| |
|

This overlay will guide you through the buttons:

योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥
यः अस्य प्रथमः व्यानः सा इयम् भूमिः ॥१॥
yaḥ asya prathamaḥ vyānaḥ sā iyam bhūmiḥ ..1..

योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥
यः अस्य द्वितीयः व्यानः तत् अन्तरिक्षम् ॥२॥
yaḥ asya dvitīyaḥ vyānaḥ tat antarikṣam ..2..

योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥
यः अस्य तृतीयः व्यानः सा द्यौः ॥३॥
yaḥ asya tṛtīyaḥ vyānaḥ sā dyauḥ ..3..

योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥
यः अस्य चतुर्थः व्यानः तानि नक्षत्राणि ॥४॥
yaḥ asya caturthaḥ vyānaḥ tāni nakṣatrāṇi ..4..

योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥
यः अस्य पञ्चमः व्यानः ते ऋतवः ॥५॥
yaḥ asya pañcamaḥ vyānaḥ te ṛtavaḥ ..5..

योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥
यः अस्य षष्ठः व्यानः ते आर्तवाः ॥६॥
yaḥ asya ṣaṣṭhaḥ vyānaḥ te ārtavāḥ ..6..

योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥
यः अस्य सप्तमः व्यानः स संवत्सरः ॥७॥
yaḥ asya saptamaḥ vyānaḥ sa saṃvatsaraḥ ..7..

समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥
समानम् अर्थम् परि यन्ति देवाः संवत्सरम् वै एतत् ऋतवः अनुपरियन्ति व्रात्यम् च ॥८॥
samānam artham pari yanti devāḥ saṃvatsaram vai etat ṛtavaḥ anupariyanti vrātyam ca ..8..

यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥
यत् आदित्यम् अभिसंविशन्ति अमावास्याम् च एव तत् पौर्णमासीम् च ॥९॥
yat ādityam abhisaṃviśanti amāvāsyām ca eva tat paurṇamāsīm ca ..9..

एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥
एकम् तत् एषाम् अमृत-त्वम् इति आहुतिः एव ॥१०॥
ekam tat eṣām amṛta-tvam iti āhutiḥ eva ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In