| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥
तत् यस्य एवम् विद्वान् व्रात्यः राज्ञः अतिथिः गृहान् आगच्छेत्॥१॥
tat yasya evam vidvān vrātyaḥ rājñaḥ atithiḥ gṛhān āgacchet..1..

श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥
श्रेयांसम् एनम् आत्मनः मानयेत् तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥
śreyāṃsam enam ātmanaḥ mānayet tathā kṣatrāya nā vṛścate tathā rāṣṭrāya nā vṛścate ..2..

अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥
अतस् वै ब्रह्म च क्षत्रम् च उदतिष्ठताम् ते अब्रूताम् कम् प्र विशाव इति ॥३॥
atas vai brahma ca kṣatram ca udatiṣṭhatām te abrūtām kam pra viśāva iti ..3..

बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥
बृहस्पतिम् एव ब्रह्म प्रविशतु इन्द्रम् क्षत्रम् तथा वै इति ॥४॥
bṛhaspatim eva brahma praviśatu indram kṣatram tathā vai iti ..4..

अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥
अतस् वै बृहस्पतिम् एव ब्रह्म प्राविशत् इन्द्रम् क्षत्रम् ॥५॥
atas vai bṛhaspatim eva brahma prāviśat indram kṣatram ..5..

इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥
इयम् वै उ पृथिवी बृहस्पतिः द्यौः एव इन्द्रः ॥६॥
iyam vai u pṛthivī bṛhaspatiḥ dyauḥ eva indraḥ ..6..

अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥
अयम् वै उ अग्निः ब्रह्म असौ आदित्यः क्षत्रम् ॥७॥
ayam vai u agniḥ brahma asau ādityaḥ kṣatram ..7..

ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ॥८॥
आ एनम् ब्रह्म गच्छति ब्रह्मवर्चसी भवति ॥८॥
ā enam brahma gacchati brahmavarcasī bhavati ..8..

यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥
यः पृथिवीम् बृहस्पतिम् अग्निम् ब्रह्म वेद ॥९॥
yaḥ pṛthivīm bṛhaspatim agnim brahma veda ..9..

ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति ॥१०॥
आ एनम् इन्द्रियम् गच्छति इन्द्रियवान् भवति ॥१०॥
ā enam indriyam gacchati indriyavān bhavati ..10..

य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥
यः आदित्यम् क्षत्रम् दिवम् इन्द्रम् वेद ॥११॥
yaḥ ādityam kṣatram divam indram veda ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In