| |
|

This overlay will guide you through the buttons:

तस्य व्रात्यस्य ॥१॥
tasya vrātyasya ..1..

सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥
sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ ..2..

योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥
yo'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ ..3..

योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥
yo'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ ..4..

योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥
yo'sya tṛtīyaḥ prāṇo'bhyūḍho nāmāsau sa candramāḥ ..5..

योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥
yo'sya caturthaḥ prāṇo vibhūrnāmāyaṃ sa pavamānaḥ ..6..

योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥
yo'sya pañcamaḥ prāṇo yonirnāma tā imā āpaḥ ..7..

योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥
yo'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ ..8..

योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥
yo'sya saptamaḥ prāṇo'parimito nāma tā imāḥ prajāḥ ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In