| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥
tadyasyaivaṃ vidvān vrātya uddhṛteṣvagniṣvadhiśrite'gnihotre'tithirgṛhān āgachet..1..

स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥
svayamenamabhyudetya brūyādvrātyāti sṛja hoṣyāmīti ..2..

स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥
sa cātisṛjejjuhuyān na cātisṛjen na juhuyāt..3..

स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥
sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti ..4..

प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥
pra pitṛyāṇaṃ panthāṃ jānāti pra devayānam ..5..

न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥
na deveṣvā vṛścate hutamasya bhavati ..6..

पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥
paryasyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti ..7..

अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥
atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti ..8..

न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥
na pitṛyāṇaṃ panthāṃ jānāti na devayānam ..9..

आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
ā deveṣu vṛścate ahutamasya bhavati ..10..

नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥
nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In