| |
|

This overlay will guide you through the buttons:

योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥
यः अस्य प्रथमः अपानः सा पौर्णमासी ॥१॥
yaḥ asya prathamaḥ apānaḥ sā paurṇamāsī ..1..

योऽस्य द्वितीयोऽपानः साष्टका ॥२॥
यः अस्य द्वितीयः अपानः सा अष्टका ॥२॥
yaḥ asya dvitīyaḥ apānaḥ sā aṣṭakā ..2..

योऽस्य तृतीयोऽपानः सामावास्या ॥३॥
यः अस्य तृतीयः अपानः सा अमावास्या ॥३॥
yaḥ asya tṛtīyaḥ apānaḥ sā amāvāsyā ..3..

योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥
यः अस्य चतुर्थः अपानः सा श्रद्धा ॥४॥
yaḥ asya caturthaḥ apānaḥ sā śraddhā ..4..

योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥
यः अस्य पञ्चमः अपानः सा दीक्षा ॥५॥
yaḥ asya pañcamaḥ apānaḥ sā dīkṣā ..5..

योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥
यः अस्य षष्ठः अपानः स यज्ञः ॥६॥
yaḥ asya ṣaṣṭhaḥ apānaḥ sa yajñaḥ ..6..

योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥
यः अस्य सप्तमः अपानः ताः इमाः दक्षिणाः ॥७॥
yaḥ asya saptamaḥ apānaḥ tāḥ imāḥ dakṣiṇāḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In