Atharva Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥
yo'sya prathamo vyānaḥ seyaṃ bhūmiḥ ||1||

Mandala : 15

Sukta : 17

Suktam :   1



योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥
yo'sya dvitīyo vyānastadantarikṣam ||2||

Mandala : 15

Sukta : 17

Suktam :   2



योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥
yo'sya tṛtīyo vyānaḥ sā dyauḥ ||3||

Mandala : 15

Sukta : 17

Suktam :   3



योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥
yo'sya caturtho vyānastāni nakṣatrāṇi ||4||

Mandala : 15

Sukta : 17

Suktam :   4



योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥
yo'sya pañcamo vyānasta ṛtavaḥ ||5||

Mandala : 15

Sukta : 17

Suktam :   5



योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥
yo'sya ṣaṣṭho vyānasta ārtavāḥ ||6||

Mandala : 15

Sukta : 17

Suktam :   6



योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥
yo'sya saptamo vyānaḥ sa saṃvatsaraḥ ||7||

Mandala : 15

Sukta : 17

Suktam :   7



समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥
samānamarthaṃ pari yanti devāḥ saṃvatsaraṃ vā etadṛtavo'nupariyanti vrātyaṃ ca ||8||

Mandala : 15

Sukta : 17

Suktam :   8



यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥
yadādityamabhisaṃviśantyamāvāsyāṃ caiva tatpaurṇamāsīṃ ca ||9||

Mandala : 15

Sukta : 17

Suktam :   9



एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥
ekaṃ tadeṣāmamṛtatvamityāhutireva ||10||

Mandala : 15

Sukta : 17

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In