Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥
tadyasyaivaṃ vidvān vrātya uddhṛteṣvagniṣvadhiśrite'gnihotre'tithirgṛhān āgachet||1||

Mandala : 15

Sukta : 12

Suktam :   1



स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥
svayamenamabhyudetya brūyādvrātyāti sṛja hoṣyāmīti ||2||

Mandala : 15

Sukta : 12

Suktam :   2



स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥
sa cātisṛjejjuhuyān na cātisṛjen na juhuyāt||3||

Mandala : 15

Sukta : 12

Suktam :   3



स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥
sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti ||4||

Mandala : 15

Sukta : 12

Suktam :   4



प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥
pra pitṛyāṇaṃ panthāṃ jānāti pra devayānam ||5||

Mandala : 15

Sukta : 12

Suktam :   5



न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥
na deveṣvā vṛścate hutamasya bhavati ||6||

Mandala : 15

Sukta : 12

Suktam :   6



पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥
paryasyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti ||7||

Mandala : 15

Sukta : 12

Suktam :   7



अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥
atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti ||8||

Mandala : 15

Sukta : 12

Suktam :   8



न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥
na pitṛyāṇaṃ panthāṃ jānāti na devayānam ||9||

Mandala : 15

Sukta : 12

Suktam :   9



आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
ā deveṣu vṛścate ahutamasya bhavati ||10||

Mandala : 15

Sukta : 12

Suktam :   10



नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥
nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti ||11||

Mandala : 15

Sukta : 12

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In