛhān āgachet..1..

श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥
śreyāṃsamenamātmano mānayettathā kṣatrāya nā vṛścate tathā rāṣṭrāya nā vṛścate ..2..

अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥
ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ pra viśāveti ..3..

बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥
bṛhaspatimeva brahma praviśatvindraṃ kṣatraṃ tathā vā iti ..4..

अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥
ato vai bṛhaspatimeva brahma prāviśadindraṃ kṣatram ..5..

इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥
iyaṃ vā u pṛthivī bṛhaspatirdyaurevendraḥ ..6..

अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥
ayaṃ vā u agnirbrahmāsāvādityaḥ kṣatram ..7..

ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ॥८॥
ainaṃ brahma gacchati brahmavarcasī bhavati ..8..

यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥
yaḥ pṛthivīṃ bṛhaspatimagniṃ brahma veda ..9..

ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति ॥१०॥
ainamindriyaṃ gacchatīndriyavān bhavati ..10..

य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥
ya ādityaṃ kṣatraṃ divamindraṃ veda ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In