| |
|

This overlay will guide you through the buttons:

तस्य व्रात्यस्य ॥१॥
तस्य व्रात्यस्य ॥१॥
tasya vrātyasya ..1..

यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥
यत् अस्य दक्षिणम् अक्षि असौ सः आदित्यः यत् अस्य सव्यम् अक्षि असौ स चन्द्रमाः ॥२॥
yat asya dakṣiṇam akṣi asau saḥ ādityaḥ yat asya savyam akṣi asau sa candramāḥ ..2..

योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥
यः अस्य दक्षिणः कर्णः अयम् सः अग्निः यः अस्य सव्यः कर्णः अयम् स पवमानः ॥३॥
yaḥ asya dakṣiṇaḥ karṇaḥ ayam saḥ agniḥ yaḥ asya savyaḥ karṇaḥ ayam sa pavamānaḥ ..3..

अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥
अहर्-रात्रे नासिके दितिः च अदितिः च शीर्ष-कपाले संवत्सरः शिरः ॥४॥
ahar-rātre nāsike ditiḥ ca aditiḥ ca śīrṣa-kapāle saṃvatsaraḥ śiraḥ ..4..

अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥
अह्ना प्रत्यङ् व्रात्यः रात्र्या प्राञ्च् नमः व्रात्याय ॥५॥
ahnā pratyaṅ vrātyaḥ rātryā prāñc namaḥ vrātyāya ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In