| |
|

This overlay will guide you through the buttons:

स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा॥१॥
स यत् प्राचीम् दिशम् अनु व्यचलत् मारुतम् शर्धः भूत्वा अनुव्यचलत् मनः अन्न-आदम् कृत्वा॥१॥
sa yat prācīm diśam anu vyacalat mārutam śardhaḥ bhūtvā anuvyacalat manaḥ anna-ādam kṛtvā..1..

मनसान्नादेनान्नमत्ति य एवं वेद ॥२॥
मनसा अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥२॥
manasā anna-ādena annam atti yaḥ evam veda ..2..

स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा ॥३॥
स यत् दक्षिणाम् दिशम् अनु व्यचलत् इन्द्रः भूत्वा अनुव्यचलत् बलम् अन्न-आदम् कृत्वा ॥३॥
sa yat dakṣiṇām diśam anu vyacalat indraḥ bhūtvā anuvyacalat balam anna-ādam kṛtvā ..3..

बलेनान्नादेनान्नमत्ति य एवं वेद ॥४॥
बलेन अन्नादेन अन्नम् अत्ति यः एवम् वेद ॥४॥
balena annādena annam atti yaḥ evam veda ..4..

स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा ॥५॥
स यत् प्रतीचीम् दिशम् अनु व्यचलत् वरुणः राजा भूत्वा अनुव्यचलत् अपः अन्नादीः कृत्वा ॥५॥
sa yat pratīcīm diśam anu vyacalat varuṇaḥ rājā bhūtvā anuvyacalat apaḥ annādīḥ kṛtvā ..5..

अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥
अद्भिः अन्नादीभिः अन्नम् अत्ति यः एवम् वेद ॥६॥
adbhiḥ annādībhiḥ annam atti yaḥ evam veda ..6..

स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा ॥७॥
स यत् उदीचीम् दिशम् अनु व्यचलत् सोमः राजा भूत्वा अनुव्यचलत् सप्तर्षिभिः हुतः आहुतिम् अन्नादीम् कृत्वा ॥७॥
sa yat udīcīm diśam anu vyacalat somaḥ rājā bhūtvā anuvyacalat saptarṣibhiḥ hutaḥ āhutim annādīm kṛtvā ..7..

आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥८॥
आहुत्या अन्नाद्या अन्नम् अत्ति यः एवम् वेद ॥८॥
āhutyā annādyā annam atti yaḥ evam veda ..8..

स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्य चलद्विराजमन्नादीं कृत्वा ॥९॥
स यत् ध्रुवाम् दिशम् अनु व्यचलत् विष्णुः भूत्वा अनुव्य चलत् विराजम् अन्नादीम् कृत्वा ॥९॥
sa yat dhruvām diśam anu vyacalat viṣṇuḥ bhūtvā anuvya calat virājam annādīm kṛtvā ..9..

विराजान्नाद्यान्नमत्ति य एवं वेद ॥१०॥
विराजा अन्नाद्या अन्नम् अत्ति यः एवम् वेद ॥१०॥
virājā annādyā annam atti yaḥ evam veda ..10..

स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ॥११॥
स यत् पशून् अनु व्यचलत् रुद्रः भूत्वा अनुव्यचलत् ओषधीः अन्नादीः कृत्वा ॥११॥
sa yat paśūn anu vyacalat rudraḥ bhūtvā anuvyacalat oṣadhīḥ annādīḥ kṛtvā ..11..

ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥१२॥
ओषधीभिः अन्नादीभिः अन्नम् अत्ति यः एवम् वेद ॥१२॥
oṣadhībhiḥ annādībhiḥ annam atti yaḥ evam veda ..12..

स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्य चलत्स्वधा कारमन्नादं कृत्वा ॥१३॥
स यत् पितॄन् अनु व्यचलत् यमः राजा भूत्वा अनुव्य चलत् स्वधा कारम् अन्न-आदम् कृत्वा ॥१३॥
sa yat pitṝn anu vyacalat yamaḥ rājā bhūtvā anuvya calat svadhā kāram anna-ādam kṛtvā ..13..

स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥१४॥
स्वधाकारेण अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥१४॥
svadhākāreṇa anna-ādena annam atti yaḥ evam veda ..14..

स यन्मनुष्यान् ननु व्यचलदग्निर्भूत्वानुव्य चलत्स्वाहाकारमन्नादं कृत्वा ॥१५॥
स यत् मनुष्यात् ननु व्यचलत् अग्निः भूत्वा अनुव्य चलत् स्वाहाकारम् अन्न-आदम् कृत्वा ॥१५॥
sa yat manuṣyāt nanu vyacalat agniḥ bhūtvā anuvya calat svāhākāram anna-ādam kṛtvā ..15..

स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥१६॥
स्वाहाकारेण अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥१६॥
svāhākāreṇa anna-ādena annam atti yaḥ evam veda ..16..

स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्य चलद्वषट्कारमन्नादं कृत्वा ॥१७॥
स यत् ऊर्ध्वाम् दिशम् अनु व्यचलत् बृहस्पतिः भूत्वा अनुव्य चलत् वषट्कारम् अन्न-आदम् कृत्वा ॥१७॥
sa yat ūrdhvām diśam anu vyacalat bṛhaspatiḥ bhūtvā anuvya calat vaṣaṭkāram anna-ādam kṛtvā ..17..

वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥१८॥
वषट्कारेण अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥१८॥
vaṣaṭkāreṇa anna-ādena annam atti yaḥ evam veda ..18..

स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा ॥१९॥
स यत् देवान् अनु व्यचलत् ईशानः भूत्वा अनुव्यचलत् मन्युमत् नादम् कृत्वा ॥१९॥
sa yat devān anu vyacalat īśānaḥ bhūtvā anuvyacalat manyumat nādam kṛtvā ..19..

मन्युनान्नादेनान्नमत्ति य एवं वेद ॥२०॥
मन्युना अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥२०॥
manyunā anna-ādena annam atti yaḥ evam veda ..20..

स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा ॥२१॥
स यत् प्रजाः अनु व्यचलत् प्रजापतिः भूत्वा अनुव्यचलत् प्राणम् अन्न-आदम् कृत्वा ॥२१॥
sa yat prajāḥ anu vyacalat prajāpatiḥ bhūtvā anuvyacalat prāṇam anna-ādam kṛtvā ..21..

प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥२२॥
प्राणेन अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥२२॥
prāṇena anna-ādena annam atti yaḥ evam veda ..22..

स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा ॥२३॥
स यत् सर्वान् अन्तर्देशान् अनु व्यचलत् परमेष्ठी भूत्वा अनुव्यचलत् ब्रह्मा अन्न-आदम् कृत्वा ॥२३॥
sa yat sarvān antardeśān anu vyacalat parameṣṭhī bhūtvā anuvyacalat brahmā anna-ādam kṛtvā ..23..

ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥२४॥
ब्रह्मणा अन्न-आदेन अन्नम् अत्ति यः एवम् वेद ॥२४॥
brahmaṇā anna-ādena annam atti yaḥ evam veda ..24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In