| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति ॥१॥
tadyasyaivaṃ vidvān vrātya ekāṃ rātrimatithirgṛhe vasati ..1..

ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥
ye pṛthivyāṃ puṇyā lokāstān eva tenāva rundhe ..2..

तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ॥३॥
tadyasyaivaṃ vidvān vrātyo dvitīyāṃ rātrimatithirgṛhe vasati ..3..

येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥
ye'ntarikṣe puṇyā lokāstān eva tenāva rundhe ..4..

तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति ॥५॥
tadyasyaivaṃ vidvān vrātyastṛtīyāṃ rātrimatithirgṛhe vasati ..5..

ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥६॥
ye divi puṇyā lokāstān eva tenāva rundhe ..6..

तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति ॥७॥
tadyasyaivaṃ vidvān vrātyaścaturthīṃ rātrimatithirgṛhe vasati ..7..

ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥८॥
ye puṇyānāṃ puṇyā lokāstān eva tenāva rundhe ..8..

तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति ॥९॥
tadyasyaivaṃ vidvān vrātyo'parimitā rātrīratithirgṛhe vasati ..9..

य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१०॥
ya evāparimitāḥ puṇyā lokāstān eva tenāva rundhe ..10..

अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत् ॥११॥
atha yasyāvrātyo vrātyabruvo nāmabibhratyatithirgṛhān āgachet ..11..

कर्षेदेनं न चैनं कर्षेत् ॥१२॥
karṣedenaṃ na cainaṃ karṣet ..12..

अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मी परि वेविष्यात् ॥१३॥
asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imāmimāṃ devatāṃ pari veveṣmī pari veviṣyāt ..13..

तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥१४॥
tasyāmevāsya taddevatāyāṃ hutaṃ bhavati ya evaṃ veda ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In