| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥
तत् यस्य एवम् विद्वान् व्रात्यः उद्धृतेषु अग्निषु अधिश्रिते अग्निहोत्रे अतिथिः गृहान् आगच्छेत्॥१॥
tat yasya evam vidvān vrātyaḥ uddhṛteṣu agniṣu adhiśrite agnihotre atithiḥ gṛhān āgacchet..1..

स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥
स्वयम् एनम् अभ्युदेत्य ब्रूयात् व्रात्य अति सृज होष्यामि इति ॥२॥
svayam enam abhyudetya brūyāt vrātya ati sṛja hoṣyāmi iti ..2..

स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥
स च अतिसृजेत् जुहुयात् न च अतिसृजेत् न जुहुयात्॥३॥
sa ca atisṛjet juhuyāt na ca atisṛjet na juhuyāt..3..

स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥
स यः एवम् विदुषा व्रात्येन अतिसृष्टः जुहोति ॥४॥
sa yaḥ evam viduṣā vrātyena atisṛṣṭaḥ juhoti ..4..

प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥
प्र पितृयाणम् पन्थाम् जानाति प्र देव-यानम् ॥५॥
pra pitṛyāṇam panthām jānāti pra deva-yānam ..5..

न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥
न देव-इष्वा वृश्चते हुतम् अस्य भवति ॥६॥
na deva-iṣvā vṛścate hutam asya bhavati ..6..

पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥
पर्यस्य अस्मिन् लोके आयतनम् शिष्यते यः एवम् विदुषा व्रात्येन अतिसृष्टः जुहोति ॥७॥
paryasya asmin loke āyatanam śiṣyate yaḥ evam viduṣā vrātyena atisṛṣṭaḥ juhoti ..7..

अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥
अथ यः एवम् विदुषा व्रात्येन अन् अतिसृष्टः जुहोति ॥८॥
atha yaḥ evam viduṣā vrātyena an atisṛṣṭaḥ juhoti ..8..

न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥
न पितृयाणम् पन्थाम् जानाति न देव-यानम् ॥९॥
na pitṛyāṇam panthām jānāti na deva-yānam ..9..

आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
ā deveṣu vṛścate ahutamasya bhavati ..10..

नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥
न अस्य अस्मिन् लोके आयतनम् शिष्यते यः एवम् विदुषा व्रात्येन अन् अतिसृष्टः जुहोति ॥११॥
na asya asmin loke āyatanam śiṣyate yaḥ evam viduṣā vrātyena an atisṛṣṭaḥ juhoti ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In